Home » Example for the day » बुधः mNs

बुधः mNs

Today we will look at the form बुधः mNS from श्रीमद्भागवतम् 10.60.48

व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् । बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ।। १०-६०-४८ ।।
श्रीभगवानुवाच
साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्रि प्रलम्भिता । मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि ।। १०-६०-४९ ।।

श्रीधर-स्वामि-टीका
व्यूढायाः परिणीताया अपीति, उभयस्मादिहपरलोकद्वयाच्च्युतो भ्रष्ट इति ।। ४८ ।। प्रलम्भिता उपहसिता । अन्वात्थ अन्वाख्यातवती ।। ४९ ।।

Gita Press translation – The mind of a woman of easy virtue, though married, is always attracted towards a new person. A wise man should not (therefore) maintain such an unchaste woman; for by doing so he falls both here and hereafter (48). The glorious Lord replied: O virtuous lady! It was with intent to hear you speak in this strain, O princess, that you were subject to a joke by Me. In fact, the interpretation you have put on My words is wholly and literally true (49).

बोधति बुध्यत इति वा बुधः।

“बुध” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८).

The प्रातिपदिकम् ‘बुध’ is derived as follows:

(1) बुध् + क । By 3-1-135 इगुपधज्ञाप्रीकिरः कः – The affix ‘क’ may be used following
i) a verbal root which has a penultimate इक् letter
ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५)
Note: The सूत्रम् 3-1-135 applies in the present example because the penultimate letter of the verbal root √बुध् is ‘उ’ which belongs to the प्रत्याहारः ‘इक्’।

(2) बुध् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix ‘क’ is a कित् (has the letter ‘क्’ as a इत्।) Therefore 1-1-5 क्क्ङिति च stops the गुणादेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च

‘बुध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) बुध + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) बुध + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) बुधः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the word बुधः been used in Chapter Five of the गीता?

2. Commenting on the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः, the सिद्धान्तकौमुदी says वासरूपविधिना ण्वुल्तृचावपि । क्षेपक: । क्षेप्ता । Please explain.

3. Commenting on the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः, the काशिका says देवसेवमेषादय: पचादौ पठितव्या:। Please explain.

4. Which सूत्रम् is used for the इकारादेश: in the form बिभृयात्?

5. Where has the सूत्रम् 8-2-35 आहस्थः been used in the verses?

6. How would you say this in Sanskrit?
“A wise man should not behave in this manner.” Use the अव्ययम् ‘इत्थम्’ for ‘in this manner.’

Easy questions:

1. In the verses, where has the verbal root √इ (इण् गतौ २. ४०) been used in a तिङन्तं पदम्?

2. Where has the सूत्रम् 7-3-107 अम्बार्थनद्योर्ह्रस्वः been used in the verses?


1 Comment

  1. 1. Where has the word बुधः been used in Chapter Five of the गीता?
    Answer: The word बुधः has been used in the following verse:
    ये हि संस्पर्शजा भोगा दुःखयोनय एव ते |
    आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः || 5-22||

    2. Commenting on the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः, the सिद्धान्तकौमुदी says वासरूपविधिना ण्वुल्तृचावपि । क्षेपक: । क्षेप्ता । Please explain.
    Answer: The forms क्षेपक: and क्षेप्ता are derived from the verbal root √क्षिप् (क्षिपँ प्रेरणे ४. १५, क्षिपँ प्रेरणे ६. ५). क्षेपकः is formed using the affix “ण्वुल्” and क्षेप्ता is formed using the affix “तृच्”।

    The कृदन्त-प्रातिपदिकम् “क्षेपक” is derived as follows:
    क्षिप् + ण्वुल् । By 3-1-133 ण्वुल्तृचौ।
    Note: As per 3-4-67 कर्तरि कृत्‌, the affixes “ण्वुल्” and “तृच्” are used in the sense of the agent of the action.
    = क्षिप् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “वु” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = क्षिप् + अक । By 7-1-1 युवोरनाकौ।
    = क्षेप् + अक । By 7-3-86 पुगन्तलघूपधस्य च।
    = क्षेपक । “क्षेपक” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    क्षेपक + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = क्षेपक + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = क्षेपकः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    The कृदन्त-प्रातिपदिकम् “क्षेप्तृ” is derived as follows:
    क्षिप् + तृच् । By 3-1-133 ण्वुल्तृचौ।
    = क्षिप् + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “तृ”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = क्षेप् + तृ । By 7-3-86 पुगन्तलघूपधस्य च।
    = क्षेप्तृ । “क्षेप्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    = क्षेप्तृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = क्षेप्तृ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = क्षेप्त् अनँङ् + स् । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, 1-1-53 ङिच्च।
    = क्षेप्त् अन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षेप्तान् + स् । By 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्।
    = क्षेप्तान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “क्षेप्तान्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = क्षेप्ता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    Note: The use of both the affixes “ण्वुल्” and “तृच्” is made possible by the rule 3-1-94 वाऽसरूपोऽस्त्रियाम् – In this “धातोः” अधिकारः (running from 3-1-91 up to the end of Chapter Three of the अष्टाध्यायी) a non-uniform affix (in the present example – the affix “क”) prescribed by an exception (अपवादः) rule (in the present example – 3-1-135 इगुपधज्ञाप्रीकिरः कः) only optionally blocks the introduction of its general (उत्सर्गः) counterpart (in the present example – “ण्वुल्” and “तृच्”) , as long as the affixes are not in the “स्त्रियाम्” अधिकारः (running from 3-3-94 स्त्रियां क्तिन् up to 3-3-112 आक्रोशे नञ्यनिः।) Note: An affix is असरूपः (non-uniform) with another affix if, after removing the इत् letters, the two affixes don’t have the same form.

    3. Commenting on the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः, the काशिका says देवसेवमेषादय: पचादौ पठितव्या:। Please explain.
    Answer: Why doesn’t the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः apply in the forms “देव”, “सेव” and “मेष”? If the affix “क” were to be used in these forms we would not get the गुणादेश: because it would be blocked by 1-1-5 क्क्ङिति च। The काशिका says that the forms “देव”, “सेव”, “मेष” are to be derived by adding the affix “अच्” by 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। The forms “देव”, “सेव”, “मेष” are considered to belong to the पचादि-गणः। Their inclusion in the पचादि-गणः allows us to set aside 3-1-135 इगुपधज्ञाप्रीकिरः कः and use the affix “अच्” instead.

    “देव” is derived from the verbal root √दिव् (दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ४. १) as follows:
    दिव् + अच् । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः।
    = दिव् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = देव् + अ । By 7-3-86 पुगन्तलघूपधस्य च। (Note: If the affix “क” were to be applied (instead of “अच्”), 1-1-5 क्क्ङिति च would block 7-3-86 पुगन्तलघूपधस्य च and we would not get the form “देव”)।
    = देव । “देव” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Similalry “सेव” is derived from the verbal root √सिव् (षिवुँ तन्तुसन्ताने ४. २) and “मेष” is derived from the verbal root √मिष् (मिषुँ [सेचने]१. ७९५, मिषँ स्पर्धायाम् ६. ७९).

    4. Which सूत्रम् is used for the इकारादेश: in the form बिभृयात्?
    Answer: The सूत्रम् 7-4-76 भृञामित्‌ is used for the इकारादेश: in the form बिभृयात् derived from √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६).

    The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = भृ + त् । By 3-4-100 इतश्च।
    = भृ + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = भृ + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = भृ + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = भृ + यास् त् । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = भृ भृ + यास् त् । By 6-1-10 श्लौ।
    = भिर् भृ + यास् त् । By 7-4-76 भृञामित्‌, when followed by “श्लु”, the ending letter of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of √भृ (डुभृञ् धारणपोषणयोः #३. ६), √मा (माङ् माने शब्दे च #३. ७) and √हा (ओहाङ् गतौ #३.८) gets replaced by a इकारः। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ/आ”, “इ/ई”, “उ/ऊ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
    = भि भृ + यास् त् । By 7-4-60 हलादिः शेषः।
    = भि भृ + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = बिभृयात् । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    5. Where has the सूत्रम् 8-2-35 आहस्थः been used in the verses?
    Answer: The सूत्रम् 8-2-35 आहस्थः has been used in the form आत्थ derived from √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = आह् + थल् । By 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः, 1-3-10 यथासंख्यमनुदेशः समानाम्।
    = आह् + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आह् + शप् + थ । By 3-1-68 कर्तरि शप्।
    = आह् + थ । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आथ् + थ । By 8-2-35 आहस्थः – The हकारः of the verbal form “आह्” gets थकारः as the replacement when followed by a letter of the झल्-प्रत्याहारः।
    = आत्थ । By 8-4-55 खरि च।

    6. How would you say this in Sanskrit?
    “A wise man should not behave in this manner.” Use the अव्ययम् ‘इत्थम्’ for ‘in this manner.’
    Answer: बुधः इत्थम् न वर्तेत = बुध इत्थं न वर्तेत।
    अथवा –
    बुधः इत्थम् न आचरेत् = बुध इत्थं नाचरेत्।

    Easy questions:

    1. In the verses, where has the verbal root √इ (इण् गतौ २. ४०) been used in a तिङन्तं पदम्?
    Answer: The verbal root √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०) has been used in a तिङन्तं पदम् in the form अभ्येति।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    इ + लँट् । By 3-2-123 वर्तमाने लट् ।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + शप् + ति । By 3-1-68 कर्तरि शप्।
    = इ + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = एति । By 7-3-84 सार्वधातुकार्धधातुकयोः।

    “अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + एति = अभ्येति । By 6-1-77 इको यणचि।

    2. Where has the सूत्रम् 7-3-107 अम्बार्थनद्योर्ह्रस्वः been used in the verses?
    Answer: The सूत्रम् 7-3-107 अम्बार्थनद्योर्ह्रस्वः has been used in the form (हे) साध्वि (स्त्रीलिङ्ग-प्रातिपदिकम् “साध्वी”, सम्बुद्धि:) and (हे) राजपुत्रि (स्त्रीलिङ्ग-प्रातिपदिकम् “राजपुत्री”, सम्बुद्धि:)।

    (हे) साध्वी + सुँ । By 4-1-2 स्वौजसमौट्… । Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः। “साध्वी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = (हे) साध्वी + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) साध्वि + स् । By 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः, an अङ्गम् that has the meaning of अम्बा (mother) or ends in a term having the नदी-सञ्ज्ञा, gets substituted by a short vowel if सम्बुद्धि: (vocative singular affix) follows.
    = (हे) साध्वि । By 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:।

    Similarly, (हे) राजपुत्रि।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics