Home » Example for the day » गायन्त्यः fNp

गायन्त्यः fNp

Today we will look at the form गायन्त्यः fNp from श्रीमद्भागवतम् 10.25.33.

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः । जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ।। १०-२५-३२ ।।
ततोऽनुरक्तैः पशुपैः परिश्रितो राजन्स गोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ।। १०-२५-३३ ।।

श्रीधर-स्वामि-टीका
ततो गोवर्धनस्थानात् । अस्य श्रीकृष्णस्य तथाविधानि गोवर्धनोद्धरणादिरूपाणि कृतानि कर्माणि गायन्त्य ईयुर्ययुः । कथंभूताः । एवं प्रेम्णा हृदि स्पृशन्तीति हृदिस्पृशस्ताः । यद्वा कथंभूतस्य । प्रेष्ठत्वेन तासां हृदि स्पृशतीति हृदिस्पृक् तस्य ।। ३३ ।।

Gita Press translation “Prompted by the gods, conchs and kettledrums sounded in the heavens; while Gandharva chiefs – the foremost of whom was Tumburu – sang, O protector of men! (32) Surrounded by loving cowherds and accompanied by Balarāma, O king, the said Śrī Hari went back from that place to Vraja. Full of delight the cowherd women (too) returned (to their respective homes) celebrating such exploits (as the uplifting of Govardhana) of Śrī Kṛṣṇa (who had captivated their heart).(33)”

The प्रातिपदिकम् ‘गायत्’ is derived from the verbal root √गै (गै शब्दे १. १०६५)

√गै is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गै takes परस्मैपद-प्रत्यया: by default.

(1) गै + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गै + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गै + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action (in the present example ईयु:)। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √गै is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) गै + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) गै + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: As per 3-4-113 तिङ्शित्सार्वधातुकम्, ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा।

(6) गै + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) गाय् + अ + अत् = गाय + अत् । By 6-1-78 एचोऽयवायावः

(8) गायत् । By 6-1-97 अतो गुणे। Note: Recall the सूत्रम् 6-1-85 अन्तादिवच्च – When a single substitute comes (using 6-1-84) in place of the preceding and the following element, then that single substitute is treated as final (अन्त:) of what precedes as well as initial (आदि:) of what follows. In the present case, what precedes is the ending अकार: of ‘गाय’ and what follows is the beginning अकार: of ‘अत्’ and after applying 6-1-97 we get ‘गायत्’। Now 6-1-85 allows us to treat ‘गायत्’ as (i) गाय + त् as well as (ii) गाय् + अत्। In step 11 below we will treat it as गाय + त् allowing us to satisfy the conditions for applying 7-1-81.

‘गायत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

Now we derive the feminine प्रातिपदिकम् ‘गायन्ती’ –

(9) गायत् + ङीप् । By 4-1-6 उगितश्च – A प्रातिपदिकम् which ends in a उगित् (which has a उक् letter – ‘उ’, ‘ऋ’, ‘ऌ’ – as a इत्) takes the ङीप् affix in the feminine gender. Note: ‘गायत्’ ends in the affix ‘शतृँ’ which has ऋकार: has a इत्। This allows 4-1-6 to apply here.

(10) गायत् + ई । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(11) गाय नुँम् त् + ई । By 7-1-81 शप्श्यनोर्नित्यम् – When a term (‘त्’) which is part of a शतृँ-प्रत्यय: follows a अवर्ण: (अकार: or आकार:) belonging to the शप्/श्यन्-प्रत्यय:, then a अङ्गम् ending in such a term always takes the नुँम् augment when the शी-प्रत्यय: or the feminine ङी-प्रत्यय: follows. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment joins after the last vowel (अकार:) of “गायत्”।

(12) गायन्ती । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) गायंती । By 8-3-24 नश्चापदान्तस्य झलि

(14) गायन्ती । By 8-4-58 अनुस्वारस्य ययि परसवर्णः

The विवक्षा is प्रथमा-बहुवचनम्।

Please see answer to easy question 1 in the following comment for the derivation of गायन्त्यः – http://avg-sanskrit.org/2012/01/23/रेमिरे-3ap-लिँट्/#comment-3149

Questions:

1. In the गीता can you spot a line in which every word contains ‘शतृँ’?

2. Commenting on the सूत्रम् 7-1-81 (used in step 11), the काशिका says – नित्यग्रहणं वेत्यस्याधिकारस्य निवृत्त्यर्थम्। Please explain.

3. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

4. Which सूत्रम् prevents the augment ‘इट्’ in the form ‘श्रित’ (used in परिश्रित: in the verses)?

5. Can you spot a नकार-लोप: in the verses?

6. How would you say this in Sanskrit?
“Śrī Hanumān saw ogresses threatening Sītā.” Use √तर्ज् (तर्जँ भर्त्सने १. २५९) for ‘to threaten.’

Easy questions:

1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?

2. Can you spot a अकार-लोप: (elision of the letter ‘अ’) in the commentary?


1 Comment

  1. 1. In the गीता can you spot a line in which every word contains ‘शतृँ’?
    Answer: In the second line of verse 5-8, every word contains the affix ‘शतृँ’।
    नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्‌ |
    पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्‌ || 5-8||

    पश्यन् (प्रातिपदिकम् ‘पश्यत्’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) as follows:
    दृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = दृश् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = दृश् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = दृश् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पश्य + अ + अत् । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, 1-1-55 अनेकाल्शित्सर्वस्य।
    = पश्यत् । By 6-1-97 अतो गुणे। (applied twice.)

    शृण्वन् (प्रातिपदिकम् ‘शृण्वत्’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२) as follows:
    श्रु + लँट् । By 3-2-123 वर्तमाने लट्।
    = श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = श्रु + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शृ + श्नु + अत् । By 3-1-74 श्रुवः शृ च।
    = शृ + नु + अत् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: The सार्वधातुक-प्रत्ययौ ‘नु’ and ‘अत्’ are अपित् and hence behave ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः from performing the गुण: substitution for the ऋकार: of ‘शृ’ as well as the उकारः of ‘नु’।
    = शृन्वत् । By 6-4-87 हुश्नुवोः सार्वधातुके।
    = शृण्वत् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।

    स्पृशन् (प्रातिपदिकम् ‘स्पृशत्’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from the verbal root √स्पृश् (स्पृशँ संस्पर्शने ६. १५८) as follows:
    स्पृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्पृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृश् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्पृश् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्पृश् + श + अत् । By 3-1-77 तुदादिभ्यः शः। Note: Since the प्रत्यय: ‘श’ is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। This enables 1-1-5 क्क्ङिति च to prevent the गुणादेश: for the penultimate ऋकार: of the अङ्गम् ‘स्पृश्’ which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = स्पृश् + अ + अत् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्पृशत् । By 6-1-97 अतो गुणे।

    जिघ्रन् (प्रातिपदिकम् ‘जिघ्रत्’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from the verbal root √घ्रा (घ्रा गन्धोपादाने १. १०७५) as follows:
    घ्रा + लँट् । By 3-2-123 वर्तमाने लट्।
    = घ्रा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = घ्रा + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = घ्रा + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = घ्रा + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = घ्रा + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जिघ्र + अ + अत् । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, 1-1-55 अनेकाल्शित्सर्वस्य।
    = जिघ्रत् । By 6-1-97 अतो गुणे। (applied twice.)

    अश्नन् (प्रातिपदिकम् ‘अश्नत्’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from the verbal root √अश् (अशँ भोजने ९. ५९) as follows:
    अश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अश् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अश् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अश् + श्ना + अत् । By 3-1-81 क्र्यादिभ्यः श्ना।
    = अश् + ना + अत् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: The सार्वधातुक-प्रत्ययः ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This allows 6-4-112 श्नाभ्यस्तयोरातः to apply in the next step.
    = अश् + न् + अत् । By 6-4-112 श्नाभ्यस्तयोरातः।
    = अश्नत् ।

    गच्छन् (प्रातिपदिकम् ‘गच्छत्’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) as follows:
    गम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गम् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = गम् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + अत् । By 7-3-77 इषुगमियमां छः, 1-1-52 अलोऽन्त्यस्य।
    = गतुँक् छ् + अ + अत् । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = गत् छ् + अ + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गत् छत् । By 6-1-97 अतो गुणे।
    = गच्छत् । By 8-4-40 स्तोः श्चुना श्चुः।

    स्वपन् (प्रातिपदिकम् ‘स्वपत्’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from the verbal root √स्वप् (ञिष्वपँ शये २. ६३) as follows:
    स्वप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्वप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्वप् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्वप् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्वप् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = स्वप् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = स्वपत् ।

    श्वसन् (प्रातिपदिकम् ‘श्वसत्’, पुंलिङ्गे प्रथमा-एकवचनम्) derived from the verbal root श्वस् (श्वसँ प्राणने २. ६४) as follows:
    श्वस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = श्वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्वस् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = श्वस् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = श्वस् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = श्वस् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = श्वसत् ।

    The derivation of पश्यन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘पश्यत्’ is as follows:
    पश्यत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply below.
    = पश्यत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = पश्य नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘पश्यत्’ ends in the affix ‘शतृँ’ which has ऋकार: as a इत्। This allows 7-1-70 to apply here.
    = पश्यन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = पश्यन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘पश्यन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = पश्यन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    The derivation of the remaining forms from the respective प्रातिपदिकानि is similar to the derivation of पश्यन् from the प्रातिपदिकम् ‘पश्यत्’।

    2. Commenting on the सूत्रम् 7-1-81 (used in step 11), the काशिका says – नित्यग्रहणं वेत्यस्याधिकारस्य निवृत्त्यर्थम्। Please explain.
    Answer: The अनुवृत्तिः of वा is coming down from 7-1-79 वा नपुंसकस्य but its application is not desirable in 7-1-81. Hence पाणिनिः chose to use the word नित्यम् to state clearly that the word वा from 7-1-79 is not to be taken as अनुवृत्तिः into 7-1-81. This is what the काशिका means by नित्यग्रहणं वेत्यस्याधिकारस्य (‘वा’ इति अस्य अधिकारस्य) निवृत्त्यर्थम्।

    3. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?
    Answer: The सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि has been used in the form नेदुः derived from √नद् (णदँ अव्यक्ते शब्दे १. ५६).

    Please see answer to question 5 in the following comment for the derivation of the form नेदुः –
    http://avg-sanskrit.org/2012/09/24/गायकाः-mnp/#comment-4582

    4. Which सूत्रम् prevents the augment ‘इट्’ in the form ‘श्रित’ (used in परिश्रित: in the verses)?
    Answer: The सूत्रम् 7-2-11 श्र्युकः क्किति prevents the augment ‘इट्’ in the form ‘श्रित’।

    ‘श्रित’ is derived from the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) as follows:
    श्रि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = श्रि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: The affix ‘त’ is prevented from taking the इट्-आगमः which would have been brought in by 7-2-35 आर्धधातुकस्येड् वलादेः by 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has गकार: as a इत्) or कित् (has ककार: as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter.
    Note: 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = श्रित । ‘श्रित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Can you spot a नकार-लोप: in the verses?
    Answer: A नकार-लोपः can be seen in the derivation of the प्रातिपदिकम् ‘अनुरक्त’ in the form अनुरक्तैः।

    The प्रातिपदिकम् ‘अनुरक्त’ is derived from the verbal root √रन्ज् (रन्जँ रागे १. ११५४, ४. ६३) with the उपसर्ग: ‘अनु’।
    अनु रन्ज् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = अनु रन्ज् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ is prevented from taking the इट्-आगमः which would have been brought in by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = अनु रज् + त । नकार-लोप: by 6-4-24 अनिदितां हल उपधायाः क्ङिति – The penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker. Note: The affix ‘क्त’ is a कित्। This allows 6-4-24 to apply.
    = अनु रग् + त । By 8-2-30 चोः कुः।
    = अनुरक्त । By 8-4-55 खरि च।
    ‘अनुरक्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे तृतीया-बहुवचनम्।
    अनुरक्त + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अनुरक्त + ऐस् । By 7-1-9 अतो भिस् ऐस्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ऐस्” from getting the इत्-सञ्ज्ञा।
    = अनुरक्तैस् । By 6-1-88 वृद्धिरेचि। “अनुरक्तैस्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = अनुरक्तैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Śrī Hanumān saw ogresses threatening Sītā.” Use √तर्ज् (तर्जँ भर्त्सने १. २५९) for ‘to threaten.’
    Answer: श्रीहनुमान् सीताम् तर्जन्तीः राक्षसीः ददर्श/दृष्टवान् = श्रीहनुमान् सीतां तर्जन्ती राक्षसीर्ददर्श/राक्षसीर्दृष्टवान्।

    Easy questions:

    1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?
    Answer: The सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् has been used in the सन्धि-कार्यम् between अव्रजत् + हरिः = अव्रजद्धरिः।
    अव्रजत् + हरिः = अव्रजद्हरिः । By 8-2-39 झलां जशोऽन्ते।
    = अव्रजद्धरिः/अव्रजद्हरिः । By 8-4-62 झयो होऽन्यतरस्याम् – When a झय् letter precedes, then in place of the letter “ह्” there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter).

    2. Can you spot a अकार-लोप: (elision of the letter ‘अ’) in the commentary?
    Answer:
    The अकार-लोपः by 6-4-134 अल्लोपोऽनः is seen in the form प्रेम्णा (प्रातिपदिकम् ‘प्रेमन्’, तृतीया-एकवचनम्)।
    Please see the following post for the derivation of the form प्रेम्णा –
    http://avg-sanskrit.org/2010/12/22/प्रेम्णा-mis/

Leave a comment

Your email address will not be published.

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics