Home » Example for the day » क्रीडायाम् fLs

क्रीडायाम् fLs

Today we will look at the form क्रीडायाम् fLs from श्रीमद्भागवतम् 3.7.3.

विदुर उवाच
ब्रह्मन्कथं भगवतश्चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः ।। ३-७-२ ।।
क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ।। ३-७-३ ।।
अस्राक्षीद्भगवान्विश्वं गुणमय्यात्ममायया । तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति ।। ३-७-४ ।।

श्रीधर-स्वामि-टीका
निविकारस्य क्रिया, निर्गुणस्यगुणाः कथम्लीलयेत्युक्तिः प्रयोजनाभावं परिहरति न वस्तुविरोधमिति भावः ।। २ ।। अर्भकवल्लीलापि न युञ्जते वैषम्यादित्याह । उद्यमयति प्रवर्तयतीत्युद्यमः । अर्भकस्य क्रीडायां प्रवृत्तिहेतुः कामोऽस्ति । अन्यतस्तु वस्त्वन्तरेण बालान्तरप्रवर्तनेन वा तस्य क्रीडेच्छा भवति । ईश्वरस्य तु स्वतस्तृप्तस्य कथं कामोऽन्यतः सदा निवृत्तस्य चासङ्गाद्वितीयस्य कथमन्यतश्चिक्रीडिषेत्यर्थः ।। ३ ।। यच्चोक्तं ‘स्मरन्विश्वसृजामीशो विज्ञापितमधोक्षजे’ इत्यादिनाऽविद्योपाधेर्जीवस्य भोगार्थमीश्वरः सृष्ट्यादि करोतीति तदप्याक्षेप्तुमनुवदति – अस्राक्षीदिति । गुणमयी आत्मनो जीवस्य कर्तृत्वभोक्तृत्वादिमोहोत्पादिका या माया तया सृष्टवान् । तदुक्तं प्रथमे ‘यया संमोहितो जीव आत्मानं त्रिगुणात्मकम् ।। परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ।।’ इत्यादिना । अत्र च ‘अतो भगवतो माया मायिनामपि मोहिनी’ इति । संस्थापयति पालयति । प्रत्यपिधास्यति प्रातिलोम्येन तिरोहितं करिष्यति । पाठान्तरे प्रातिलोम्येनात्मन्यभितो धारयिष्यति ।। ४ ।।

Gita Press translation – Vidura asked: O holy sage, how can the Lord, who is pure consciousness, immutable and unqualified (absolute), come to be associated with attributes and activity even in sport? (2) It is the hankering (for pleasure) and the desire to play with another (child or plaything) that impels a child to betake itself to play. But how can the Lord, who is satisfied in Himself and is ever one without a second, take to play? (3) It was through His own Māyā, consisting of the three Guṇas (Sattva, Rajas and Tamas), that the Lord created the universe. Nay, it is through the same Māyā that He sustains it and finally withdraws it (4).

क्रीडनं क्रीडा।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘क्रीडा’ is derived from the verbal root √क्रीड् (क्रीडृँ विहारे १. ४०५).

(1) क्रीड् + अ । By 3-3-103 गुरोश्च हलः – Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा (ref. 1-4-11, 1-4-12), the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।

= क्रीड ।

‘क्रीड’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(2) क्रीड + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(3) क्रीड + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(4) क्रीडा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, सप्तमी-एकवचनम्

(5) क्रीडा + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) क्रीडा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ‘ङि’, following a base ending in ‘नदी’ or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute. The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of ‘आम्’ from getting the इत्-सञ्ज्ञा।

(7) क्रीडा + याट् आम् । By 7-3-113 याडापः – The ङित् affixes following a base ending in an ‘आप्’ affix get the augment ‘याट्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘याट्’ joins at the beginning of the affix ‘आम्’।

(8) क्रीडा + या आम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) क्रीडायाम् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 3-3-103 गुरोश्च हलः (used in step 1) been used between verses 20-25 of Chapter Eighteen of the गीता?

2. Commenting on the सूत्रम् 3-3-103 गुरोश्च हलः the काशिका says – गुरोरिति किम्? भक्तिः। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – हल इति किम्? नीतिः। Please explain.

4. Where else (besides in ‘क्रीडा’) has the affix ‘अ’ been used in the verses?

5. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘क्रिया’?

6. How would you say this in Sanskrit?
“Which sport do you like? I like all sports.” Paraphrase to “Which sport is pleasing unto you? All sports are pleasing unto me.” Use √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for ‘to please.’ To express the meaning of ‘unto’ use चतुर्थी विभक्ति: with ‘you’ and ‘me.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘रन्’ in the form युज्येरन्?

2. Where has the सूत्रम् 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ been used in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 3-3-103 गुरोश्च हलः (used in step 1) been used between verses 20-25 of Chapter Eighteen of the गीता?
    Answer: The सूत्रम् 3-3-103 गुरोश्च हलः has been used in the form हिंसाम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘हिंसा’, द्वितीया-एकवचनम्) in the following verse:
    अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्‌ |
    मोहादारभ्यते कर्म यत्तत्तामसमुच्यते || 18-25||

    The स्त्रीलिङ्ग-प्रातिपदिकम् ‘हिंसा’ is derived from the verbal root √हिन्स् (हिसिँ हिंसायाम् ७. १९) as follows:
    The nasal vowel ‘इ’ at the end of the धातुः ‘हिसिँ’ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः it gets the augment नुँम्।
    हिसिँ = हिस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = हि नुँम् स् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = हि न् स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हिन्स् । Note: The vowel ‘इ’ in ‘हिन्स्’ has the गुरु-सञ्ज्ञा by 1-4-11 संयोगे गुरु – A short vowel gets the designation ‘गुरु’ when followed by a conjunct consonant (संयोगः)। This allows 3-3-103 to apply in the next step.
    हिन्स् + अ । By 3-3-103 गुरोश्च हलः – Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    In the present example the affix ‘अ’ is used to denote the sense of the verbal root as having attained to a completed state. हिंसनम् = हिंसा।
    Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।
    = हिंस । By 8-3-24 नश्चापदान्तस्य झलि। ‘हिंस’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    हिंस + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = हिंस + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = हिंसा । By 6-1-101 अकः सवर्णे दीर्घः।

    2. Commenting on the सूत्रम् 3-3-103 गुरोश्च हलः the काशिका says – गुरोरिति किम्? भक्तिः। Please explain.
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘भक्ति’ is derived from the verbal root √भज् (भजँ सेवायाम् १.११५३) by adding the affix ‘क्तिन्’ prescribed by 3-3-94 स्त्रियां क्तिन्।

    भज् + क्तिन् । By 3-3-94 स्त्रियां क्तिन्।
    Note: As per 3-3-103 गुरोश्च हलः – Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा (ref. 1-4-11, 1-4-12), the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    The letter ‘अ’ of the verbal root ‘भज्’ is not a long vowel nor it is followed by a conjunct consonant. Hence it cannot get the गुरु-सञ्ज्ञा by either 1-4-11 संयोगे गुरु or 1-4-12 दीर्घं च। Therefore 3-3-103 cannot apply here.
    = भज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-9 तितुत्रतथसिसुसरकसेषु च as well as 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix क्तिन् from taking the augment इट् here.
    = भग् + ति । By 8-2-30 चोः कुः।
    = भक्ति । By 8-4-55 खरि च।
    ‘भक्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Commenting further on the same सूत्रम् the काशिका says – हल इति किम्? नीतिः। Please explain.
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘नीति’ is derived from the verbal root √नी (णीञ् प्रापणे #१. १०४९) by adding the affix ‘क्तिन्’ prescribed by 3-3-94 स्त्रियां क्तिन्।
    नी + क्तिन्।
    Note: As per 3-3-103 गुरोश्च हलः – Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा (ref. 1-4-11, 1-4-12), the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    The vowel ‘ई’ of the verbal root ‘नी’ has the गुरु-सञ्ज्ञा by 1-4-12 दीर्घं च। But the verbal root ‘नी’ does not end in a consonant। Therefore 3-3-103 cannot apply here.
    = नीति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix क्तिन् is a कित् (has the letter ‘क्’ as a इत्) and hence 1-1-5 क्क्ङिति च blocks 7-3-84 सार्वधातुकार्धधातुकयोः। 7-2-9 तितुत्रतथसिसुसरकसेषु च as well as 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix क्तिन् from taking the augment इट् here.
    ‘नीति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Where else (besides in ‘क्रीडा’) has the affix ‘अ’ been used in the verses?
    Answer: The affix ‘अ’ has also been used in the form चिक्रीडिषा (स्त्रीलिङ्ग-प्रातिपदिकम् ‘चिक्रीडिषा’, प्रथमा-एकवचनम्)।

    The सन्नन्त-धातुः ‘चिक्रीडिष’ is derived from the verbal root √क्रीड् (क्रीडृँ विहारे १. ४०५) as follows –
    क्रीड् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = क्रीड् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रीड् + इट् स । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = क्रीड् + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रीड् क्रीड् इस । By 6-1-9 सन्यङोः।
    = च्रीड् क्रीड् इस । By 7-4-62 कुहोश्चुः।
    = ची क्रीड् इस । By 7-4-60 हलादिः शेषः।
    = चिक्रीडिस । By 7-4-59 ह्रस्वः।
    = चिक्रीडिष । By 8-3-59 आदेशप्रत्यययो:।
    ‘चिक्रीडिष’ has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The स्त्रीलिङ्ग-प्रातिपदिकम् ‘चिक्रीडिषा’ is derived as follows:

    चिक्रीडिष + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix ‘अ’ is used following a verbal root ending in an affix. The affix ‘अ’ gets आर्धधातक-सञ्ज्ञा by 3-4-114. This allows 6-4-48 to apply in the next step.
    Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।
    = चिक्रीडिष् + अ । By 6-4-48 अतो लोपः।
    = चिक्रीडिष ।

    ‘चिक्रीडिष’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

    चिक्रीडिष + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = चिक्रीडिष + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = चिक्रीडिषा । By 6-1-101 अकः सवर्णे दीर्घः।

    5. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘क्रिया’?
    Answer: The सूत्रम् 3-3-100 कृञः श च is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘क्रिया’।

    Please refer to the following post for derivation of the प्रातिपदिकम् ‘क्रिया’ – http://avg-sanskrit.org/2013/05/09/क्रियाः-fap/

    6. How would you say this in Sanskrit?
    “Which sport do you like? I like all sports.” Paraphrase to “Which sport is pleasing unto you? All sports are pleasing unto me.” Use √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for ‘to please.’ To express the meaning of ‘unto’ use चतुर्थी विभक्ति: with ‘you’ and ‘me.’
    Answer: का क्रीडा तुभ्यम्/ते रोचते? सर्वा: क्रीडा: मह्यम्/मे रोचन्ते = का क्रीडा तुभ्यं/ते रोचते? सर्वा: क्रीडा मह्यं/मे रोचन्ते।

    Easy questions:

    1. Which सूत्रम् prescribes the substitution ‘रन्’ in the form युज्येरन्?
    Answer: The 3-4-105 झस्य रन् prescribes the substitution ‘रन्’ in the form युज्येरन् derived from the verbal root √युज् (युजिँर् योगे ७. ७).

    The विवक्षा is विधिलिँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    युज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = युज् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः। ‘झ’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = युज् + रन् । By 3-4-105 झस्य रन् – The affix ‘झ’ of लिँङ् is replaced by ‘रन्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘झ’ is replaced by ‘रन्’।
    = युज् + सीयुट् रन् । By 3-4-102 लिङस्सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
    = युज् + सीय् रन् । The letter ‘उ’ in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = युज् + यक् + सीय् रन् । By 3-1-67 सार्वधातुके यक्।
    = युज् + य + सीय् रन् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = युज् + य + ईय् रन् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = युज् + य + ई रन् । By 6-1-66 लोपो व्योर्वलि।
    = युज्येरन् । By 6-1-87 आद्गुणः।

    2. Where has the सूत्रम् 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ been used in the verses?
    Answer: The सूत्रम् 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ has been used in the form संस्थापयति – derived from the causative form of the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) preceded by the उपसर्गः ‘सम्’।

    The विवक्षा is लँट्, प्रथम-पुरुषः, कर्तरि प्रयोगः (हेतुमति), एकवचनम्।
    स्था + णिच् । By 3-1-26 हेतुमति च।
    = स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ – the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in the letter ‘आ’ when the causative affix ‘णि’ follows. As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘पुक्’ joins at the end of the अङ्गम्।
    = स्थाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
    = स्थापि । ‘स्थापि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    स्थापि + लँट् । By 3-2-123 वर्तमाने लट्।
    = स्थापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्, 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात्।
    = स्थापि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापि + शप् + ति । By 3-1-68 कर्तरि शप्।
    = स्थापि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्थापे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्थापयति । By 6-1-78 एचोऽयवायावः।

    ‘सम्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + स्थापयति = संस्थापयति । By 8-3-23 मोऽनुस्वारः।

Leave a comment

Your email address will not be published.

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics