Home » Example for the day » विधिकरीः fAp

विधिकरीः fAp

Today we will look at the form विधिकरीः fAp from श्रीमद्भागवतम् 10.31.8.

प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ।। १०-३१-७ ।।
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यतीरधरसीधुनाप्याययस्व नः ।। १०-३१-८ ।।

श्रीधर-स्वामि-टीका
अविशेषेण प्रणतानां देहिनां पापकर्शनं पापहन्तृ तृणचरान्पशूनप्यनु गच्छति कृपयेति तथा सौभाग्येन श्रियो निकेतनं वीर्यातिरेकेण फणिनः फणास्वर्पितं ते पदाम्बुजं नः कुचेषु कृणु कुरु । किमर्थम् । हृच्छयं कामं कृन्धि छिन्धि ।। ७ ।। हे पुष्करेक्षण, तवैव मधुरया गिरा वल्गूनि वाक्यानि यस्यां तया बुधानां मनोज्ञया हृद्यया गम्भीरयेत्यर्थः । मुह्यतीरिमा नो विधिकरीः किङ्करीरधरसीधुना आप्याययस्व संजीवयेति ।। ८ ।।

Gita Press translation – Set on our bosom Your lotus-feet – which dissipate the sins of (all) embodied beings that bow down to You, which follow (out of affection even) animals that live on grass, (nay,) which are the abode of beauty and prosperity and which were (dauntlessly) placed on the hoods of a (terrible) snake (Kāliya) – and thereby soothe the pangs of love pent up in our heart (7). (Pray,) revive with the nectar of Your lips O valiant one, these women, in the person of ourselves, who are ready to do Your bidding and who are getting charmed, O Lord with lotus eyes, by Your melodious speech, consisting of delightful expressions and pleasing (even) to the learned (8).

विधिं करोत्यनुलोमा विधिकरी (गोपी)।

“कर” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे, # ८. १०).

The (compound) प्रातिपदिकम् “विधिकर” is derived as follows:

(1) विधि + ङस् + कृ + ट । By 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु – When in composition with a पदम् which denotes the object (of the action), the verbal root √कृ (डुकृञ् करणे, # ८. १०) may take the affix “ट” to express the meaning of a cause or habitual/natural action or amiability (going with the grain.)

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-20 from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “विधि ङस्” (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) विधि + ङस् + कृ + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) विधि ङस् + कर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

= विधि ङस् + कर

We form a compound between “विधि ङस्” (which is the उपपदम्) and “कर” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “विधि ङस्”) invariably compounds with a syntactically related term (in this case “कर”) as long as the compound does not end in a तिङ् affix.

In the compound, “विधि ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “विधि ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“विधि ङस् + कर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) विधि + कर । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

The feminine प्रातिपदिकम् “विधिकरी” is derived as follows:

(5) विधिकर + ङीप् । By 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः – To denote the feminine gender, the affix ङीप् is used following a प्रातिपदिकम् which satisfies the following conditions:
(i) the प्रातिपदिकम् ends in a अकार:
(ii) the प्रातिपदिकम् ends in a non-secondary affix which is either टित् (has टकार: as a इत्) or is one of the following – ‘ढ’, ‘अण्’, ‘अञ्’, ‘द्वयसच्’, ‘दघ्नच्’, ‘मात्रच्’, ‘तयप्’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप्’।

(6) विधिकर + ई । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। ‘विधिकर’ gets the भ-सञ्ज्ञा here by 1-4-18 यचि भम्

(7) विधिकर् + ई । By 6-4-148 यस्येति च – When a ईकारः or a तद्धित-प्रत्यय: follows, the (ending) इ-वर्ण: (इकारः or ईकारः) or the (ending) अवर्ण: (अकारः or आकारः) of the अङ्गम् with the भ-सञ्ज्ञा takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending अकार: takes लोपः।

= विधिकरी ।

The विवक्षा is स्त्रीलिङ्गे, द्वितीया-बहुवचनम्

(8) विधिकरी + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) विधिकरी + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “शस्” from getting इत्-सञ्ज्ञा।

(10) विधिकरीस् । 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(11) विधिकरीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु (used in step 1) been used in the first five verses of Chapter Five of the गीता?

2. Commenting on the सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु (used in step 1) the तत्त्वबोधिनी says – इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्यते, न तु कृञ् हिंसायामिति।

3. Where has the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः been used in the commentary?

4. From which verbal root is the form कृन्धि derived?

5. Which सूत्रम् is used for the उकारादेश: in the form कुरु (used in the commentary)?

6. How would you say this in Sanskrit?
“Lack of knowledge (is) the cause of sorrow.” Use the feminine (compound) प्रातिपदिकम् “अविद्या” for “lack of knowledge.” Use a उपपद-समास: for “the cause of sorrow.” (शोकस्य हेतु:)।

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. Can you spot an augment तुँक् in the commentary?


1 Comment

  1. 1. Where has 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु (used in step 1) been used in the first five verses of Chapter Five of the गीता?
    Answer: The सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु has been used in the derivation of the compound प्रातिपदिकम् “निःश्रेयसकर” used in the form निःश्रेयसकरौ in the following verse –
    श्रीभगवानुवाच |
    संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ |
    तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते || 5-2||

    नि:श्रेयसं करोति (नि:श्रेयसस्य हेतु:) = नि:श्रेयसकर:।
    Note: The form ‘नि:श्रेयस’ is given as a ready-made form in 5-4-77 अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिश्श्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः।

    The (compound) प्रातिपदिकम् “नि:श्रेयसकर” is derived as follows:
    नि:श्रेयस + ङस् + कृ + ट । By 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु – When in composition with a पदम् which denotes the object (of the action), the verbal root √कृ (डुकृञ् करणे, # ८. १०) may take the affix “ट” to express the meaning of a cause or habitual/natural action or amiability (going with the grain.)

    Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-20 from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “नि:श्रेयस ङस्” (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = नि:श्रेयस + ङस् + कृ + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = नि:श्रेयस ङस् + कर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = नि:श्रेयस ङस् + कर

    We form a compound between “नि:श्रेयस ङस्” (which is the उपपदम्) and “कर” by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, “नि:श्रेयस ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “नि:श्रेयस ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    “नि:श्रेयस ङस् + कर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = नि:श्रेयस + कर । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = नि:श्रेयसकर ।

    The विवक्षा is पुंलिङ्गे प्रथमा-द्विवचनम्।
    नि:श्रेयसकर + औ । By 4-1-2 स्वौजसमौट्छष्टा…
    Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = नि:श्रेयसकरौ । By 6-1-88 वृद्धिरेचि।

    Note: नि:श्रेयसकरौ + उभौ = निःश्रेयसकरावुभौ । By 6-1-78 एचोऽयवायावः।

    2. Commenting on the सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु (used in step 1) the तत्त्वबोधिनी says – इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्यते, न तु कृञ् हिंसायामिति।
    Answer: In the सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु, the term कृञः could stand for the पञ्चमी-एकवचनम् of either of the verbal roots √कृ (डुकृञ् करणे ८. १०) or √कृ (कृञ् हिंसायाम् ५. ७). Normally √कृ (कृञ् हिंसायाम् ५. ७) which has only one इत् (the ञकार: at the end) would be preferred to √कृ (डुकृञ् करणे ८. १०) which has two इतौ (the ‘डु’ at the beginning and the ञकार: at the end) as per the परिभाषा – एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य – When a term with only one marker is referred to it does not include a term which has two markers.
    In spite of this परिभाषा, we have to understand that the सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु refers to √कृ (डुकृञ् करणे ८. १०) only (and not √कृ (कृञ् हिंसायाम् ५. ७)) because of the very widespread usage of √कृ (डुकृञ् करणे ८. १०) (as compared to the minimal usage of √कृ (कृञ् हिंसायाम् ५. ७)) in the language. This is what is meant by इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्यते, न तु कृञ् हिंसायामिति।

    3. Where has the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः been used in the commentary?
    Answer: The सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः has been used in the derivation of the प्रातिपदिकम् “बुध” in the form बुधानाम्।

    “बुध” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८).

    The प्रातिपदिकम् “बुध” is derived as follows:
    बुध् + क । By 3-1-135 इगुपधज्ञाप्रीकिरः कः – The affix “क” may be used following
    i) a verbal root which has a penultimate इक् letter
    ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५)

    = बुध् + अ = बुध । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix “क” is a कित्। Therefore 1-1-5 क्क्ङिति च stops the गुणादेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च।

    “बुध” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

    बुध + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।
    = बुध + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ।
    = बुध + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = बुधानाम् । By 6-4-3 नामि।

    4. From which verbal root is the form कृन्धि derived?
    Answer: In the धातु-पाठ: there are two verbal roots of the form ‘कृतीँ’ – one is (कृतीँ छेदने ६. १७१) in the तुदादिगण: and the other is (कृतीँ वेष्टने ७. १०) in the रुधादि-गण:। The form कृन्धि has been derived from the verbal root √कृत् (कृतीँ छेदने ६. १७१) but the operations have been carried out as if the verbal root belongs to the रधादि-गणः (and not तुदादि-गणः)।

    The विवक्षा is लोँट्, मध्यम-पुरुषः, एकवचनम्।
    कृत् + लोँट् । By 3-3-162 लोट् च।
    = कृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृत् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृत् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृत् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = कृ श्नम् त् + हि । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. “श्नम्” is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात् परः, it is placed after the last vowel (ऋकार:) of the अङ्गम् “कृत्”। Note: As explained above, 3-1-78 रुधादिभ्यः श्नम् has been used here irregularly.
    = कृ न त् + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ न् त् + हि । By 6-4-111 श्नसोरल्लोपः। Note: “हि” (which is अपित् by 3-4-87 सेर्ह्यपिच्च) is ङिद्वत् by 1-2-4 सार्वधातुकमपित् । This allows 6-4-111 to apply.
    = कृ न् त् धि । By 6-4-101 हुझल्भ्यो हेर्धिः।
    = कृ न् द् धि । 8-4-53 झलां जश् झशि
    = कृन्धि/ कृन्द्धि । By 8-4-65 झरो झरि सवर्णे।

    5. Which सूत्रम् is used for the उकारादेश: in the form कुरु (used in the commentary)?
    Answer: The सूत्रम् 6-4-110 अत उत् सार्वधातुके is used for the उकारादेश: in the form कुरु derived from √कृ (डुकृञ् करणे ८. १०).

    The विविक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    कृ + लोँट् । By 3-3-162 लोट् च।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + हि । By 3-4-87 सेर्ह्यपिच्च।
    = कृ + उ + हि । By 3-1-79 तनादिकृञ्भ्य उः।
    = कर् + उ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 क्क्ङिति च stops the गुणादेशः on “उ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुरु + हि । By 6-4-110 अत उत् सार्वधातुके – When √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ।
    = कुरु । By 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्।

    6. How would you say this in Sanskrit?
    “Lack of knowledge (is) the cause of sorrow.” Use the feminine (compound) प्रातिपदिकम् “अविद्या” for “lack of knowledge.” Use a उपपद-समास: for “the cause of sorrow.” (शोकस्य हेतु:)।
    Answer: शोककरी अविद्या = शोककर्यविद्या।

    Easy Questions:

    1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?
    Answer:  The प्रातिपदिकम् “अस्मद्” has been used in the form नः which is an alternate form for अस्माकम्। The विवक्षा is षष्ठी-बहुवचनम्। The alternate form is possible here according to 8-1-21 बहुवचनस्य वस्नसौ, because the following conditions are satisfied:
    i) There is a पदम् (कुचेषु) in the same sentence preceding नः।
    ii) नः is not at the beginning of a metrical पाद:।

    2. Can you spot an augment तुँक् in the commentary?
    Answer: An augment “तुँक्” is seen in the form गच्छति derived from √गम् (गमॢँ गतौ १. ११३७).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = गम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + ति । By 7-3-77 इषुगमियमां छः, 1-1-52 अलोऽन्त्यस्य।
    = गतुँक् छ् + अति । By 6-1-73 छे च – A short vowel (ह्रस्वः) gets the तुँक्-आगमः when a छकारः follows in संहितायाम्। As per 1-1-46 आद्यन्तौ टकितौ, the तुँक्-आगमः attaches after the short vowel (the अकारः) of “गम्”।
    = गत् छ ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गच्छति । By 8-4-40 स्तोः श्चुना श्चुः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics