Home » Example for the day » यास्यन् mNs

यास्यन् mNs

Today we will look at the form यास्यन् mNs from श्रीमद्भागवतम् 1.8.45.

सूत उवाच
पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्निव मायया ।। १-८-४४ ।।
तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन्प्रेम्णा राज्ञा निवारितः ।। १-८-४५ ।।

श्रीधर-स्वामि-टीका
कलानि मधुराणि पदानि येषु तैर्वाक्यैः परिणूतः स्तुतोऽखिल उदयो महिमा यस्य सः । णु स्तुतावित्यस्मात् । परिणुतेति वक्तव्ये दीर्घश्छन्दोनुरोधेन । मन्दमीषत् । तस्य हास एव माया । वक्ष्यति हि ‘हासो जनोन्मादकरी च माया’ इति ।। ४४ ।। त्वयि मेऽनन्यविषया मतिरिति यत्प्रार्थितं तद्बाढमित्यङ्गीकृत्य रथस्थानाद्गजसाह्वयमागत्य पश्चात्तां चान्याश्च सुभद्राप्रमुखाः स्त्रिय उपामन्त्र्यानुज्ञाप्य स्वपुरं यास्यन् राज्ञा युधिष्ठिरेण प्रेम्णाऽत्रैव किंचित्कालं निवसेति संप्रार्थ्य निवारितः ।। ४५ ।।

Gita Press translation – Sūta went on: In this way when Pṛthā (Kuntī) extolled in sweet words the consummate glory of Lord Vaikuṇṭha (Śrī Kṛṣṇa), He gently smiled as if bewitching her by His Māyā (deluding potency) (44). “So be it,” said Śrī Kṛṣṇa and, taking leave of her, entered the city of Hastināpura once again; then, after bidding adieu to the other ladies as well, He was about to leave for Dwārakā when king Yudhiṣṭhira detained Him out of love (45).

The प्रातिपदिकम् ‘यास्यत्’ is derived from the verbal root √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४).

In the धातु-पाठः, √या has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √या takes परस्मैपद-प्रत्यया: by default.

(1) या + लृँट् । By 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) या + शतृँ । 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट् । Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √या is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) या + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) या + स्य + अत् । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

(6) यास्यत् । By 6-1-97 अतो गुणे

‘यास्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(7) यास्यत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य

(8) यास्य नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an ‘उक्’ (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: The ऋकार: as a इत् in the affix ‘शतृँ’ allows 7-1-70 to apply here.

(9) यास्यन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(10) यास्यन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: Now ‘यास्यन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.

(11) यास्यन् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् ‘यास्यन्त्’ takes लोपः। Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. Where has लृँट् been used with the verbal root √या in Chapter Two of the गीता?

2. Where else (besides in यास्यन्) has ‘शतृँ’ been used in the verses?

3. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

4. Can you spot the affix ‘ट’ in the commentary?

5. Which सूत्रम् is used for the ककारादेश: in the word वाक्यैः used in the commentary?

6. How would you say this in Sanskrit?
“About to go to the forest, Śrī Rāma took leave of his (own) mother Kausalyā.” Use the verbal root √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९) with the उपसर्गौ ‘उप’ + ‘आङ् (आ)’ for ‘to take leave.’ Remember the गण-सूत्रम् – आकुस्मादात्मनेपदिन:।

Easy questions:

1. Can you spot the affix ‘णल्’ in the verses?

2. Where has the सूत्रम् 6-4-105 अतो हेः  been used in the commentary?


1 Comment

  1. 1. Where has लृँट् been used with the verbal root √या in Chapter Two of the गीता?
    Answer: The verbal root √या has been used with लृँट् in the form यास्यसि।
    भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
    येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्‌ ।। 2-35 ।।

    In the धातु-पाठः, the verbal root √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४) has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √या takes परस्मैपद-प्रत्यया: by default.

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    या + लृँट् । By 3-3-13 लृट् शेषे च।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = या + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = या + स्य + सि । By 3-1-33 स्यतासी लृलुटोः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = यास्यसि ।

    2. Where else (besides in यास्यन्) has ‘शतृँ’ been used in the verses?
    Answer: The affix ‘शतृँ’ has been used in the derivation of the प्रातिपदिकम् ‘मोहयत्’ in the form मोहयन्।

    The प्रातिपदिकम् ‘मोहयत्’ is derived from the causative form of the verbal root √मुह् (मुहँ वैचित्ये ४. ९५).
    मुह् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = मुह् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मोह् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = मोहि । “मोहि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    = मोहि + लँट् । By 3-2-123 वर्तमाने लट्।
    = मोहि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मोहि + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः, 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात्।
    = मोहि + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = मोहि + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = मोहि + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = मोहे + अ + अत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = मोहय + अत् । By 6-1-78 एचोऽयवायावः।
    = मोहयत् । By 6-1-97 अतो गुणे। ‘मोहयत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the form मोहयन् from the प्रातिपादिकम् ‘मोहयत्’ is similar to the derivation of विदन् from the प्रातिपादिकम् ‘विदत्’ shown in answer to question 2 in the following comment –
    http://avg-sanskrit.org/2012/12/31/विद्वान्-mns/#comment-12135

    3. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि has been used in the derivation of the प्रातिपदिकम् ‘निवारित’ in the form निवारितः।

    The प्रातिपदिकम् ‘निवारित’ is derived from a causative form of the verbal root √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५) preceded by the उपसर्गः ‘नि’।

    वृ + णिच् । By 3-1-26 हेतुमति च।
    = वृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वर् + इ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = वारि । By 7-2-116 अत उपधायाः। ‘वारि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    नि वारि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = नि वारि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = नि वारि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = नि वारि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नि वार् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।

    ‘निवारित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    निवारित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = निवारित + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = निवारितः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Can you spot the affix ‘ट’ in the commentary?
    Answer: The affix ‘ट’ has been used in the derivation of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘जनोन्मादकरी’ in the form जनोन्मादकरी।
    जनोन्मादं करोतीति जनोन्मादकरी (माया) । जनोन्मादस्य हेतु: (माया) इत्यर्थ:।
    – अथवा –
    जनोन्मादं करोति तच्छीला (माया) ।

    The derivation of the प्रातिपदिकम् ‘जनोन्मादकरी’ is similar to the derivation of the प्रातिपदिकम् ‘विधिकरी’ as shown in the following post – http://avg-sanskrit.org/2012/10/19/विधिकरीः-fap/

    The विवक्षा is प्रथमा-एकवचनम्।
    जनोन्मादकरी + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = जनोन्मादकरी + स् । By अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = जनोन्मादकरी । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।

    5. Which सूत्रम् is used for the ककारादेश: in the word वाक्यैः used in the commentary?
    Answer: The सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः is used for the ककारादेश: in the derivation of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘वाक्य’ in the form वाक्यैः।

    Please refer to answer to question 3 in the following comment for the derivation of the प्रातिपदिकम् ‘वाक्य’ – http://avg-sanskrit.org/2012/10/03/निशायाम्-fls/#comment-4940

    The विवक्षा is तृतीया-बहुवचनम्।
    वाक्य + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = वाक्य + ऐस् । By 7-1-9 अतो भिस् ऐस्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ऐस्” from getting the इत्-सञ्ज्ञा।
    = वाक्यैस् । By 6-1-88 वृद्धिरेचि। “वाक्यैस्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = वाक्यैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “About to go to the forest, Śrī Rāma took leave of his (own) mother Kausalyā.” Use the verbal root √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९) with the उपसर्गौ ‘उप’ + ‘आङ् (आ)’ for ‘to take leave.’ Remember the गण-सूत्रम् – आकुस्मादात्मनेपदिन:।
    Answer: वनम् यास्यन् श्रीरामः स्वाम् मातरम् कौसल्याम् उपामन्त्रयाञ्चक्रे = वनं यास्यञ् श्रीरामः स्वां मातरं कौसल्यामुपामन्त्रयाञ्चक्रे।

    Easy questions:

    1. Can you spot the affix ‘णल्’ in the verses?
    Answer: The affix ‘णल्’ is used in the forms उवाच and जहास।

    Please refer to answer to question 4 for the derivation of the form उवाच –
    http://avg-sanskrit.org/2012/03/21/गमिष्यते-3ps-लृँट्/#comment-3523

    The derivation of जहास from the verbal root √हस् (हसेँ हसने १. ८२२) as follows:

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हस् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = हस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः – When they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
    = हस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = हस् हस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = ह हस् + अ । By 7-4-60 हलादिः शेषः।
    = झ हस् + अ । By 7-4-62 कुहोश्चुः।
    = झ हास् + अ । By 7-2-116 अत उपधायाः।
    = जहास । By 8-4-54 अभ्यासे चर्च।

    2. Where has the सूत्रम् 6-4-105 अतो हेः been used in the commentary?
    Answer: The सूत्रम् 6-4-105 अतो हेः has been used in the form निवस derived from the verbal root √वस् (वसँ निवासे १. ११६०).

    Please refer to the following post for the derivation of the form वस –
    http://avg-sanskrit.org/2011/05/19/वस-2as-लोँट्/

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + वस = निवस ।

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics