Home » Example for the day » पिनष्टि 3As-लँट्

पिनष्टि 3As-लँट्

Today we will look at the form पिनष्टि 3As-लँट् from श्रीमद्भागवतम् Sb5.10.23

शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम् ।। ५-१०-२३ ।।

Gita Press translation “(Granted that the relation of master and servant subsisting between a ruler and his subjects is not permanent or unchangeable) A king is (nevertheless for the time being) the ruler and protector of the people. He who is a servant (of the Lord, that is, he who does his duty as a piece if service to the Lord) does not grind what is already ground (undertake an unprofitable business), for (although he may not be able to rid a dunce of his stupidity by upbraiding him for his remissness, he thereby carries out the Lord’s behests and) by offering worship to the Lord in the shape of performing his duty he is able to get rid of his stock of sins.”

पिनष्टि is derived from the धातुः √पिष् (रुधादि-गणः, पिषॢँ सञ्चूर्णने, धातु-पाठः # ७. १५)

The ending ऌकारः of “पिषॢँ” has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √पिष्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √पिष्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोगः।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) पिष् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) पिष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पिष् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) पिष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) पि श्नम् ष् + ति । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (इकार:) of the अङ्गम् “पिष्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌
Note: The purpose of the शकार: (which is an इत् by 1-3-8) in “श्नम्” is in order for पाणिनि: to be able to refer specifically to this प्रत्यय: in rules such as 6-4-23, 6-4-111 etc. It is not for getting the सार्वधातुक-सञ्ज्ञा (by 3-4-113.) Since this प्रत्यय: does not follow the अङ्गम् (it is placed inside the अङ्गम् as per 1-1-47), it cannot act on the अङ्गम् and hence no purpose would be served by assigning the सार्वधातुक-सञ्ज्ञा।

(6) पिनष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) पिनष्टि । By 8-4-41 ष्टुना ष्टुः , when the letter स् or a letter of the त-वर्ग: (त्, थ्, द्, ध्, न्) comes in contact with either the letter ष् or a letter of the ट-वर्ग: (ट्, ठ्, ड्, ढ्, ण्) then it is replaced respectively by ष्, ट-वर्ग: (ट्, ठ्, ड्, ढ्, ण्).

Questions:

1. Where has 3-1-78 रुधादिभ्यः श्नम् been used in Chapter Thirteen of the गीता?

2. Can you spot a “अनँङ्”-आदेश: in the verse?

3. Can you spot a “श्लु” elision in the verse?

4. Approximately how many verbal roots are listed in the रुधादि-गण:?
i. 25
ii. 50
iii. 100
iv. 200

5. Use some words from the verse to construct the following sentence in Sanskrit.
“Why do you grind what has (already) been ground?” (This is an idiomatic expression which means “Doing something which has already been done.”) Use the अव्ययम् “कस्मात्” for “why.”

6. How would you say this in Sanskrit?
“Get rid of this anxiety.” Use the feminine प्रातिपदिकम् “चिन्ता” for “anxiety.” Use a धातु:/उपसर्ग: from the verse for “to get rid of.”

Easy questions:

1. Which सूत्रम् has been used for the “नुँट्”-आगम: in the form प्रजानाम्?

2. Where has 6-1-114 हशि च been used in the verse?


1 Comment

  1. Questions:
    1. Where has 3-1-78 रुधादिभ्यः श्नम् been used in Chapter Thirteen of the गीता?
    Answer: 3-1-78 रुधादिभ्यः श्नम् been used in Chapter Thirteen of the गीता in the forms भुङ्क्ते derived from the root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७) and हिनस्ति derived from the धातुः √हिन्स् (रुधादि-गणः, हिसिँ हिंसायाम्, धातु-पाठः # ७. १९).

    पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् |
    कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु || 13-22||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। As per 1-3-66 भुजोऽनवने, the root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. Hence आत्मनेपदम् has been used here.
    भुज् + लँट्। By 3-2-123 वर्तमाने लट्।
    = भुज् + ल्। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भुज् + त। By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भुज् + ते। By 3-4-79 टित आत्मनेपदानां टेरे।
    = भु श्नम् ज् + ते। By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”।
    = भु न ज् + ते। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भु न् ज् + ते। By 6-4-111 श्नसोरल्लोपः। Note: By 1-2-4 सार्वधातुकमपित्, the “ते”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। This allows 6-4-111 to apply.
    = भु न् ग् + ते। By 8-2-30 चोः कुः।
    = भुंग् + ते। By 8-3-24 नश्चापदान्तस्य झलि।
    = भुंक्ते। By 8-4-55 खरि च।
    = भुङ्क्ते। By 8-4-58 अनुस्वारस्य ययि परसवर्णः ।

    समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |
    हिनस्त्यात्मनात्मानं ततो याति परां गतिम् || 13-29||

    The इकारः at the end of “हिसिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the नुँम्-आगमः।
    हिसिँ = हिस् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = हि नुँम् स् । 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = हि न् स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हिन्स् ।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हिन्स् + लँट् । By 3-2-123 वर्तमाने लट्।
    = हिन्स् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हिन्स् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हिन्स् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हि श्नम् न्स् + ति । By 3-1-78 रुधादिभ्यः श्नम्, 1-1-47 मिदचोऽन्त्यात्परः।
    = हिनन्स् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = हिनस् + ति । By 6-4-23 श्नान्नलोपः, a नकारः is elided when it follows the श्नम्-प्रत्ययः।
    = हिनस्ति।

    2. Can you spot a “अनँङ्”-आदेश: in the verse?
    Answer: A “अनँङ्”-आदेश: is seen in the form शास्ता (प्रातिपदिकम् “शास्तृ”, पुंलिङ्गे प्रथमा-एकवचनम्) and in the form अभिगोप्ता (प्रातिपदिकम् “अभिगोप्तृ”, पुंलिङ्गे प्रथमा-एकवचनम्)।
    शास्तृ + सुँ । 4-1-2 स्वौजसमौट्छष्टा…………….। Here the सुँ-प्रत्यय: has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = शास्त् अनँङ् + सुँ । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च। “ऋत्” (short “ऋ”) ending terms, as well as the terms “उशनस्”, “पुरुदंसस्” and “अनेहस्” get the “अनँङ्” replacement when the “सुँ” suffix, that is not सम्बुद्धिः, follows. By 1-1-53 ङिच्च, a ङित् substitute (substitute which has the letter “ङ्” as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.
    = शास्तन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = शास्तान् + स् । By By 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्, when a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of “अप्”, of words ending in affixes “तृन्” and “तृच्” and of the words “स्वसृ”, “नप्तृ”, “नेष्टृ”, “त्वष्टृ”, “क्षत्तृ”, “होतृ”, “पोतृ” and “प्रशास्तृ” is elongated.
    = शास्तान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “शास्तान्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = शास्ता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

    3. Can you spot a “श्लु” elision in the verse?
    Answer: A “श्लु” elision is seen in the form विजहाति which is derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हा + लँट् । By 3-2-123 वर्तमाने लट्।
    = हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    =हा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = हा + शप् + ति । By 3-1-68 कर्तरि शप्।
    = हा ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the “शप्”-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).
    = हा + हा + ति । By 6-1-10 श्लौ।
    = झा + हा + ति । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।.
    = झ + हा + ति । By 7-4-59 ह्रस्वः।
    = जहाति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + जहाति = विजहाति।

    4. Approximately how many verbal roots are listed in the रुधादि-गण:?
    i. 25
    ii. 50
    iii. 100
    iv. 200
    Answer: i. 25

    5. Use some words from the verse to construct the following sentence in Sanskrit.
    “Why do you grind what has (already) been ground?” (This is an idiomatic expression which means “Doing something which has already been done.”) Use the अव्ययम् “कस्मात्” for “why.”
    Answer: कस्मात् पिष्टम् पिनक्षि = कस्मात्पिष्टं पिनक्षि।

    6. How would you say this in Sanskrit?
    “Get rid of this anxiety.” Use the feminine प्रातिपदिकम् “चिन्ता” for “anxiety.” Use a धातु:/उपसर्ग: from the verse for “to get rid of.”
    Answer: इमाम् चिन्ताम् विजहाहि/विजहिहि/विजहीहि = इमां चिन्तां विजहाहि/विजहिहि/विजहीहि।

    Easy questions:

    1. Which सूत्रम् has been used for the “नुँट्”-आगम: in the form प्रजानाम्?
    Answer: 7-1-54 ह्रस्वनद्यापो नुँट् gives “नुँट्” as आगमः in the form प्रजानाम्।
    प्रजा + आम् । 4-1-2 स्वौजसमौट्छष्टा…………….।
    = प्रजा + नुँट् आम् । “नुँट्”-आगम: by 7-1-54 ह्रस्वनद्यापो नुँट्, the affix “आम्” takes the augment “नुँट्” when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix “आप्”। By 1-1-46 आद्यन्तौ टकितौ this आगमः attaches to the beginning of “आम्”।
    = प्रजानाम् । “ट्” gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् whereas “उँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and both disappear by 1-3-9 तस्य लोपः।

    2. Where has 6-1-114 हशि च been used in the verse?
    Answer: 6-1-114 हशि च is used in सन्धि-कार्यम् between –
    (i) किङ्कर: + वै = किङ्करो वै and
    (ii) ईहमान: + विजहाति = ईहमानो विजहाति ।

    The सन्धि-कार्यम् between किङ्करः and वै is as follows:
    किङ्करस् + वै
    = किङ्कररुँ + वै (8-2-66 ससजुषो रुः)
    = किङ्कर उ + वै (6-1-114 हशि च, when the letter “रुँ” is preceded by a short “अ” letter and is followed by a हश् letter, then it is substituted by the letter “उ”।)
    = किङ्करो वै (6-1-87 आद्गुणः)।

    Similarly between ईहमान: + विजहाति = ईहमानो विजहाति ।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics