Home » 2011 » February » 08

Daily Archives: February 8, 2011

धीमन् mVs

Today we will look at the form धीमन् from श्रीमद्भागवतम् SB 1-1- 18

अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः ।
लीला विदधतः स्वैरमीश्वरस्यात्ममायया ।। १-१-१८ ।।

Gita Press translation “O wise Sūta, now recount the blessed stories of the descent of the Almighty Lord who enacts at will sports of various kinds by dint of His Yogamāyā (divine potency).”

‘धीमत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is सम्बुद्धि:4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘धीमत्’

(1) धीमत् + सुँ । “धीमत्” is a मतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in मतुँप् is an इत्)। By 2-3-49 एकवचनं संबुद्धिः, the nominative singular affix (सुँ) when used in a vocative form gets the designation सम्बुद्धि: ।

(2) धीम नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) धीमन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(4) धीमन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् धीमन्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(5) धीमन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “धीमन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

Questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in this verse?

2. Derive the form “हरे:” (षष्ठी-एकवचनम्) from the प्रातिपदिकम् “हरि”।

3. How would you say this in Sanskrit?
“Narrate to me what happened in the meeting yesterday.” Use a verb from the verse for “narrate” (recount), use the feminine प्रातिपदिकम् “संसद्” for “meeting”, and the adjective प्रातिपदिकम् “वृत्त” for “happened.” (Hint: Make use of the pronouns “यद्” and “तद्”)।

4. Please state the one synonym for the word “कथा” (प्रातिपदिकम् “कथा” feminine, meaning “tale, story”) as given in the अमरकोश:।
प्रबन्धकल्पना कथा ।।१-६-६।।
(द्वे “कथाया:” नामनी)

5. Can you spot a शतृँ-प्रत्ययान्त-प्रातिपदिकम् in this verse?

6. Where has the प्रातिपदिकम् “धीमत्” been used in the गीता (Chapter One)?

7. Why didn’t the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः apply in this example?

8. Consider the form “शुभाः” – स्त्रीलिङ्गे द्वितीया-बहुवचनम्। Steps are as follows:
a) शुभा + शस् (4-1-2 स्वौजसमौट्छस्टा..)
b) शुभा + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
c) शुभास्
d) शुभा: (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

Which सूत्रम् was used in step c)? (6-1-101 अकः सवर्णे दीर्घः or 6-1-102 प्रथमयोः पूर्वसवर्णः)
What if this had been प्रथमा-बहुवचनम् – then which सूत्रम् would have been used in step c)?

Easy questions:

1. Can you spot a place where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?

2. Please do पदच्छेद: of धीमन्नवतारकथाः and mention the relevant rules.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics