Home » Example for the day » विदधातु 3As-लोँट्

विदधातु 3As-लोँट्

Today we will look at the form विदधातु 3As-लोँट् from श्रीमद्भागवतम् Sb3-13-17.

सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ।
अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः ।
यस्याहं हृदयादासं स ईशो विदधातु मे ।। ३-१३-१७ ।।

Gita Press translation “Even as I was engaged in pushing on the work of creation,” he said to himself, “the earth, which was all the time being washed by the waters, sank to the lowest depths. Now what should be done in the matter by us, who have been charged with the work of creation? Let the Lord, from whose heart (thought) I sprang, contrive some device for me.””

दधातु is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The विवक्षा is लोँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √धा-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √धा-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √धा-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √धा-धातुः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √धा-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, the प्रत्ययः is “तिप्”।

(1) धा + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) धा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) धा + तु । By 3-4-86 एरुः, इकारः of a लोँट् affix is substituted by उकारः।

(6) धा + शप् + तु । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) धा + तु । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(8) धा + धा + तु । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.

(9) ध + धा + तु । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(10) दधातु । By 8-4-54 अभ्यासे चर्च, in reduplication (अभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

“वि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे)
वि + दधातु = विदधातु।

Questions:

1. Where has 3-4-86 एरुः (used in step 5 of this example) been used in Chapter Eleven of the गीता?

2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

3. Can you spot a “आट्”-आगम: in the verse?

4. Why didn’t 6-4-113 ई हल्यघोः apply (after step 9) in this example? (Which condition(s) was/were not satisfied?)

5. The अमरकोश: gives twenty-six (!) synonyms for the word “भूमि:” (प्रातिपदिकम् “भूमि” feminine, meaning “Earth”). One of them is “ क्षिति:” (स्त्रीलिङ्ग-प्रातिपदिकम् “क्षिति”) used in this verse. Please list the remaining twenty-five. We have seen these in a prior post. (Search this web site for “क्षिति”)।

6. How would you say this in Sanskrit?
“In the form “यस्य”, by which सूत्रम् is the “स्य” substitute prescribed?” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “रूप” for “form”, use (in the passive) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसर्ग: “वि” for “to prescribe.” Use the अव्ययम् “इति” as an end-quote.

Easy questions:

1. Match the columns:
a) अव्ययम्
b) स्त्रीलिङ्गे तृतीया-बहुवचनम्
c) नपुंसकलिङ्गे पञ्चमी-एकवचनम्
d) पुंलिङ्गे षष्ठी-एकवचनम्

i. वार्भिः
ii. हृदयात्
iii. एवम्
iv. सृजत:

2. Where has 6-1-107 अमि पूर्वः been used in the verse?


1 Comment

  1. Questions:

    1. Where has 3-4-86 एरुः (used in step 5 of this example) been used in Chapter Eleven of the गीता?
    Answer: 3-4-86 एरुः has been used in the form अस्तु derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०).
    आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद |
    विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् || 11-31||
    वायुर्यमोऽग्निर्वरुणः शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च।
    नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ 11-39 ॥
    नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व।
    अनन्तवीर्यामितविक्रमस्त्वंसर्वं समाप्नोषि ततोऽसि सर्वः ॥ 11-40 ॥
    The विवक्षा is लोँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    अस् + लोँट् । By 3-3-162 लोट् च ।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् , 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = अस् + शप् + ति । 3-1-68 कर्तरि शप्‌ ।
    = अस् + ति । 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = अस्तु । By 3-4-86 एरुः, इकारः of a लोँट् affix is substituted by उकारः

    2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: The final form in this example if a आत्मनेपद-प्रत्यय: had been used would have been धत्ताम्
    धा + लोँट् । By 3-3-162 लोट् च ।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = धा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = धा + ताम् । By 3-4-90 आम् एतः, the एकार: of लोँट् is replaced by आम् ।
    = धा + शप् + ताम् । By 3-1-68 कर्तरि शप् ।
    = धा + ताम् । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + ताम् । By 6-1-10 श्लौ ।
    = ध + धा + ताम् । By 7-4-59 ह्रस्वः।
    = ध + ध् + ताम् । By 6-4-112 श्नाभ्यस्तयोरातः।
    = द + ध् + ताम् । By 8-4-54 अभ्यासे चर्च ।
    = ध + ध् + ताम् । By 8-2-38 दधस्तथोश्च ।
    = ध + त् + ताम् = धत्ताम् । By 8-4-55 खरि च।

    3. Can you spot a “आट्”-आगम: in the verse?
    Answer: The “आट्”-आगम: is seen in the form आसम् derived from the धातुः √अस् (असँ भुवि, धातु-पाठः #२. ६०). The विवक्षा is लँङ्, कर्तरि प्रयोग: उत्तम-पुरुषः, एकवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 3-4-113 तिङ्शित्सार्वधातुकम्।
    = अस् + अम् । By 3-4-101 तस्थस्थमिपांतांतंतामः। अम् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ ।
    = अस् + शप् + अम् । By 3-1-68 कर्तरि शप्।
    = अस् + अम् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आट् अस् + अम् । “आट्”-आगम: by 6-4-72 आडजादीनाम्, when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment joins at the beginning of the अङ्गम्।
    = आ अस् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = आसम् । By 6-1-90 आटश्च।

    4. Why didn’t 6-4-113 ई हल्यघोः apply (after step 9) in this example? (Which condition(s) was/were not satisfied?)
    Answer: 6-4-113 ई हल्यधोः (When followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा ।) did not apply (after step 9) because two conditions were not satisfied –
    (1) सार्वधातुक-प्रत्ययः “तिप्” is पित् and hence it does not become ङित्-वत् by 1-2-4 सार्वधातुकमपित् ।
    (2) √धा has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप् ।

    5. The अमरकोश: gives twenty-six (!) synonyms for the word “भूमि:” (प्रातिपदिकम् “भूमि” feminine, meaning “Earth”). One of them is “ क्षिति:” (स्त्रीलिङ्ग-प्रातिपदिकम् “क्षिति”) used in this verse. Please list the remaining twenty-five. We have seen these in a prior post. (Search this web site for “क्षिति”)।
    भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा ।
    धरा धरित्री धरणी क्षोणिर्ज्या काश्यपी क्षितिः ।।२-१-२।।
    सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।
    गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही ।।२-१-३।।
    (इति सप्तविंशति: “भूमे:” नामानि)
    1. भू: (प्रातिपदिकम् “भू” feminine)
    2. अचला (प्रातिपदिकम् “अचला” feminine)
    3. अनन्ता (प्रातिपदिकम् “अनन्ता” feminine )
    4. रसा (प्रातिपदिकम् “रसा” feminine)
    5. विश्वम्भरा (प्रातिपदिकम् “विश्वम्भरा” feminine )
    6. स्थिरा (प्रातिपदिकम् “स्थिरा” feminine )
    7. धरा (प्रातिपदिकम् “धरा” feminine )
    8. धरित्री (प्रातिपदिकम् “धरित्री” feminine )
    9. धरणी (प्रातिपदिकम् “धरणी” feminine)
    10. क्षोणि: (प्रातिपदिकम् “क्षोणि” feminine )
    11. ज्या (प्रातिपदिकम् “ज्या” feminine )
    12. काश्यपी (प्रातिपदिकम् “काश्यपी” feminine )
    13. मही (प्रातिपदिकम् “मही” feminine)
    14. सर्वंसहा (प्रातिपदिकम् “सर्वंसहा” feminine )
    15. वसुमती (प्रातिपदिकम् “वसुमती” feminine )
    16. वसुधा (प्रातिपदिकम् “वसुधा” feminine )
    17. उर्वी (प्रातिपदिकम् “उर्वी” feminine )
    18. वसुन्धरा (प्रातिपदिकम् “वसुन्धरा” feminine )
    19. गोत्रा (प्रातिपदिकम् “गोत्रा” feminine )
    20. कु: (प्रातिपदिकम् “कु” feminine )
    21. पृथिवी (प्रातिपदिकम् “पृथिवी” feminine )
    22. पृथ्वी (प्रातिपदिकम् “पृथ्वी” feminine )
    23. क्ष्मा (प्रातिपदिकम् “क्ष्मा” feminine )
    24. अवनि: (प्रातिपदिकम् “अवनि” feminine )
    25. मेदिनी (प्रातिपदिकम् “मेदिनी” feminine )

    6. How would you say this in Sanskrit?
    “In the form “यस्य”, by which सूत्रम् is the “स्य” substitute prescribed?” Use the नपुंसकलिङ्ग-प्रातिपदिकम् “रूप” for “form”, use (in the passive) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) ) with the उपसर्ग: “वि” for “to prescribe.” Use the अव्ययम् “इति” as an end-quote.
    Answer: यस्य इति रूपे स्य​-आदेशः केन सूत्रेण विधीयते । = यस्येति रूपे स्यादेशः केन सूत्रेण विधीयते ।

    Easy questions:

    1. Match the columns:
    a) अव्ययम्
    b) स्त्रीलिङ्गे तृतीया-बहुवचनम्
    c) नपुंसकलिङ्गे पञ्चमी-एकवचनम्
    d) पुंलिङ्गे षष्ठी-एकवचनम्

    i. वार्भिः
    ii. हृदयात्
    iii. एवम्
    iv. सृजत:

    Answer: a) अव्ययम् iii. एवम्
    b) स्त्रीलिङ्गे तृतीया-बहुवचनम् i. वार्भिः
    c) नपुंसकलिङ्गे पञ्चमी-एकवचनम् ii. हृदयात्
    d) पुंलिङ्गे षष्ठी-एकवचनम् iv. सृजत:

    2. Where has 6-1-107 अमि पूर्वः been used in the verse?
    Answer: 6-1-107 अमि पूर्वः has been used in forms रसाम् (स्त्रीलिङ्ग, प्रातिपदिकम् “रसा”, द्वितीया-एकवचनम्) and अनुष्ठेयम् (पुंलिङ्ग-प्रातिपदिकम् “अनुष्ठेय”, द्वितीया-एकवचनम्)।
    Answer: 6-1-107 अमि पूर्वः has been used in the form रसाम् (स्त्रीलिङ्ग-प्रातिपदिकम् “रसा”, द्वितीया-एकवचनम्) ।
    रसा + अम् (4-1-2 स्वौजसमौट्छष्टा…)
    = रसाम् (6-1-107 अमि पूर्वः। In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix अम् there is a single substitute of that preceding अक् letter.)

    6-1-107 has also been used in the form अनुष्ठेयम् (प्रातिपदिकम् “अनुष्ठेय”, नपुंसकलिङ्गे प्रथमा-एकवचनम्)।
    अनुष्ठेय + सुँ (4-1-2 स्वौजसमौट्छष्टा…)
    = अनुष्ठेय + अम् (7-1-24 अतोऽम्)
    = अनुष्ठेयम् (6-1-107 अमि पूर्वः।)

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics