Home » Example for the day » कृपाम् fAs

कृपाम् fAs

Today we will look at the form कृपाम् fAs from श्रीमद्भागवतम् 1.5.24.

अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ।। १-५-२३ ।।
ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणि ।। १-५-२४ ।।

श्रीधर-स्वामि-टीका
सत्सङ्गतो हरिकथाश्रवणादिफलं स्ववृत्तान्तेन प्रपञ्चयति – अहमिति । अहं पुरा पूर्वकल्पेऽतीतभवे पूर्वजन्मनि वेदवादिनां दास्याः सकाशादभवं जातोऽस्मि । निरूपितो नियुक्तः । क्व । योगिनां शुश्रूषणेप्रावृषि वर्षोपलक्षिते चातुर्मास्ये । निर्विविक्षतां निर्वेशमेकत्र वासं कर्तुमिच्छताम् ।। २३ ।। अपेतानि गतान्यखिलानि चापलानि यस्मात्तस्मिन् । दान्ते नियतेन्द्रिये । अधृतक्रीडनके त्यक्तक्रीडासाधने । अनुवर्तिन्यनुकूले ।। २४ ।।

Gita Press translation – During the last Kalpa, in my previous existence, O sage, I was born of a maid-servant of Brāhmaṇas well-versed in the Vedas. While yet a boy, I was told off to serve some Yogīs (wandering ascetics) who wished to stop at one place during the rains (23). Though a mere child, I was free from all childish frolics, was quite tame and submissive, spoke little and remained aloof from playthings. Though viewing all alike, the sages were particularly kind to me, who did all kinds of service to them (24).

क्रपणं कृपा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘कृपा’ is derived from the verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६).

(1) क्रप् + अङ् । By 3-3-104 षिद्भिदादिभ्योऽङ् – Following verbal roots which have the letter ‘ष्’ as a marker and the verbal roots enumerated in the list √भिद् (भिदिँर् विदारणे ७. २) etc the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc are not listed together in the धातु-पाठ:। Instead गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते – the final forms ‘भिदा’ etc are listed in the भिदादिगण: in the गण-पाठ:। From these forms we have to extract the verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc to which the affix अङ् is prescribed by this सूत्रम्।

(2) क्रप् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) क् र् अ प् + अ = क् ऋ अ प् + अ । By the गण-सूत्रम् (in the भिदादि-गण: referred to in 3-3-104) – क्रपे: सम्प्रसारणं च – The verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६) takes सम्प्रसारणम् (ref. 1-1-45) also (in addition to taking the affix अङ् by 3-3-104.)

(4) क् ऋ प् + अ । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

= कृप । ‘कृप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(5) कृप + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(6) कृप + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(7) कृपा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(8) कृपा + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(9) कृपाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the first verse of which chapter of the गीता has the प्रातिपदिकम् ‘कृपा’ been used?

2. Can you spot the affix ‘घिनुँण्’ in the verses?

3. Why has ‘शानच्’ – and not ‘शतृँ’ – been used as the substitute (in place of ‘लँट्’) in the form शुश्रूषमाणे?

4. Which सूत्रम् prescribes the affix ‘णिनिँ’ in the form अल्पभाषिणि?

5. From which verbal root is जातः derived?

6. How would you say this in Sanskrit?
“Even though others may not be kind towards you, you should be kind towards others.” To express the meaning of ‘towards’ use सप्तमी विभक्ति: with ‘you’ and ‘others.’

Easy questions:

1. Can you spot the augment ‘अट्’ in the verses?

2. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the commentary?


1 Comment

  1. 1. In the first verse of which chapter of the गीता has the प्रातिपदिकम् ‘कृपा’ been used?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘कृपा’ has been used in the form कृपया (तृतीया-एकवचनम्) in the first verse of Chapter Two of the गीता –
    सञ्जय उवाच |
    तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्‌ |
    विषीदन्तमिदं वाक्यमुवाच मधुसूदनः || 2-1||

    2. Can you spot the affix ‘घिनुँण्’ in the verses?
    Answer: The affix ‘घिनुँण्’ has been used in the form योगिनाम् (प्रातिपदिकम् ‘योगिन्’, पुंलिङ्गे षष्ठी-बहुवचनम्)।

    Please refer to the following post for derivation of the प्रातिपदिकम् ‘योगिन्’ – http://avg-sanskrit.org/2013/01/11/योगिनः-mnp/

    3. Why has ‘शानच्’ – and not ‘शतृँ’ – been used as the substitute (in place of ‘लँट्’) in the form शुश्रूषमाणे?
    Answer: By 1-3-57 ज्ञाश्रुस्मृदृशां सनः – A आत्मनेपदम् affix is used after a desiderative form of any of the following verbal roots – √ज्ञा (ज्ञा अवबोधने ९. ४३), √श्रु (श्रु श्रवणे १. १०९२), √स्मृ (स्मृ चिन्तायाम् १. १०८२) or √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
    Hence here the affix ‘शानच्’ (which is a आत्मनेपदम् affix as per 1-4-100 तङानावात्मनेपदम्) and not the affix ‘शतृँ’ (which is a परस्मैपदम् affix as per 1-4-99 लः परस्मैपदम्) has been used.

    Please refer to answer to question 4 in the following comment for derivation of the प्रातिपदिकम् ‘शुश्रूषमाण’ – http://avg-sanskrit.org/2013/03/15/संयावम्-mas/#comment-18952

    The विवक्षा in शुश्रूषमाणे is पुंलिङ्गे, सप्तमी-एकवचनम्।

    4. Which सूत्रम् prescribes the affix ‘णिनिँ’ in the form अल्पभाषिणि?
    Answer: The affix ‘णिनिँ’ in the form अल्पभाषिणि (प्रातिपदिकम् ‘अल्पभाषिन्’, पुंलिङ्गे सप्तमी-एकवचनम्) is prescribed by the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये।

    अल्पं भाषते ताच्छिलः = अल्पभाषी।

    ‘भाषिन्’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √भाष् (भाषँ व्यक्तायां वाचि १. ६९६).

    The (compound) प्रातिपदिकम् ‘अल्पभाषिन्’ is derived as follows:

    अल्प + अम् + भाष् + णिनिँ । By 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये – When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.
    Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘अल्प + अम्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = अल्प + अम् + भाष् + इन् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू and 1-3-9 तस्य लोपः।

    We form a compound between ‘अल्प + अम्’ (which is the उपपदम्) and ‘भाषिन्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘अल्प + अम्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।
    ‘अल्प + अम् + भाषिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    = अल्पभाषिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    5. From which verbal root is जातः derived?
    Answer: जातः is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् ‘जात’। The प्रातिपदिकम् ‘जात’ is derived from the verbal root जन् (जनीँ प्रादुर्भावे ४. ४४).
    Please see the answer to advanced question 1 in the following comment for derivation of the प्रातिपदिकम् ‘जात’ – http://avg-sanskrit.org/2012/12/10/पक्वानाम्-ngp/#comment-10171

    6. How would you say this in Sanskrit?
    “Even though others may not be kind towards you, you should be kind towards others.” To express the meaning of ‘towards’ use सप्तमी विभक्ति: with ‘you’ and ‘others.’
    Answers: यद्यपि अन्ये त्वयि कृपाम् न कुर्यु: तथापि त्वम् अन्येषु कृपाम् कुर्याः = यद्यप्यन्ये त्वयि कृपां न कुर्युस्तथापि त्वमन्येषु कृपां कुर्याः।

    Easy questions:

    1. Can you spot the augment ‘अट्’ in the verses?
    Answer: The augment ‘अट्’ is used in the form अभवम् derived from the verbal root √भू (भू सत्तायाम् १. १).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    भू + लँङ् । By 3-2-111 अनद्यतने लङ् – The affix लँङ् follows a धातुः when used in the sense of past not of today.
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः, 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल्शित्सर्वस्य। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।
    = भू + शप् + अम् । By 3-1-68 कर्तरि शप्।
    = भो + शप् + अम् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भव + अम् । By 6-1-78 एचोऽयवायावः।
    = भवम् । By By 6-1-97 अतो गुणे।
    = अट् भवम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, a अङ्गम् gets the augment ‘अट्’। This augment ‘अट्’ has the उदात्तः accent. As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘अट्’ joins at the beginning of the अङ्गम् ‘भवम्’।
    = अभवम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the commentary?
    Answer: The सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः has been used in the form अस्मि derived from the verbal root √अस् (असँ भुवि २. ६०).
    Please see answer to easy question 2 in the following comment for derivation of the form अस्मि – http://avg-sanskrit.org/2012/08/29/भुञ्जे-स्म-1as-लँट्/#comment-4327

Leave a comment

Your email address will not be published.

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics