Home » Example for the day » खिद्यते 3As-लँट्

खिद्यते 3As-लँट्

Today we will look at the form खिद्यते 3As-लँट् from श्रीमद्भागवतम् Sb3-7-7.

एतस्मिन्मे मनो विद्वन्खिद्यतेऽज्ञानसङ्कटे ।
तन्नः पराणुद विभो कश्मलं मानसं महत्।। ३-७-७ ।।

Gita Press translation “My mind, O sage, is much distracted, stuck as it is in this morass of ignorance. Remove, my lord, this great confusion of my mind.”

खिद्यते is derived from the धातुः √खिद् (दिवादि-गणः, खिदँ दैन्ये, धातु-पाठः ४. ६६)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकार: (which is an इत् by 1-3-3 हलन्त्यम्) of “खिदँ” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √खिद् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √खिद् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) खिद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) खिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) खिद् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) खिद् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) खिद् + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) खिद्यते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions:

1. Where has 3-1-69 दिवादिभ्यः श्यन् been used in a तिङन्तं पदम् the first ten verses of Chapter Nine of the गीता?

2. Why didn’t the ending नकार: of (हे) विद्वन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

3. Can you spot two words in the verse where the “अस्मद्” प्रातिपदिकम् has been used?

4. How would you say this in Sanskrit?
“Why is your mind always depressed?” Use √खिद् (खिदँ दैन्ये, धातु-पाठः ४. ६६) for “to be depressed.”

5. How would you say this in Sanskrit?
“Who would not feel miserable in situation like this?” Use the feminine प्रातिपदिकम् “स्थिति” for “situation” and the adjective “ईदृश” (feminine “ईदृशी”) for “like this.” Use √खिद् (खिदँ दैन्ये, धातु-पाठः ४. ६६) for “to feel miserable.”

6. How would say this in Sanskrit?
“I think you’re exhausted.” Use √खिद् (खिदँ दैन्ये, धातु-पाठः ४. ६६) for “to be exhausted” and √मन् (मनँ ज्ञाने, धातु-पाठः #४. ७३) for “to think.”

Easy questions:

1. Which सूत्रम् was used to do the गुणादेश: in the form (हे) विभो?

2. Where has 7-2-102 त्यदादीनामः been used in the verse?


1 Comment

  1. 1. Where has 3-1-69 दिवादिभ्यः श्यन् been used in a तिङन्तं पदम् the first ten verses of Chapter Nine of the गीता?
    Answer: 3-1-69 दिवादिभ्यः श्यन् been used in a तिङन्तं पदम् in the form सूयते derived from the धातुः √सू (दिवादि-गणः, (ओँ)षूङ् प्राणिप्रसवे, धातु-पाठः # ४. २७).
    मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्‌ |
    हेतुनानेन कौन्तेय जगद्विपरिवर्तते || 9-10||
    The धातुः √सू is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √सू will get आत्मनेपद-प्रत्ययाः। The beginning षकार: of the धातु: takes the सकारादेश: by 6-1-64 धात्वादेः षः सः ।
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    सू + लँट् । By 3-2-123 वर्तमाने लट्।
    = सू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सू + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = सू + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = सू + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन्
    = सूयते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: By 1-2-4 सार्वधातुकमपित्, the श्यन्-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ऊकार: (of the अङ्गम् “सू”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।

    2. Why didn’t the ending नकार: of (हे) विद्वन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?
    Answer: The ending नकार: of (हे) विद्वन् does not लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य because of the निषेध-सूत्रम् 8-2-8 न ङिसम्बुद्ध्योः – नकारः does not take लोपः, when “ङि” or the सम्बुद्धिः affix follows.

    3. Can you spot two words in the verse where the “अस्मद्” प्रातिपदिकम् has been used?
    Answer: मे (षष्ठी-एकवचनम्) and नः (षष्ठी-बहुवचनम्) are two words in the verse where the “अस्मद्” प्रातिपदिकम् has been used. They are the alternate forms of मम and अस्माकम् respectively. These alternate forms are possible because both of the following conditions are satisfied:
    1. There is a पदम् in the same sentence preceding अस्मद्।
    2. अस्मद् is not at the beginning of a metrical पाद:।

    4. How would you say this in Sanskrit?
    “Why is your mind always depressed?” Use √खिद् (खिदँ दैन्ये, धातु-पाठः ४. ६६) for “to be depressed.”
    Answer: कस्मात् तव मनः सदा खिद्यते ।

    5. How would you say this in Sanskrit?
    “Who would not feel miserable in situation like this?” Use the feminine प्रातिपदिकम् “स्थिति” for “situation” and the adjective “ईदृश” (feminine “ईदृशी”) for “like this.” Use √खिद् (खिदँ दैन्ये, धातु-पाठः ४. ६६) for “to feel miserable.”
    Answer: ईदृश्याम् स्थितौ क: न खिद्येत = ईदृश्यां स्थितौ को न खिद्येत ।

    6. How would say this in Sanskrit?
    “I think you’re exhausted.” Use √खिद् (खिदँ दैन्ये, धातु-पाठः ४. ६६) for “to be exhausted” and √मन् (मनँ ज्ञाने, धातु-पाठः #४. ७३) for “to think.”
    Answer: खिद्यसे इति मन्ये = खिद्यस इति मन्ये।

    Easy questions:
    1. Which सूत्रम् was used to do the गुणादेश: in the form (हे) विभो?
    Answer: The सूत्रम् 7-3-108 ह्रस्वस्य गुणः was used to do the गुणादेश: in the form (हे) विभो।
    (हे) विभु + सुँ (सम्बुद्धिः) । 4-1-2 स्वौजसमौट्छष्टा …।
    = (हे) विभु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = (हे) विभो + स् । गुणादेश: by 7-3-108 ह्रस्वस्य गुणः, when the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = (हे) विभो । 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः।

    2. Where has 7-2-102 त्यदादीनामः been used in the verse?
    Answer: The सूत्रम् 7-2-102 त्यदादीनामः has been used in the form एतस्मिन्
    एतद् + ङि । by 4-1-2 स्वौजसमौट्छष्टा.. ।
    = एत अ + ङि । by 7-2-102 त्यदादीनामः, the ending letter (see 1-1-52) of the pronouns, starting with “त्यद्” and ending with “द्वि”, is replaced by “अ” when followed by a विभक्ति: affix.
    = एत + ङि । by 6-1-97 अतो गुणे।
    = एत + स्मिन् । by 7-1-15 ङसिङ्योः स्मात्स्मिनौ ।
    = एतस्मिन् ।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics