Home » Example for the day » मन्ये 1As-लँट्

मन्ये 1As-लँट्

Today we will look at the form मन्ये 1As-लँट् from श्रीमद्भागवतम् 4-20-30.

मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत् ।
वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ।। ४-२०-३० ।।

Gita Press translation – The words “Ask (of Me) a boon (of your choice)” that You just addressed to me, enagaged in worshipping You (in a disinterested spirit), I reckon as intended to delude the creatures (of the world). If the people were not bound by the cords of Your speech (the Veda), wherefore should they take to action (with interested motives) under a spell of delusion?

मन्ये is derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने, धातु-पाठः #४. ७३ )

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √मन्-धातुः has one इत् letter which is the अकार: following the नकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √मन्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √मन् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “इट्”।

(1) मन् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन् + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः। “इट्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) मन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) मन् + ए । By 3-4-79 टित आत्मनेपदानां टेरे

(6) मन् + श्यन् + ए । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(7) मन् + य + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) मन्ये । By 6-1-97 अतो गुणे

Questions:

1. Where has मन्ये been used in the गीता?

2. Where has the धातु: √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) been used in a तिङन्तं पदम् in the verse?

3. Can you spot a “उ”-प्रत्यय: in the verse?

4. How would you say this in Sanskrit?
“How do you know the answers to (of) all the questions?” Use √विद् (विदँ ज्ञाने २. ५९) for “to know” and use an अव्ययम् from the verse for “how.”

5. How would you say this in Sanskrit?
“Only one who is under the spell of delusion would speak like this.” Use an adjective from the verse for “one who is under the spell of delusion”, use the अव्ययम् “एव” for “only” and the अव्ययम् “एवम्” for “like this.” Use √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) for “to speak.” Use the appropriate form of the pronouns “यद्” and “तद्”।

6. How would you say this in Sanskrit?
“I think that you’re tired.” Use the adjective “श्रान्त” for “tired.”

Easy questions:

1. Where has 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the verse?

2. Which सूत्रम् was used to get वृणीष्व + इति = वृणीष्वेति?


1 Comment

  1. Questions:

    1. Where has मन्ये been used in the गीता?
    Answer: चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌ दृढम्‌ |
    तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्‌ || 6-34||
    सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
    न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः || 10-14||

    2. Where has the धातु: √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) been used in a तिङन्तं पदम् in the verse?
    Answer: The धातु: √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) has been used in the form आत्थ
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आह् + थल् । by 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः, 1-3-10 यथासंख्यमनुदेशः समानाम्।
    = आह् + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आह् + शप् + थ । By 3-1-68 कर्तरि शप्।
    = आह् + थ । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आथ् + थ । By 8-2-35 आहस्थः।
    = आत्थ । By 8-4-55 खरि च।

    3. Can you spot a “उ”-प्रत्यय: in the verse?
    Answer: A “उ”-प्रत्यय: is seen in the form करोति derived from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)। The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथमा-पुरुषः एकवचनम्।
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + तिप्। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + उ + ति । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + ओ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = करोति।

    4. How would you say this in Sanskrit?
    “How do you know the answers to (of) all the questions?” Use √विद् (विदँ ज्ञाने २. ५९) for “to know” and use an अव्ययम् from the verse for “how.”
    Answer: कथम् त्वम् सर्वेषाम् प्रश्नानाम् उत्तराणि वेत्थ/वेत्सि = कथं त्वं सर्वेषां प्रश्नानामुत्तराणि वेत्थ/वेत्सि।

    5. How would you say this in Sanskrit?
    “Only one who is under the spell of delusion would speak like this.” Use an adjective from the verse for “one who is under the spell of delusion”, use the अव्ययम् “एव” for “only” and the अव्ययम् “एवम्” for “like this.” Use √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) for “to speak.” Use the appropriate form of the pronouns “यद्” and “तद्”।
    Answer: यः मोहितः सः एव एवम् ब्रूयात् = यो मोहितः स एवैवं ब्रूयात्।

    6. How would you say this in Sanskrit?
    “I think that you’re tired.” Use the adjective “श्रान्त” for “tired.”
    Answer: श्रान्तः असि इति मन्ये = श्रान्तोऽसीति मन्ये।

    Easy questions:
    1. Where has 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the verse?
    Answer: The सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in कर्म (नपुंसकलिङ्ग-प्रातिपदिकम् “कर्मन्”, द्वितीया-एकवचनम्) ।
    कर्मन् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = कर्मन् । By 7-1-23 स्वमोर्नपुंसकात्‌। Now कर्मन् has the पद-सञ्ज्ञा by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्।
    = कर्म । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्

    2. Which सूत्रम् was used to get वृणीष्व + इति = वृणीष्वेति?
    Answer: The सूत्रम् 6-1-87 आद्गुणः was used to get वृणीष्व + इति = वृणीष्वेति।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics