Home » Example for the day » जायन्ते 3Ap-लँट्

जायन्ते 3Ap-लँट्

Today we will look at the form जायन्ते 3Ap-लँट् from श्रीमद्भागवतम् Sb9-7-13.

पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् ।
यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः ।। ९-७-१३ ।।

Gita Press translation – (On the teeth having fallen), Varuṇa (appeared once more and) said, “The teeth of the prospective victim have (already) fallen, (please) worship me (now).” (To this) Hariścandra replied, “When the teeth of the prospective victim sprout again, then (alone) is the prospective victim (regarded as) sacred.”

जायन्ते is derived from the धातुः √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४)

In the धातु-पाठः, the √जन्-धातुः has one इत् letter which is the ईकार: following the नकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √जन्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √जन्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is प्रथम-पुरुष-बहुवचनम्, therefore the प्रत्यय: will be “झ”।

(1) जन् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जन् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) जन् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) जन् + श्यन् + झे । By 3-1-69 दिवादिभ्यः श्यन् , the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) जन् + य + झे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) जा + य + झे । By 7-3-79 ज्ञाजनोर्जा, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः । As per 1-1-55 अनेकाल्शित् सर्वस्य , a substitute (आदेश:) which is अनेकाल् (has more than one letter) or has the letter ‘श्’ as a marker, takes the place of the entire term which is in the sixth case (in the सूत्रम् which prescribes the substitution.) Hence the entire term “जन्” is replaced by “जा”।

(8) जा + य + अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) जायन्ते । By 6-1-97 अतो गुणे

Questions:

1. Where has 7-3-79 ज्ञाजनोर्जा been used in the last ten verses of Chapter One of the गीता?

2. Which सूत्रम् was used to get the “ईट्”-आगम: in the form अब्रवीत्?

3. Can you spot a “णल्”-प्रत्यय: in the verse?

4. Why didn’t 3-4-90 आमेतः apply in the derivation of यजस्व?

5. How would you say this in Sanskrit?
“Delusion is born out of anger.” Use the masculine प्रातिपादिकम् “सम्मोह” for “delusion.”

6. How would you say this in Sanskrit?
“The Self is never born.” Use the masculine प्रातिपदिकम् “आत्मन्” for “Self.”

Easy questions:

1. Where has 7-3-111 घेर्ङिति been used in the verse?

2. Can you spot a यकार-लोप: (elision of the letter “य्”) in the verse?


1 Comment

  1. Questions:

    1. Where has 7-3-79 ज्ञाजनोर्जा been used in the last ten verses of Chapter One of the गीता?
    Answer: 7-3-79 ज्ञाजनोर्जा been used in the form जायते derived from the धातुः √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४).
    अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |
    स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः || 1-41||
    The विवक्षा is लँट्, प्रथम-पुरुष-एकवचनम्।
    जन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = जन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = जन् + श्यन् + ते। By 3-1-69 दिवादिभ्यः श्यन् ।
    = जन् + य + ते। अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जायते । By 7-3-79 ज्ञाजनोर्जा, 1-1-55 अनेकाल्शित् सर्वस्य ।

    2. Which सूत्रम् was used to get the “ईट्”-आगम: in the form अब्रवीत्?
    Answer: The सूत्रम् 7-3-93 ब्रुव ईट् was used to get the “ईट्”-आगम: in the form अब्रवीत् which is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).
    The विवक्षा is लँङ्, प्रथम-पुरुष-एकवचनम्।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = ब्रू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + त् । By 3-4-100 इतश्च।
    = ब्रू + शप् + त् । By 3-1-68 कर्तरि शप् ।
    = ब्रू + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = ब्रू + ईट् त् । By 7-3-93 ब्रुव ईट्, when preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment ईट् attaches to the beginning of the प्रत्यय: ।
    = ब्रू + ई त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रो + ई त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्रव् + ईत् । अव्-आदेशः by 6-1-78 एचोऽयवायावः ।
    = अट् ब्रव् + ईत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अब्रवीत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    3. Can you spot a “णल्”-प्रत्यय: in the verse?
    Answer: “णल्”-प्रत्यय is seen in the form आह derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).
    The विवक्षा is लँट्, प्रथम-पुरुष-एकवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट् ।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = आह् + णल् । By 3-4-84 ब्रुवः पञ्चानाम् आदित आहो ब्रुवः, the first five affixes (तिप्, तस्, झि, सिप्, थस्) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (णल्, अतुस्, उस्, थल्, अथुस्) as replacements. As per 1-3-10, the substitutions are done respectively. Simultaneously, “ब्रू” takes the substitution “आह्”
    = आह् + शप् + णल् । By 3-1-68 कर्तरि शप् ।
    = आह् + णल् । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = आह् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आह ।

    Note: As is clear from the translation (“said”), आह has not been used in a present tense but in a past tense. In order to justify this usage, आह is taken as a विभक्ति-प्रतिरूपक-निपात: (and hence अव्ययम् by 1-1-37 स्वरादिनिपातमव्ययम्) by the गणसूत्रम् “उपसर्ग-विभक्ति-स्वर-प्रतिरूपकाश्च” under 1-4-57 चादयोऽसत्त्वे ।

    4. Why didn’t 3-4-90 आमेतः apply in the derivation of यजस्व?
    Answer: The सूत्रम् 3-4-90 आमेतः (the एकार: of लोँट् is replaced by आम्) didn’t apply in the derivation of यजस्व because of its अपवाद-सूत्रम् 3-4-91 सवाभ्यां वामौ (the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively).
    यजस्व is derived from the धातुः √यज् (भ्वादि-गणः, यजँ देवपूजासङ्गतिकरणदानेषु, धातु-पाठः #१. ११५७ )
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    यज् + लोँट् । By 3-3-162 लोट् च ।
    = यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यज् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = यज् + से । By 3-4-80 थासस्से, 1-1-55 अनेकाल्शित्सर्वस्य।
    = यज् + स्व । By 3-4-91 सवाभ्यां वामौ
    = यज् + शप् + स्व । By 3-1-68 कर्तरि शप्।
    = यजस्व । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    5. How would you say this in Sanskrit?
    “Delusion is born out of anger.” Use the masculine प्रातिपादिकम् “सम्मोह” for “delusion.”
    Answer: क्रोधात् सम्मोहः जायते = क्रोधात् सम्मोहो जायते । (Gita 2-63)

    6. How would you say this in Sanskrit?
    “The Self is never born.” Use the masculine प्रातिपदिकम् “आत्मन्” for “Self.”
    Answer: आत्मा न कदापि जायते ।

    Easy questions:

    1. Where has 7-3-111 घेर्ङिति been used in the verse?
    Answer: 7-3-111 घेर्ङिति has been used in the form पशोः
    पशु + ङस् (4-1-2 स्वौजसमौट्छष्टा…, “पशु” gets घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।)
    = पशो + ङस् (By 7-3-111 घेर्ङिति, when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: As per 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes the place of the ending letter (in this case उकार:) of the अङ्गम्)।
    = पशो + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।)
    = पशोस् (By 6-1-110 ङसिङसोश्च, in place of a preceding एङ् (“ए”, “ओ”) letter and the following short “अ” of the affix ङसिँ or ङस्, there is a single substitute of the former (एङ् letter.))
    = पशोः (रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।)

    2. Can you spot a यकार-लोप: (elision of the letter “य्”) in the verse?
    Answer: यकार-लोप: (elision of the letter “य्”) is seen in the सन्धि-कार्यम् between:
    (1) निपतिताः and दन्ताः ।
    (2) दन्ताः and यजस्व ।
    (3) दन्ताः and जायन्ते ।

    निपतितास् + दन्ताः ।
    = निपतितारुँ + दन्ताः (8-2-66 ससजुषो रुः।)
    = निपतिताय् + दन्ताः (8-3-17 भोभगोअघोअपूर्वस्य योऽशि।)
    = निपतिता दन्ताः (यकार-लोप: by 8-3-22 हलि सर्वेषां, when a letter of the हल्-प्रत्याहारः (consonant) follows then, in the opinion of all teachers, the यकारः at the end of a पदम् drops, when it is preceded by the अवर्णः (अकारः or आकारः)।)

    Similar steps for (2) and (3).

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics