Home » Example for the day » बिभृयात् 3As-विधिलिँङ्

बिभृयात् 3As-विधिलिँङ्

Today we will look at the form बिभृयात् 3As-विधिलिँङ् from श्रीमद्भागवतम् SB9-11-9.

नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् ।
स्त्रीलोभी बिभृयात्सीतां रामो नाहं भजे पुनः ।। ९-११-९ ।।

Gita Press translation “I would have you no more, a wicked and unchaste woman that you are, since you have lived in the house of another. King Rāma, who is excessively fond of his wife, may retain Sītā (in his house); (but) I am not going to accept you again (in any case).”

बिभृयात् is derived from the धातुः √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६)

The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √भृ-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले the √भृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √भृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√भृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √भृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

(1) भृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) भृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) भृ + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) भृ + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) भृ + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) भृ + शप् + यास् त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(9) भृ + यास् त् । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(10) भृ + भृ + यास् त् । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.

(11) भिर् + भृ + यास् त् । By 7-4-76 भृञामित्‌, when followed by “श्लु”, the ending letter of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) of √भृ (डुभृञ् धारणपोषणयोः #३. ६), √मा (माङ् माने शब्दे च #३. ७) and √हा (ओहाङ् गतौ #३.८) gets replaced by a इकारः। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(12) भि + भृ + यास् त् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(13) भि + भृ + या त् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix. See question 5.

(14) बिभृयात् । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. Where has 7-4-76 भृञामित्‌ been used in Chapter Fifteen of the गीता?

2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

3. Commenting on the सूत्रम् 7-4-76 भृञामित्‌, the काशिका says – त्रयाणामित्येव, जहाति। Please explain.

4. Where has the “इट्”-प्रत्यय: been used in the verse?

5. After step 13, why didn’t the ending ऋकार: of the अङ्गम् “भिभृ” take the गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः?

6. How would you say this in Sanskrit?
“You should take care of your (own) aged mother.” Use the adjective प्रातिपदिकम् “वृद्ध” (feminine “वृद्धा”) for “aged” and use √भृ (डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६) for “to take care of.”

Easy questions:

1. The word स्त्रीलोभी used in the verse is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “स्त्रीलोभिन्”। Which सूत्रम् has been used to do the elongation of the penultimate letter (इकार:) of “स्त्रीलोभिन्”?

2. Where has 6-1-114 हशि च been used in the verse?


1 Comment

  1. Questions:

    1. Where has 7-4-76 भृञामित् been used in Chapter Fifteen of the गीता?
    Answer: 7-4-76 भृञामित् has been used in the form बिभर्ति derived from the धातुः √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६)
    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः |
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः || 15-17||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = भृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = भृ + शप् + ति । By 3-1-68 कर्तरि शप्।
    = भृ + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = भृ + भृ + ति । By 6-1-10 श्लौ।
    = भिर् + भृ + ति । By 7-4-76 भृञामित्, 1-1-51 उरण् रपरः।
    = भि + भृ + ति । By 7-4-60 हलादिः शेषः।
    = भि + भर् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = बिभर्ति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: The final form in this example if a आत्मनेपद-प्रत्यय: had been used would be बिभ्रीत
    भृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = भृ + सीयुट् त । By 3-4-102 लिङः सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
    = भृ + सीय् त । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। In “सीयुट्”, the उकारः before the टकारः is उच्चारणार्थ:।
    = भृ + शप् + सीय् त । By 3-1-68 कर्तरि शप्।
    = भृ + सीय् त । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = भृ + भृ + सीय् त । By 6-1-10 श्लौ ।
    = भिर् + भृ + सीय् त । By 7-4-76 भृञामित्, 1-1-51 उरण् रपरः।
    = भि + भृ + सीय् त । By 7-4-60 हलादिः शेषः।
    = भि + भृ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = भि + भृ + ई त। By 6-1-66 लोपो व्योर्वलि।
    = भिभ्रीत । By 6-1-77 इको यणचि।
    = बिभ्रीत । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    3. Commenting on the सूत्रम् 7-4-76 भृञामित्, the काशिका says – त्रयाणामित्येव, जहाति। Please explain.
    Answer: “त्रयाणामित्येव, जहाति” means that the सूत्रम् 7-4-76 भृञामित् will only apply to the three roots √भृ (डुभृञ् धारणपोषणयोः #३. ६), √मा (माङ् माने शब्दे च #३. ७) and √हा (ओहाङ् गतौ #३.८) । In जहाति which derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९), the सूत्रम् 7-4-76 भृञामित् does not apply (the ending letter of the reduplicate does not get replaced by a इकारः)।
    The विवक्षा in जहाति is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हा + लँट् । By 3-2-123 वर्तमाने लट्।
    = हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    =हा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = हा + शप् + ति । By 3-1-68 कर्तरि शप्।
    = हा ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = हा + हा + ति । By 6-1-10 श्लौ।
    = झा + हा + ति । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।.
    = झ + हा + ति । By 7-4-59 ह्रस्वः।
    = जहाति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    4. Where has the “इट्”-प्रत्यय: been used in the verse?
    Answer: The “इट्”-प्रत्यय: been used in the verse in the form भजे derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३). The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम् । The ending अकार: (which is an इत् by 1-3-3 हलन्त्यम्) has a स्वरित-स्वर: in the धातु-पाठ:। Hence as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, “भजँ” is उभयपदी। In this example it has taken a आत्मनेपद-प्रत्यय:।
    भज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + इट्3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = भज् + शप् + ए । By 3-1-68 कर्तरि शप्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = भज् + अ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भजे । By 6-1-97 अतो गुणे ।

    5. After step 13, why didn’t the ending ऋकार: of the अङ्गम् “भिभृ” take the गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः?
    Answer: The प्रत्यय: “यास् त” has the सार्वधातुक-सञ्ज्ञा but since it is a अपित् (does not have पकार: as a इत्) it becomes ङिद्वत् (as if it has ङकार: as a इत्) by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ऋकार: of the अङ्गम् which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः after step 13.

    6. How would you say this in Sanskrit?
    “You should take care of your (own) aged mother.” Use the adjective प्रातिपदिकम् “वृद्ध” (feminine “वृद्धा”) for “aged” and use √भृ (डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६) for “to take care of.”
    Answer: वृद्धाम् स्वाम् मातरम् बिभृयाः = वृद्धां स्वां मातरं बिभृयाः ।

    Easy questions:

    1. The word स्त्रीलोभी used in the verse is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “स्त्रीलोभिन्”। Which सूत्रम् has been used to do the elongation of the penultimate letter (इकार:) of “स्त्रीलोभिन्”?
    Answer: The सूत्रम् 6-4-13 सौ च has been used to do the elongation of the penultimate letter (इकार:) of “स्त्रीलोभिन्” । 6-4-13 is the only special सूत्रम् required in the declension of a masculine प्रातिपदिकम् ending in “इन्”।
    स्त्रीलोभिन् + सुँ ।
    = स्त्रीलोभिन् + स् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = स्त्रीलोभीन् + स् । 6-4-13 सौ च, the penultimate letter of terms ending in इन्, हन्, पूषन् and अर्यमन् is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.
    = स्त्रीलोभीन् । 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् ।
    = स्त्रीलोभी । 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्, 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Where has 6-1-114 हशि च been used in the verse?
    Answer: 6-1-114 हशि च has been used in the सन्धि-कार्यम् between राम:, न।
    रामस् + न ।
    = रामरुँ + न । 8-2-66 ससजुषो रु: ।
    = राम उ + न। 6-1-114 हशि च, when the letter रुँ is preceded by a short “अ” letter and is followed by a हश् letter, then it is substituted by the letter “उ”
    = रामो न । 6-1-87 आद्गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics