Home » Example for the day » ब्रवीषि 2As-लँट्

ब्रवीषि 2As-लँट्

Today we will look at the form ब्रवीषि 2As-लँट् from श्रीमद्भागवतम् 1-17-22.

राजोवाच
धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।
यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ।। १-१७-२२ ।।

Gita Press translation – The king said : “You speak what is right, O knower of Dharma (righteousness). Evidently you are Dharma (the god of virtue) in the guise of a bull. (You refuse to tell the name of your persecutor) only because (you know that) the lot which falls to a wrong-doer is also shared by the denouncer.”

ब्रवीषि is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम् ।

In the धातु-पाठः, the √ब्रू-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √ब्रू-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √ब्रू-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√ब्रू” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √ब्रू-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “सिप्”।

(1) ब्रू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ब्रू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ब्रू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ब्रू + शप् + सि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) ब्रू + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) ब्रू + ईट् सि । By 7-3-93 ब्रुव ईट्, when preceded by the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९), a सार्वधातुक-प्रत्ययः which is हलादि: (beginning with a consonant) and is a पित्, gets ईट् as the augment. By 1-1-46 आद्यन्तौ टकितौ, the ईट्-आगमः is placed at the beginning of the सि-प्रत्ययः।

(8) ब्रू + ई सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) ब्रो + ई सि By 7-3-84 सार्वधातुकाऽर्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) ब्रवीसि । अव्-आदेशः by 6-1-78 एचोऽयवायावः, when an अच् letter follows, then in place of the एच् letters there is a respective substitution (ref. 1-1-50 स्थानेऽन्तरतमः) of अय् , अव् , आय् and आव् ।

(11) ब्रवीषि । By 8-3-59 आदेशप्रत्यययो:, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has ब्रवीषि been used in the गीता?

2. Is there an alternate final form possible in this example?

3. Can you recall a सूत्रम् (which we have studied) in which the अनुवृत्ति: of “ईट्” comes in from 7-3-93 ब्रुव ईट्?

4. The काशिका makes the following comments on the सूत्रम् 7-3-93 ब्रुव ईट् –
हलि इत्येव, ब्रवाणि। पिति इत्येव, ब्रूतः। Please explain.

5. How would you say this in Sanskrit?
“Who said that I don’t like grammar?” Paraphrase this to “Who said that grammar is not pleasing unto me?” Use (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with the प्रातिपदिकम् “अस्मद्” for “unto me.”

Advanced question:

1. The तत्त्वबोधिनी makes the following comment on the सूत्रम् 8-3-59 आदेशप्रत्यययो: –
प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकः, “हलि सर्वेषाम्” इति निर्देशात्। Please explain.

Easy questions:

1. Can you recall a सूत्रम् (which we have studied) which is an अपवाद: for 6-1-78 एचोऽयवायावः?

2. Where has 6-1-113 अतो रोरप्लुतादप्लुते been used in the verse?


1 Comment

  1. Questions:
    1. Where has ब्रवीषि been used in the गीता?
    आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |
    असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे || 10-13||

    2. Is there an alternate final form possible in this example?
    Answer: The alternate form आत्थ is obtained by applying the optional “थल्”-आदेश: by 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः (done at step 4).
    (1) ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    (2) ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (3) ब्रू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    (4) आह् + थल् । by 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः , the first five affixes (तिप्, तस्, झि, सिप्, थस्) of लँट् following the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) optionally get the first five णलादि-प्रत्ययाः (णल्, अतुस्, उस्, थल्, अथुस्) as replacements. As per 1-3-10 यथासंख्यमनुदेशः समानाम्, the substitutions are done respectively. Simultaneously, “ब्रू” takes the substitution “आह्”।
    (5) आह् + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (6) आह् + शप् + थ । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    (7) आह् + थ । By 2-4-72 अदिप्रभृतिभ्यः शपः ।
    (8) आथ् + थ । By 8-2-35 आहस्थः, the हकारः of the verbal form “आह्” gets थकारः as the replacement when followed by a letter of the झल्-प्रत्याहारः।
    (9) आत्थ । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

    3. Can you recall a सूत्रम् (which we have studied) in which the अनुवृत्ति: of “ईट्” comes in from 7-3-93 ब्रुव ईट्?
    Answer: The अनुवृत्ति: of “ईट्” from 7-3-93 ब्रुव ईट् comes in the सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते, a अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
    i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
    ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.

    4. The काशिका makes the following comments on the सूत्रम् 7-3-93 ब्रुव ईट् –
    हलि इत्येव, ब्रवाणि। पिति इत्येव, ब्रूतः। Please explain.
    Answer: हलि इत्येव, ब्रवाणि explains the use of the term हलादि: (beginning with a consonant) in the सूत्रम् 7-3-93 ब्रुव ईट् । Use of the term हलादि: makes sure that 7-3-93 does not apply in the form ब्रवाणि (लोँट्, कर्तरि-प्रयोगः, उत्तम-पुरुषः, एकवचनम्)। As the steps below show, the प्रत्यय: “आनि” is a पित् (has पकारः as a इत्) but is not हलादि:, so it does not get the ईट्-आगमः।
    ब्रू + लोँट् । By 3-3-162 लोट् च।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = ब्रू + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः ।
    = ब्रू + नि । By 3-4-89 मेर्निः, the affix “मि” of लोँट् is substituted by “नि”। “नि” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    = ब्रू + आट् नि । By 3-4-92 आडुत्तमस्य पिच्च, a उत्तम-पुरुष-प्रत्ययः of लोँट् gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्। By 1-1-46 आद्यन्तौ टकितौ, the आट्-आगमः is placed at the beginning of the नि-प्रत्ययः।
    = ब्रू + आनि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः ।
    = ब्रू + शप् + आनि । 3-1-68 कर्तरि शप्‌ ।
    = ब्रू + आनि । 2-4-72 अदिप्रभृतिभ्यः शपः ।
    = ब्र् ओ + आनि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    = ब्रवानि । अव्-आदेशः by 6-1-78 एचोऽयवायावः।
    = ब्रवाणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि , the letter न् is replaced by ण् when either र् or ष् precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term आङ् or नुँम् (अनुस्वारः) either singly or in any combination.

    पिति इत्येव, ब्रूतः explains the importance of the term पित् in the सूत्रम् 7-3-93 ब्रुव ईट् । Use of the term पित् makes sure that 7-3-93 does not apply in the form ब्रूतः। ब्रूतः (लँट्, कर्तरि-प्रयोगः, प्रथमः-पुरुषः, द्विवचनम् ) is formed by adding the प्रत्यय: “तस्” which is हलादि: (begins with the consonant) but is अपित् (does not have पकार: as a इत्)। This prevents the ईट्-आगमः by 7-3-93 ब्रुव ईट् ।
    = ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = ब्रू + शप् + तस् । 3-1-68 कर्तरि शप्‌ ।
    = ब्रू + तस् । 2-4-72 अदिप्रभृतिभ्यः शपः । Since “तस्” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as a इत्) by 1-2-4 सार्वधातुकमपित् । Now 1-1-5 ग्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्रूतः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    5. How would you say this in Sanskrit?
    “Who said that I don’t like grammar?” Paraphrase this to “Who said that grammar is not pleasing unto me?” Use (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with the प्रातिपदिकम् “अस्मद्” for “unto me.”
    Answer: व्याकरणम् मह्यम्/मे न रोचते इति कः अब्रवीत् = व्याकरणं मह्यं/मे न रोचत इति कोऽब्रवीत्।

    Advanced question:
    1. The तत्त्वबोधिनी makes the following comment on the सूत्रम् 8-3-59 आदेशप्रत्यययो: –
    प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकः, “हलि सर्वेषाम्” इति निर्देशात्। Please explain.
    Answer: In the सूत्रम् 8-3-59 आदेशप्रत्यययो: the substitution of a सकारः by षकारः takes place in two cases:
    (1) आदेशस्य सकारः (अभेदात्मिका षष्ठी) meaning सकारः is a आदेश: (आदेशरूप-सकारः) ।
    (2) प्रत्ययस्य सकारः (अवयव-षष्ठी) meaning सकारः is a अवयव: (part) of a प्रत्यय:।
    The statement प्रत्ययशब्दः प्रत्ययावयवे लाक्षणिकः, “हलि सर्वेषाम्” इति निर्देशात् is talking about case 2. If one considers प्रत्ययस्य as अभेदात्मिका षष्ठी (प्रत्ययरूप-सकारः) instead of अवयव-षष्ठी (सकारः which is a अवयव: of a प्रत्यय:) then the word सर्वेषाम् (which पाणिनि: himself has used in the सूत्रम् 8-3-22 हलि सर्वेषाम्) could not be formed. In the word सर्वेषाम्, the सकार: is only part of the प्रत्यय: “साम्” and not the entire प्रत्यय:।
    Thus the use of the word सर्वेषाम् by पाणिनि: gives us the indication that the प्रत्ययशब्दः used in the सूत्रम् 8-3-59 आदेशप्रत्यययो: should be taken to mean प्रत्ययावयव:।

    Easy questions:
    1. Can you recall a सूत्रम् (which we have studied) which is an अपवाद: for 6-1-78 एचोऽयवायावः?
    Answer: 6-1-109 एङः पदान्तादति is an अपवाद: for 6-1-78 एचोऽयवायावः। When there is an एङ् letter at the end of a पदम् followed by a short “अ” letter, then in place of these two, there is a single substitute of the prior (एङ्) letter. (The loss of the “अ” letter is indicated by the symbol (ऽ) called अवग्रहः)।

    2. Where has 6-1-113 अतो रोरप्लुतादप्लुते been used in the verse?
    Answer:6-1-113 अतो रोरप्लुतादप्लुते has been used in धर्मोऽसि |
    धर्मस् + असि
    धर्मरुँ + असि । By 8-2-66 ससजुषो रुः।
    धर्म + उ + असि | By 6-1-113 अतो रोरप्लुतादप्लुते, when रुँ is preceded by “अ”, and is followed by “अ”, the रुँ is substituted by “उ”।
    धर्मो + असि | By 6-1-87 आद्गुणः।
    धर्मोऽसि | By 6-1-109 एङः पदान्तादति।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics