Home » Example for the day » जनमेजयः mNs

जनमेजयः mNs

Today we will look at the form जनमेजयः mNs from श्रीमद्भागवतम् 9.20.2.

श्रीबादरायणिरुवाच
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ।। ९-२०-१ ।।
जनमेजयो ह्यभूत्पूरोः प्रचिन्वांस्तत्सुतस्ततः । प्रवीरोऽथ नमस्युर्वै तस्माच्चारुपदोऽभवत् ।। ९-२०-२ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Śrī Śuka resumed : I shall (now) give a detailed account of the line Pūru, in which you were born, O scion of Bharata, and in which (many) royal sages and Brāhmaṇas, each propagating his line, appeared (1). Now, Janamejaya was born of Pūru and Janamejaya’s son was Pracinvān, from whose loins appeared Pravīra. From him indeed followed Namasyu (and) to him was born Cārupada (2).

जनमेजयतीति जनमेजय:।

“एजय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the causative form of the verbal root √एज् (एजृँ कम्पने, # १. २६७).

(1) एज् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) एज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।

= एजि । “एजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The (compound) प्रातिपदिकम् “जनमेजय” is derived as follows:

(3) जन + ङस् + एजि + खश् । By 3-2-28 एजेः खश् – The affix “खश्” may be used after the causative form of the verbal root √एज् (एजृँ कम्पने, # १. २६७) when in composition with a पदम् which denotes the object (of the action.)

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-28 from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “जन ङस्” (which is the object (कर्म-पदम्) of एजयति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(4) जन + ङस् + एजि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) जन + ङस् + एजि + शप् + अ । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: The affix खश् (which has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्) is used कर्तरि (to signify the agent) as per 3-4-67 कर्तरि कृत्‌ – The affixes designated as कृत् are used to denote the agent. This allows 3-1-68 to apply here.

(6) जन + ङस् + एजि + अ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

(7) जन ङस् + एजे + अ + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.

(8) जन ङस् + एजय् + अ + अ । By 6-1-78 एचोऽयवायावः

(9) जन ङस् + एजय । By 6-1-97 अतो गुणे

We form a compound between “जन ङस्” (which is the उपपदम्) and “एजय” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “जन ङस्”) invariably compounds with a syntactically related term (in this case “एजय”) as long as the compound does not end in a तिङ् affix.

In the compound, “जन ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “जन ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“जन ङस् + एजय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(10) जन + एजय । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(11) जन मुँम् + एजय । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of “जन”।

(12) जनम् + एजय । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= जनमेजय

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(13) जनमेजय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(14) जनमेजय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(15) जनमेजयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the affix खश् prescribed by the सूत्रम् 3-2-28 एजेः खश् (used in step 1) the काशिका says – खकारो मुमर्थः।Please explain.

2. Commenting further on the same affix the काशिका says – शकारः सार्वधातुकसंज्ञार्थः। Please explain.

3. The form जज्ञिरे can be derived from which two verbal roots? Which one has been used in the verses?

4. The form प्रवक्ष्यामि can be derived from which two verbal roots? Which one has been used in the verses?

5. Where has लुँङ् been used in the verses?

6. How would you say this in Sanskrit?
“The lion’s roar made the deer tremble.” Paraphrase to “The lion’s roar became one that makes the deer tremble.” Use a उपपद-समास: for “one that makes the deer tremble.”

Easy Questions:

1. Where has लँङ् been used in the verses?

2. Where has लँट् been used in the verses?


1 Comment

  1. 1. Commenting on the affix खश् prescribed by the सूत्रम् 3-2-28 एजेः खश् (used in step 1) the काशिका says – खकारो मुमर्थः।Please explain.
    Answer: Why has पाणिनि: used खकार: as a इत् in the affix ‘खश्’? It is to enable the application of the augment ‘मुँम्’ by the सूत्रम् 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
    (i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
    (ii) the पूर्वपदम् is not a अव्ययम्।

    2. Commenting further on the same affix the काशिका says – शकारः सार्वधातुकसंज्ञार्थः। Please explain.
    Answer: The purpose of having शकारः as इत् in the affix खश् is to make it a सार्वधातुकप्रत्ययः by 3-4-113 तिङ्शित्सार्वधातुकम्। This in turn enables the application of 3-1-68 कर्तरि शप्‌ etc.

    3. The form जज्ञिरे can be derived from which two verbal roots? Which one has been used in the verses?
    Answer: The form जज्ञिरे can be derived from √जन् (जनीँ प्रादुर्भावे ४. ४४) as well as √ज्ञा (ज्ञा अवबोधने ९. ४३). In the verse it is derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    जन् + लिँट् । By 3-2-115 परोक्षे लिँट।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = जन् + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् जन् + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।
    = ज जन् + इरे । By 7-4-60 हलादिः शेषः।
    = ज ज्न् + इरे । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि। Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the प्रत्यय: “इरे” is कित्। This allows 6-4-98 to apply.
    = ज ज् ञ् + इरे = जज्ञिरे । By 8-4-40 स्तोः श्चुना श्चुः।

    4. The form प्रवक्ष्यामि can be derived from which two verbal roots? Which one has been used in the verses?
    Answer: The form प्रवक्ष्यामि used in the verse is derived from the धातुः √वच् (वचँ परिभाषणे, धातु-पाठः #२. ५८) or √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९). Recall 2-4-53 ब्रुवो वचिः – When the intention is to add a आर्धधातुक-प्रत्यय:, √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by “वच्”।
    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    वच् + लृँट् । 3-3-13 लृट् शेषे च।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वच् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + स्य + मि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वच्स्यामि । By 7-3-101 अतो दीर्घो यञि।
    = वक्स्यामि । By 8-2-30 चोः कुः।
    = वक्ष्यामि । By 8-3-59 आदेशप्रत्यययो:।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + वक्ष्यामि = प्रवक्ष्यामि।

    Note: We could also get derive प्रवक्ष्यामि from the धातुः √वह् (वहँ प्रापणे १. ११५९). The derivation would be as follows:

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    वह् + लृँट् । 3-3-13 लृट् शेषे च।
    = वह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वह् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + स्य + मि । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = वह् स्यामि । By 7-3-101 अतो दीर्घो यञि।
    = वढ् स्यामि । By 8-2-31 हो ढः।
    = वक्स्यामि । By 8-2-41 षढोः कः सि।
    = वक्ष्यामि । By 8-3-59 आदेशप्रत्यययो:।

    5. Where has लुँङ् been used in the verses?
    Answer: लुँङ् been used in the form अभूत् derived from √भू (भू सत्तायाम् १. १).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लुँङ् । By 3-2-110 लुङ् – The affix लुँङ् is prescribed after a verbal root when used in the sense of past.
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्‍च।
    = भू + च्लि + त् । By 3-1-43 च्लि लुङि।
    = भू + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = भू + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
    Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply. Note: 7-3-88 भूसुवोस्तिङि stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अट् भू + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभूत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    6. How would you say this in Sanskrit?
    “The lion’s roar made the deer tremble.” Paraphrase to “The lion’s roar became one that makes the deer tremble.” Use a उपपद-समास: for “one that makes the deer tremble.”
    Answer: सिंहस्य गर्जनम् मृगमेजयम् अभूत् = सिंहस्य गर्जनं मृगमेजयमभूत्।
    अथवा –
    सिंहस्य नादः मृगमेजयः अभूत् = सिंहस्य नादो मृगमेजयोऽभूत्।

    Easy Questions:

    1. Where has लँङ् been used in the verses?
    Answer: The affix लँङ् has been used in the form अभवत् derived from √भू (भू सत्तायाम् १. १).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लँङ् । By 3-2-111 अनद्यतने लङ् – The affix लँङ् follows a धातुः when used in the sense of past not of today.
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्च ।
    = भू + शप् + त् । By 3-1-68 कर्तरि शप्।
    = भू + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भो + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भवत् । By 6-1-78 एचोऽयवायावः।
    = अट् भवत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, a अङ्गम् gets the augment ‘अट्’ which is उदात्तः1-1-46 आद्यन्तौ टकितौ places the augment ‘अट्’ at the beginning of the अङ्गम्।
    = अभवत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Where has लँट् been used in the verses?
    Answer: लँट् has been used in the form असि derived from √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).

    The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    अस् + लँट् । By 3-2-123 वर्तमाने लट् – The affix लँट् comes after a धातुः when denoting an action in the present tense.
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अस् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + शप् + सि । By 3-1-68 कर्तरि शप्।
    = अस् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = असि । By 7-4-50 तासस्त्योर्लोपः – when followed by an affix beginning with the letter ‘स्’, there is a लोप: elision of the letter ‘स्’ of the affix ‘तास्’ and of the verbal root √अस् (असँ भुवि २. ६०).

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics