Home » Example for the day » क्षिणोति 3As-लँट्

क्षिणोति 3As-लँट्

Today we will look at the form क्षिणोति 3As-लँट् from श्रीमद्भागवतम् Sb10.39.30

योऽह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन्खुररजश्छुरितालकस्रक् ।
वेणुं क्वणन्स्मितकटाक्षनिरीक्षणेन चित्तं क्षिणोत्यमुमृते नु कथं भवेम ।। १०-३९-३० ।।

Gita Press translation “How can we really survive without Him who – while entering Vraja at the close of the day, accompanied by Balarāma (who is possessed of infinite strength) and surrounded by cowherd boys and playing on the flute, His curly locks and wreaths of flowers covered all over with the dust raised by the hoofs of the cows – used to captivate our mind with His sidelong glances full of smiles?”

Note: As per श्रीधर-स्वामी, here the meaning of क्षिणोति = हरति।

क्षिणोति is derived from the धातुः √क्षि (स्वादि-गणः, क्षि हिंसायाम्, धातु-पाठः # ५. ३३)

In the धातुपाठ:, √क्षि does not have any इत् letter. Hence this धातु: is devoid of any indications for taking आत्मनेपदप्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in the active voice √क्षि takes परस्मैपद-प्रत्ययाः by default.

Since the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष-एकवचनम्, the प्रत्ययः is “तिप्”।

(1) क्षि + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) क्षि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्षि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) क्षि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) क्षि + श्नु + ति । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) क्षि + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

Note: By 1-2-4 सार्वधातुकमपित्, the नु-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending इकार: (of the अङ्गम् “क्षि”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(7) क्षिनोति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) क्षिणोति । णकारादेश: by 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

Questions:

1. Where has 3-1-73 स्वादिभ्यः श्नुः (used in step 5 of this example) been used in the last five verses of Chapter Sixteen of the गीता?

2. Where has the “अदस्”-प्रातिपदिकम् been used in the verse?

3. Where has 3-4-99 नित्यं ङितः been used in the verse?

4. Which सूत्रम् from the “भस्य”-अधिकार: has been used in the verse?

5. Use some words from the verse to construct the following sentence in Sanskrit:
“How would we possibly survive (live) without water?” Use √जीव् (जीवँ प्राणधारणे १. ६४३) for “to live.”

6. Use some words from the verse to construct the following sentence in Sanskrit:
“At the end of the day we were all tried.” Use the adjective “श्रान्त” for “tired.”

Easy questions:

1. Which सूत्रम् is used for the “नुँम्”-आगम: in the form विशन् (पुंलिङ्गे प्रथमा-एकवचनम्, प्रातिपदिकम् “विशत्”)? Note: The प्रातिपदिकम् “विशत्” ends in the “शतृँ”-प्रत्यय:।

2. Where has 7-1-9 अतो भिस ऐस् been used in the verse?


1 Comment

  1. Questions:

    1. Where has 3-1-73 स्वादिभ्यः श्नुः (used in step 5 of this example) been used in the last five verses of Chapter Sixteen of the गीता?
    Answer: 3-1-73 स्वादिभ्यः श्नुः been used in the form अवाप्नोति
    यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |
    न स सिद्धिमवाप्नोति न सुखं न परां गतिम्‌ || 16-23||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    आप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आप् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + श्नु + ति । By 3-1-73 स्वादिभ्यः श्नुः ।
    = आप् + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = आप्नोति । By 7-3-84 सार्वधातुकार्धधातुकयोः।

    “अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अव + आप्नोति = अवाप्नोति। By 6-1-101 अकः सवर्णे दीर्घः।

    2. Where has the “अदस्”-प्रातिपदिकम् been used in the verse?
    Answer: “अदस्”-प्रातिपदिकम् has been used in the form अमुम्। The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
    अदस् + अम् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = अद अ + अम् । By 7-2-102 त्यदादीनाम:।
    = अद + अम् । By 6-1-97 अतो गुणे ।
    = अदम् । By 6-1-107 अमि पूर्वः।
    = अमुम् । By 8-2-80 अदसोऽसेर्दादु दो मः – There is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:। This rule does not apply when there is a सकार: at the end of “अदस्”।

    3. Where has 3-4-99 नित्यं ङितः been used in the verse?
    Answer: 3-4-99 नित्यं ङितः has been used in the form भवेम derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + म । By 3-4-99 नित्यं डितः, a उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। As per 1-1-52 अलोऽन्त्यस्य, only the ending सकारः takes लोपः।
    = भू + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = भू + यास् म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = भू + शप् + यास् म । By 3-1-68 कर्तरि शप्।
    = भो + शप् + यास् म । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + यास् म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भव + यास् म । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
    = भव + इय् म । By 7-2-80 अतो येयः ।
    = भव + इम । By 6-1-66 लोपो व्योर्वलि।
    = भवेम । By 6-1-87 आद्गुणः।

    4. Which सूत्रम् from the “भस्य”-अधिकार: has been used in the verse?
    Answer: सूत्रम् 6-4-134 अल्लोपोऽनः from the “भस्य”-अधिकार: has been used in the verse in the form अह्नः। “भस्य”-अधिकार runs from 6-4-129 भस्य to the end of the Sixth Chapter – that is up to 6-4-175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानिच्छन्दसि।
    The प्रातिपदिकम् in अह्नः is ‘अहन्’। The विवक्षा here is षष्ठी-एकवचनम्।
    अहन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = अहन् + अ स् । By 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। The ending सकार: of “ङस्” is prevented from getting the इत्-सञ्ज्ञा by 1-3-4 न विभक्तौ तुस्माः।
    = अह् न् + अ स् । 6-4-134 अल्लोपोऽनः, the अकारः of the “अन्” in the अङ्गम् is elided when followed by a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्)
    = अह्नः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः. ।

    5. Use some words from the verse to construct the following sentence in Sanskrit:
    “How would we possibly survive (live) without water?” Use √जीव् (जीवँ प्राणधारणे १. ६४३) for “to live.”
    Answer: कथम् नु जलम् ऋते जीवेम = कथं नु जलमृते जीवेम।

    6. Use some words from the verse to construct the following sentence in Sanskrit:
    “At the end of the day we were all tried.” Use the adjective “श्रान्त” for “tired.”
    Answer: अह्नः क्षये वयम् सर्वे श्रान्ताः अभवाम = अह्नः क्षये वयं सर्वे श्रान्ता अभवाम।

    Easy questions:
    1. Which सूत्रम् is used for the “नुँम्”-आगम: in the form विशन् (पुंलिङ्गे प्रथमा-एकवचनम्, प्रातिपदिकम् “विशत्”)? Note: The प्रातिपदिकम् “विशत्” ends in the “शतृँ”-प्रत्यय:।
    Answer: The सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः was used to get the “नुँम्”-आगम: in the form विशन् (प्रातिपदिकम् “विशत्”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    विशत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = विश नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.
    = विशन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = विशन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।
    = विशन् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “विशन्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् takes लोपः।

    2. Where has 7-1-9 अतो भिस ऐस् been used in the verse?
    Answer: 7-1-9 अतो भिस ऐस् been used in the form गोपैः (प्रातिपदिकम् “गोप”, पुंलिङ्गे तृतीया-बहुवचनम्) ।
    गोप + भिस् । By 4-1-2 स्वौजसमौट्छष्टा.. ।
    = गोप + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix “भिस्” gets replaced. 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “ऐस्” from getting the इत्-सञ्ज्ञा।
    = गोपैस् । By 6-1-88 वृद्धिरेचि।
    = गोपैः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics