Home » 2010 » October » 19

Daily Archives: October 19, 2010

नासिकायाम् fLs

नमः सर्वेभ्यः।

Today we will look at the सप्तमी एकवचनं रूपम् नासिकायाम् from देवी-कवचम् 26.

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका।
अधरे चामृतकला जिह्वायां च सरस्वती॥

(1) नासिका + ङि – The सुँप्-प्रत्ययाः are ordained by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । of which the प्रत्ययः for the सप्तमी-एकवचनम् is ङि.

(2) नासिका + आम् – ङि gets the आम्-आदेशः by 7-3-116 ङेराम्नद्याम्नीभ्यः । The entire प्रत्ययः is replaced by the परिभाषा 1-1-55 अनेकाल्शित्सर्वस्य ।

(3) नासिका + या आम् – आम् gets the याडागमः by 7-3-113 याडापः । The टकारः of याट् is an इत् letter (by 1-3-3 हलन्त्यम्), whose प्रयोजनम् is to place the आगमः in front of आम् by the rule 1-1-46 आद्यन्तौ टकितौ ।

(4) नासिकायाम् – Final form obtained by सवर्ण-दीर्घ-सन्धिः (6-1-101 अकः सवर्णे दीर्घः ।)

Questions:

1. The वृत्तिः of 7-3-113 याडापः । reads आपो ङितो याट्। We have an आबन्ताङ्गम्. However, आम् does not have ङकारः as an इत्-letter. What is the rationale for applying 7-3-113 then, to get the याडागमः?

2.  Can you spot where in the शलोक: there is a violation of a सन्धि-नियम:?  What could be the reason that the सन्धिकार्यम् has not been done?

3. There is another word in the श्लोक: where the आगम: याट् is present.  Which one is it?  What is the प्रातिपदिकम्?

4. We don’t really need to use 1-1-55 अनेकाल्शित्सर्वस्य in step 2.  Why not?

5. Why is the ending म् of the प्रत्यय: आम् not an इत् by 1-3-3  हलन्त्यम्?

6.  Where is the प्रातिपदिकम् “नासिका” used in the गीता?  (It is part of a compound word.)

Recent Posts

October 2010
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics