Home » Documents » सूत्र-सूचिः part III

सूत्र-सूचिः part III

ओ३म्

3-1-91 धातोः Video

वृत्तिः आ तृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः । The affixes prescribed by the rules starting from 3-1-91 up to the end of Chapter Three (of the अष्टाध्यायी) are to be used following a verbal root.

3-1-94 वाऽसरूपोऽस्त्रियाम् Video

वृत्तिः अस्मिन् धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना । In this ‘धातोः’ अधिकारः (running from 3-1-91 up to the end of Chapter Three of the अष्टाध्यायी) a non-uniform affix prescribed by an exception (अपवादः) rule only optionally blocks the introduction of its general (उत्सर्गः) counterpart, as long as the affixes are not in the ‘स्त्रियाम्’ अधिकारः (running from 3-3-94 स्त्रियां क्तिन् up to 3-3-112 आक्रोशे नञ्यनिः।) Note: An affix is असरूपः (non-uniform) with another affix if, after removing the इत् letters, the two affixes don’t have the same form.

3-1-95 कृत्याः Video

वृत्तिः ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः । The affixes prescribed in the section starting from this सूत्रम् up to 3-1-132 चित्याग्निचित्ये च (that is prior to 3-1-133 ण्वुल्तृचौ) get the designation ‘कृत्य’।

Note: In the काशिका this सूत्रम् is stated as 3-1-95 कृत्याः प्राङ् ण्वुलः।

3-4-67 कर्तरि कृत्‌ Video

वृत्तिः कृत्प्रत्ययः कर्तरि स्यात् । The affixes designated as कृत् are used to denote the agent.

3-4-70 तयोरेव कृत्यक्तखलर्थाः Video

वृत्तिः एते भावकर्मणोरेव स्युः । The affixes having the designation ‘कृत्य’, the affix ‘क्त’ and the affixes that have the sense of ‘खल्’ (ref: 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) are only used to denote the action (भावः) or the object (कर्म)। Note: भावे – औत्सर्गिकमेकवचनं क्लीबत्वं च । In भावे प्रयोगः (impersonal passive) the default singular number and neuter gender is used.

उदाहरणम् –

भावे – भवता शयितव्यम् ।

कर्मणि – कर्तव्यः/करणीयः कटो भवता।

3-3-172 शकि लिङ् च Video

वृत्तिः शक्तौ लिङ् स्यात् चात्कृत्याः । The affix लिँङ् as well as the affixes having the designation ‘कृत्य’ are used after a verbal root when the sense is that of ‘capability’.

उदाहरणम् – भवता खलु भारो वोढव्यः। भवान् खलु भारं वहेत्।

3-3-169 अर्हे कृत्यतृचश्च Video

वृत्तिः चाल्लिङ् । The affixes having the designation ‘कृत्य’, the affix ‘तृच्’ as well as लिँङ् are used after a verbal root when the agent is to be denoted as ‘deserving/worthy’.

उदाहरणम् – त्वया कन्या वोढव्या। त्वं कन्याया वोढा। त्वं कन्या वहे:।

3-3-163 प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च Video

वृत्तिः प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । The affix लोँट् as well as the affixes having the designation ‘कृत्य’ are used after a verbal root when ‘direction/ordering’ (प्रैषः) or ‘granting permission’ (अतिसर्गः) or ‘proper time’ (प्राप्तकालः) is to be denoted.

उदाहरणम् –

प्रैषे – जलमानेतव्यं त्वया। त्वयात्र स्थातव्यम्।

अतिसर्गे – भवता जलं पातव्यम्। भवता शयितव्यम्।

प्राप्तकाले – शयनं त्यक्तव्यं त्वया। त्वयेदानीं पलायितव्यम्।

3-1-96 तव्यत्तव्यानीयरः Video

वृत्तिः धातोरेते प्रत्ययाः स्युः । The affixes ‘तव्यत्’, ‘तव्य’ and ‘अनीयर्’ may be used after a verbal root.

उदाहरणम् –

भावे – एधितव्यं/एधनीयं वा त्वया। एधितव्यम्/एधनीयम् is derived from √एध् (एधँ वृद्धौ १. २).

एध् + तव्यत्/तव्य 3-1-96
= एध् + तव्य 1-3-3, 1-3-9. Note: ‘तव्य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= एध् + इट् तव्य 7-2-35, 1-1-46
= एधितव्य 1-3-3, 1-3-9. ‘एधितव्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

एध् + अनीयर् 3-1-96
= एध् + अनीय 1-3-3, 1-3-9
‘एधनीय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

Since this is a भावे प्रयोगः, the विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
एधितव्य/एधनीय + सुँ 4-1-2
= एधितव्य/एधनीय + अम् 7-1-24, 1-3-4
= एधितव्यम्/एधनीयम् 6-1-107

कर्मणि – चेतव्यश्चयनीयो वा धर्मस्त्वया। चेतव्यः/चयनीयः is derived from √चि (चिञ् चयने ५. ५).

चि + तव्यत्/तव्य 3-1-96
= चि + तव्य 1-3-3, 1-3-9. Note: ‘तव्य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चे + तव्य 7-3-84. Note: 7-2-10 stops 7-2-35
‘चेतव्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

चि + अनीयर् 3-1-96
= चि + अनीय 1-3-3, 1-3-9. Note: ‘अनीय’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चे + अनीय 7-3-84
= चयनीय 6-1-78
‘चयनीय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
चेतव्य/चयनीय + सुँ 4-1-2
= चेतव्य/चयनीय + स् 1-3-2, 1-3-9
= चेतव्यः/चयनीयः 8-2-66, 8-3-15

3-3-113 कृत्यल्युटो बहुलम् Video

वृत्तिः कृत्यसंज्ञकाः प्रत्ययाः ल्युट् च बहुलमर्थेषु स्युः । The affixes having the designation ‘कृत्य’ and the affix ‘ल्युट्’ are used variously (बहुलम्)।

Note: The term बहुलम् is described as follows:
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ ‘बहुलम्’ (various) application of a rule means that the rule is sometimes applied (even when not expressly ordained), sometimes not applied (even when expressly ordained), sometimes applied optionally or sometimes results in a totally different operation.

उदाहरणम् – स्नात्यनेन = स्नानीयं चूर्णम् । दीयतेऽस्मै = दानीयो विप्रः । उद्विजन्तेऽस्मात् = उद्वेजनीय:। शेतेऽस्मिन् = शयनीयम्।

8-4-29 कृत्यचः Video

वृत्तिः उपसर्गस्थान्निमित्तात् परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात्। When immediately following a vowel, the नकारः of a कृत् affix gets णकारः as a replacement, when preceded by a उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम्।

उदाहरणम् – प्रयाणीयम् derived from √या (या प्रापणे २. ४४).

या + अनीयर् 3-1-96
= या + अनीय 1-3-3, 1-3-9
= यानीय 6-1-101
‘यानीय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
‘प्र’ is the उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + यानीय = प्रयाणीय 8-4-29

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
प्रयाणीय + सुँ 4-1-2
= प्रयाणीय + अम् 7-1-24, 1-3-4
= प्रयाणीयम् 6-1-107

3-1-97 अचो यत्‌ Video

वृत्तिः अजन्ताद्धातोर्यत् स्यात् । The affix यत् may be used following a verbal root ending in a vowel.

उदाहरणम् – चेयम् derived from √चि (चिञ् चयने ५. ५).

चि + यत् 3-1-97
= चि + य 1-3-3, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= चेय 7-3-84
‘चेय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
चेय + सुँ 4-1-2
= चेय + अम् 7-1-24, 1-3-4
= चेयम् 6-1-107

Note: As per 3-1-94, the forms चेतव्यम् and चयनीयम् derived by applying 3-1-96 may also be used optionally.

6-1-79 वान्तो यि प्रत्यये Video

वृत्तिः यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । When followed by an affix which begins with a यकारः, the letters ‘ओ’ and ‘औ’ are replaced by ‘अव्’ and ‘आव्’ respectively.

उदाहरणम् – (त्वया/मया/अन्येन वा) लव्यं फलम्। लव्यम् derived from √लू (लूञ् छेदने ९. १६).

लू + यत् 3-1-97
= लू + य 1-3-3, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= ल् ओ + य 7-3-84
= ल् अव् + य 6-1-79
= लव्य
‘लव्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
लव्य + सुँ 4-1-2
= लव्य + अम् 7-1-24, 1-3-4
= लव्यम् 6-1-107

6-4-65 ईद्यति Video

वृत्तिः यति पर आत ईत् स्यात् । When the affix यत् follows, the ending आकारः of the अङ्गम् is replaced by a ईकारः।

उदाहरणम् – दीनजनाय वित्तं देयम्। देयम् is derived from √दा (डुदाञ् दाने ३. १०).

दा + यत् 3-1-97
= दा + य 1-3-3, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= दी + य 6-4-65
= देय 7-3-84
‘देय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-98 पोरदुपधात्‌ Video
वृत्तिः पवर्गान्ताददुपधाद्यत् स्यात् । The affix यत् may be used following a verbal root which ends in a letter of the प-वर्गः (‘प्’, ‘फ्’, ‘ब्’, ‘भ्’, ‘म्’) and has a अकारः as its penultimate letter.

उदाहरणम् – मया पुण्यं लभ्यम्। लभ्यम् derived from √लभ् (डुलभँष् प्राप्तौ १. ११३०).

लभ् + यत् 3-1-98
= लभ्य 1-3-3, 1-3-9
‘लभ्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-99 शकिसहोश्च Video

वृत्तिः यत् स्यात् । The affix यत् may be used following the verbal root √शक् (शकॢँ शक्तौ ५. १७) or √सह् (षहँ मर्षणे १. ९८८).

गीतासु उदाहरणम् –
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः |
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर || 11-48||

शक् + यत् 3-1-99
= शक्य 1-3-3, 1-3-9
‘शक्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

Similarly ‘सह्य’।

3-1-109 एतिस्तुशास्वृदृजुषः क्यप्‌ Video

वृत्तिः एभ्यः क्यप् स्यात् । The affix क्यप्‌ may be used following the verbal root √इ (इण् गतौ २. ४०), √स्तु (ष्टुञ् स्तुतौ २. ३८), √शास् (शासुँ अनुशिष्टौ २. ७०), √वृ (वृञ् वरणे ५. ८), √दृ (दृङ् आदरे ६. १४७) or √जुष् (जुषीँ प्रीतिसेवनयोः ६. ८).

उदाहरणम् – स्तुत्यः derived from the verbal root √स्तु (ष्टुञ् स्तुतौ २. ३८).

स्तु + क्यप् 3-1-109
= स्तु + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops the गुणादेश: which would have been done by 7-3-84.

Example continued under 6-1-71

6-1-71 ह्रस्वस्य पिति कृति तुक् Video
वृत्तिः स्पष्टम् । When followed by a कृत् affix which is a पित् (has पकारः as a इत्), a short vowel takes the augment ‘तुँक्’।

Example continued from 3-1-109

स्तु + य Note: The affix क्यप् is a पित्। This allows 6-1-71 to apply in the next step.
= स्तु तुँक् + य 6-1-71, 1-1-46
= स्तुत्य 1-3-2, 1-3-3, 1-3-9

‘स्तुत्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

6-4-34 शास इदङ्हलोः Video

वृत्तिः शास उपधाया इत् स्यादङि हलादौ क्ङिति । The penultimate letter (आकारः) of the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) is replaced by a इकारः when followed by either –
i) the affix ‘अङ्’ or
ii) an affix which begins with a consonant and is either कित् or ङित् (has ककारः or ङकारः as a इत्)।

उदाहरणम् – शिष्यः derived from the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०).

शास् + क्यप् 3-1-109
= शास् + य 1-3-3, 1-3-8, 1-3-9
= शिस् + य 6-4-34
= शिष्य 8-3-60

‘शिष्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-110 ऋदुपधाच्चाकॢपिचृतेः Video

वृत्तिः ऋकारोपधाच्च धातोः क्यप् प्रत्ययो भवति कॢपिचृती वर्जयित्वा। The affix क्यप्‌ may be used following any verbal root which has a ऋकारः as its penultimate letter, barring the two verbal roots √कृप् (कृपूँ सामर्थ्ये १. ८६६) and √चृत् (चृतीँ हिंसाग्रन्थनयोः ६. ४९).

उदाहरणम् – दृश्यम् derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

दृश् + क्यप् 3-1-110
= दृश् + य 1-3-3, 1-3-8, 1-3-9
= दृश्य Note: The affix क्यप् is a कित्। This allows 1-1-5 to prevent 7-3-86 from applying.

‘दृश्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-1-124 ऋहलोर्ण्यत्‌ Video

वृत्तिः ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। The affix ण्यत् may be used following any verbal root which either ends in a ऋ-वर्णः (ऋकारः or ॠकारः) or in a consonant.

उदाहरणम् – हार्यम् derived from the verbal root √हृ (हृञ् हरणे १. १०४६).

हृ + ण्यत् 3-1-124
= हृ + य 1-3-3, 1-3-7, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= हर् + य 7-3-84, 1-1-51
= हार्य 7-2-116

‘हार्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – भोग्यम् derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७).

भुज् + ण्यत् 3-1-124
= भुज् + य 1-3-3, 1-3-7, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= भोज् + य 7-3-86

Example continued under 7-3-52

7-3-52 चजोः कु घिण्ण्यतोः Video

वृत्तिः चजोः कुत्वं स्याद् घिति ण्यति च परे। A चकारः or a जकारः is replaced by a letter of the क-वर्गः when followed by either –
i) an affix which has घकारः as a इत् or
ii) the affix ण्यत्।

Note: घित् + ण्यत् = घिद् + ण्यत् 8-2-39 = घिड् + ण्यत् 8-4-41 = घिण्ण्यत् 8-4-45

Example continued from 3-1-124

भोज् + य
= भोग्य 7-3-52

‘भोग्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.

7-3-69 भोज्यं भक्ष्ये Video

वृत्तिः भोग्यमन्यत् । The form ‘भोज्य’ is used in the sense of ‘edible.’ In any other sense, the form is ‘भोग्य’।

उदाहरणम् – भोज्यम् derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७).

भुज् + ण्यत् 3-1-124
= भुज् + य 1-3-3, 1-3-7, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= भोज्य 7-3-86. Note: 7-3-69 prevents 7-3-52 from applying here.

‘भोज्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

वार्तिकम् (under 7-3-66 यजयाचरुचप्रवचर्चश्च) ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम्। Video

The verbal root √त्यज् (त्यजँ हानौ १. ११४१) should be included in the list of verbal roots whose चकारः/जकारः does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute) when followed by the affix ‘ण्यत्’।

उदाहरणम् – त्याज्यम् derived from the verbal root √त्यज् (त्यजँ हानौ १. ११४१).

त्यज् + ण्यत् 3-1-124
= त्यज् + य 1-3-3, 1-3-7, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= त्याज् + य 7-2-116. Note: The वार्तिकम् (under 7-3-66) ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम् stops 7-3-52 
‘त्याज्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

7-3-67 वचोऽशब्दसंज्ञायाम् । Video

वृत्तिः वचोऽशब्दसञ्ज्ञायां ण्यति परतः कुत्वं न। When followed by the affix ‘ण्यत्’, the चकारः of a अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute ‘वच्’ which comes in place of √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) by 2-4-53 ब्रुवो वचिः) – when not used as a noun meaning speech/sentence – does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute.)

उदाहरणम् – वाच्यम् derived from the verbal root √वच् (वचँ परिभाषणे २. ५८).

वच् + ण्यत् 3-1-124
= वच् + य 1-3-3, 1-3-7, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= वाच् + य 7-2-116. Note: 7-3-67 stops 7-3-52 
‘वाच्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-120 विभाषा कृवृषोः Video

वृत्तिः क्यप् स्यात् । The two verbal roots √कृ (डुकृञ् करणे ८. १०) and √वृष् (वृषुँ सेचने हिंसासङ्क्लेशनयोश्च १. ८०३) optionally take the affix ‘क्यप्’। Note: In the other case the affix ‘ण्यत्’ is used as per 3-1-124 ऋहलोर्ण्यत्‌।

उदाहरणम् – कृत्यम्/कार्यम् derived from √कृ (डुकृञ् करणे ८. १०).

‘क्यप्’-पक्षे
कृ + क्यप् 3-1-120
= कृ + य 1-3-3, 1-3-8, 1-3-9
= कृ तुँक् + य 6-1-71, 1-1-46. Note: Since the affix ‘क्यप्’ is a पित्, hence 6-1-71 applies.
= कृ त् + य 1-3-2, 1-3-3, 1-3-9. Note: The affix क्यप् is a कित्। This allows 1-1-5 to prevent 7-3-86 from applying.
‘कृत्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

‘क्यप्’-अभावे
कृ + ण्यत् 3-1-124
= कृ + य 1-3-3, 1-3-7, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= कर् + य 7-3-84, 1-1-51
= कार्य 7-2-116
‘कार्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

Similarly वृष्यम्/वर्ष्यम्।

वार्तिकम् (under 3-1-97 अचो यत्‌) हनो वा वध च Video

The verbal root √हन् (हनँ हिंसागत्योः २. २) optionally takes the affix ‘यत्’ and simultaneously √हन् is substituted by ‘वध’। Note: In the other case the affix ‘ण्यत्’ is used as per 3-1-124 ऋहलोर्ण्यत्‌।

उदाहरणम् – वध्यम्/घात्यम् derived from √हन् (हनँ हिंसागत्योः २. २).

‘यत्’-पक्षे
वध + यत् By the वार्तिकम् (under 3-1-97 अचो यत्‌) हनो वा वध च।
= वध + य 1-3-3, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= वध् + य 6-4-48
‘वध्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

‘ण्यत्’-पक्षे
हन् + ण्यत् 3-1-124
= हन् + य 1-3-3, 1-3-7, 1-3-9. Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= घन् + य 7-3-54
= घत् + य 7-3-32
= घात् + य 7-2-116
‘घात्य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-133 ण्वुल्तृचौ Video

वृत्तिः धातोरेतौ स्तः । The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.

उदाहरणम् – करोतीति कारकः/कर्ता derived from √कृ (डुकृञ् करणे ८. १०).

कृ + ण्वुल् 3-1-133
= कृ + वु 1-3-3, 1-3-7, 1-3-9

Example continued under 7-1-1

7-1-1 युवोरनाकौ Video

वृत्तिः ‘यु’ ‘वु’ एतयोरनाकौ स्तः । The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’।

Example continued from 3-1-133

कृ + वु
= कृ + अक 7-1-1, 1-1-55
= कर् + अक 7-3-84, 1-1-51
= कारक 7-2-116
‘कारक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

कृ + तृच् 3-1-133
= कृ + तृ 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= कर् + तृ 7-3-84, 1-1-51
‘कर्तृ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः Video

वृत्तिः नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात् । The affix ‘ल्यु’ may be used after a verbal root belonging to the group headed by ‘नन्दि’; the affix ‘णिनिँ’ may be used after a verbal root belonging to the group headed by ‘ग्रहि’; and the affix ‘अच्’ may be used after a verbal root belonging to the group headed by ‘पच्’।

Note : नन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः सञ्ज्ञायाम् । नन्दनः वाशनः मदनः दूषणः साधनः वर्धनः शोभनः रोचनः । सहितपिदमः सञ्ज्ञायाम् । सहनः तपनः दमनः जल्पनः रमणः दर्पणः संक्रन्दनः संकर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः विभीषणः लवणः चित्तविनाशनः कुलदमनः [शत्रुदमनः] ।। इति नन्द्यादिः ।। ग्राही उत्साही उद्दासी उद्भासी स्थायी मन्त्री संमर्दी । रक्षश्रुवपशां नौ । निरक्षी निश्रावी निवासी निवापी निशायी । याचृव्याहृव्रजवदवसां प्रतिषिद्धानाम् । अयाची अव्याहारी अव्राजी अवादी अवासी । अचामचित्तकर्तृकाणाम् अकारी अहारी अविनायी [विशायी विषायी] विशयी विषयी देशे । विशयी विषयी देशः । अभिभावी भूते । अपराधी उपरोधी  परिभवी परिभावी ।। इति ग्रह्यादिः ।। पच वच वप वद चल पत नदट् भषट् प्लवट् चरट् गरट् तरट् चोरट् गाहट् सरट् देवट् [दोषट्] जर (रज) मर (मद) क्षम (क्षप) सेव मेष कोप (कोष) मेध नर्त व्रण दर्श सर्प [दम्भ दर्प] जारभार श्वपच ।। पचादिराकृतिगणः ।।

उदाहरणम् – नन्दयतीति नन्दनः (पुत्र:)/नन्दनम् (इन्द्रस्योपवनम्) derived from a causative form of √नन्द् (टुनदिँ समृद्धौ १. ७०).

The ‘टु’ at the beginning of ‘टुनदिँ’ gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्। Both the ‘टु’ and the ‘इ’ take लोप: by 1-3-9 तस्य लोपः and only ‘नद्’ remains.
= न नुँम् द् 7-1-58, 1-1-47
= नन्द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

नन्द् + णिच् 3-1-26
= नन्द् + इ 1-3-3, 1-3-7, 1-3-9
= नन्दि । ‘नन्दि’ gets धातु-सञ्ज्ञा by 3-1-32

नन्दि + ल्यु 3-1-134
= नन्दि + यु 1-3-8, 1-3-9
= नन्दि + अन 7-1-1, 1-1-55
= नन्दन 6-4-51

‘नन्दन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

लुनातीति लवण: (दैत्यविशेष:)/लवणम् (रसविशेष:) derived from √लू (लूञ् छेदने ९.१६).

लू + ल्यु 3-1-134
= लू + यु 1-3-8, 1-3-3
= लू + अन 7-1-1, 1-1-55
= लो + अन 7-3-84
= लवन 6-1-78
= लवण – गणपाठे निपातनात् णत्वम्।

‘लवण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् – गृह्णातीति ग्राही derived from √ग्रह् (ग्रहँ उपादाने ९.७१ ).

ग्रह् + णिनिँ 3-1-134
= ग्रह् + इन् 1-3-2, 1-3-7, 1-3-9
= ग्राहिन् 7-2-116

‘ग्राहिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

ग्राहिन् + सुँ 4-1-2
= ग्राहिन् + स् 1-3-2, 1-3-9 Here 6-4-12 stops 6-4-8 from applying.
= ग्राहीन् + स् 6-4-13
= ग्राहीन् 6-1-68
= ग्राही 8-2-7

उदाहरणम् – मन्त्रयत इति मन्त्री derived from √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९)

The इकारः at the end of ‘मत्रिँ’ gets इत्-सञ्ज्ञा by 1-3-2. Therefore this धातुः is a इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the नुँम्-आगमः।
मन्त्र् + णिच् 3-1-25
= मन्त्रि 1-3-3, 1-3-7, 1-3-9
‘मन्त्रि’ gets धातु-सञ्ज्ञा by 3-1-32

मन्त्रि + णिनिँ 3-1-134
= मन्त्रि + इन् 1-3-2, 1-3-7, 1-3-9
= मन्त्र् + इन् = मन्त्रिन् 6-4-51
‘मन्त्रिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

‘मन्त्रिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् – पचतीति पचः derived form √पच् (डुपचँष् पाके १. ११५१).

पच् + अच् 3-1-134
= पच् + अ 1-3-3, 1-3-9
= पच

‘पच’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् – चलतीति चलः derived from √चल् (चलँ कम्पने १. ९६६).

चल् + अच् 3-1-134
= चल् + अ 1-3-3, 1-3-9
= चल

‘चल’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-135 इगुपधज्ञाप्रीकिरः कः Video

वृत्तिः एभ्यः कः स्यात् । The affix ‘क’ may be used following
i) a verbal root which has a penultimate इक् letter
ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५)

उदाहरणम् – बोधति बुध्यत इति वा बुधः derived from √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८).
बुध् + क 3-1-135
= बुध् + अ 1-3-8, 1-3-9. Note: The affix ‘क’ is a कित्। Therefore 1-1-5 stops the गुणादेशः which would have been done by 7-3-86
= बुध
‘बुध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् – जानातीति ज्ञः derived from √ज्ञा (ज्ञा अवबोधने ९. ४३)
ज्ञा + क 3-1-135
= ज्ञा + अ 1-3-8, 1-3-9
= ज्ञ 6-4-64
‘ज्ञ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् – प्रीणातीति प्रियः derived from √प्री (प्रीञ् तर्पणे कान्तौ च ९. २)
प्री + क 3-1-135
= प्री + अ 1-3-8, 1-3-9. Note: The affix ‘क’ is a कित्। Therefore 1-1-5 stops the गुणादेशः which would have been done by 7-3-84
= प्र् इयँङ् + अ 6-4-77, 1-1-53
= प्रिय 1-3-2, 1-3-3, 1-3-9
‘प्रिय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् – किरति – विक्षिपतीति किरः derived from √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५).
कॄ + क 3-1-135
= कॄ + अ 1-3-8, 1-3-9. Note: The affix ‘क’ is a कित्। Therefore 1-1-5 stops the गुणादेशः which would have been done by 7-3-84
= किर् + अ 7-1-100, 1-1-51
‘किर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-92 तत्रोपपदं सप्तमीस्थम्‌ Video

वृत्तिः सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत्कुम्भादि तद्वाचकं पदमुपपदसञ्ज्ञं स्यात्। (तस्मिन् सत्येव वक्ष्यमाणाः प्रत्ययाः स्युः।) The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्। (The affixes which are prescribed from this सूत्रम् onwards only apply in the presence of the उपपदम् when applicable.) Note: This is a अधिकार-सूत्रम् which runs up to the end of Chapter Three of the अष्टाध्यायी। Note: The term उपपदम् is derived as follows: उप (= समीपे) उच्चारितं पदम् = उपपदम्।

3-1-136 आतश्चोपसर्गे Video

वृत्तिः कः स्यात् । The affix ‘क’ may be used after a verbal root ending in a आकार:, when in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे)।

उदाहरणम् – प्रजानातीति प्रज्ञः derived from √ज्ञा (ज्ञा अवबोधने ९. ४३) with the उपसर्गः ‘प्र’।

‘प्र’ gets the उपपद-सञ्ज्ञा by 3-1-92

ज्ञा + क 3-1-136
= ज्ञा + अ 1-3-8, 1-3-9
= ज्ञ् + अ 6-4-64
= ज्ञ

Example continued under 2-2-19

2-2-19 उपपदमतिङ् Video

वृत्तिः उपपदं सुबन्तं समर्थेन नित्यं समस्यते। अतिङन्तश्चायं समासः। A सुबन्तम् (term ending in a सुँप् affix ) having the designation ‘उपपद’ (ref: 3-1-92 तत्रोपपदं सप्तमीस्थम्‌) invariably compounds with a syntactically related term as long as the compound does not end in a तिङ् affix.

Example continued from 3-1-92

2-2-19 allows us to form a compound between ‘प्र’ and ‘ज्ञ’।

Example  continued under 1-2-43

1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् Video

वृत्तिः समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसञ्ज्ञं स्यात्। A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’।

Example continued from 2-2-19

‘प्र’ gets the उपसर्जन-सञ्ज्ञा by 1-2-43

Example  continued under 2-2-30

2-2-30 उपसर्जनं पूर्वम्‌ Video

वृत्तिः समासे उपसर्जनं प्राक्प्रयोज्यम् । In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Example continued from 1-2-43

प्र + ज्ञ By 2-2-30 ‘प्र’ is placed in the prior position.

‘प्रज्ञ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-1-144 गेहे कः Video

वृत्तिः गेहे कर्तरि ग्रहेः कः स्यात् । The affix ‘क’ is used following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) when the agent (of the action) denotes a house.

उदाहरणम् – गृह्णाति (धान्यादिकम्) इति गृहम् derived from √ग्रह् (ग्रहँ उपादाने ९.७१).

ग्रह् + क 3-1-144
= ग्रह् + अ 1-3-8, 1-3-9
= ग् ऋ अ ह् + अ 6-1-16
= गृह 6-1-108

‘गृह’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-2-1 कर्मण्यण् Video

वृत्तिः कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । The affix ‘अण्’ may be used after a verbal root when in composition with a पदम् which denotes the object (of the action.)

उदाहरणम् – कुम्भं करोतीति कुम्भकारः derived from √कृ (डुकृञ् करणे ८. १०) with the उपपदम् ‘कुम्भ’।

‘कुम्भ’ gets the उपपद-सञ्ज्ञा by 3-1-92
कृ + अण् 3-2-1
= कृ + अ 1-3-3, 1-3-9
= कर् + अ 7-3-84, 1-1-51
= कार 7-2-116

कुम्भ ङस् (ref: 2-3-65) + कार 2-2-19, 1-2-43, 2-2-30
= कुम्भ + कार 1-2-46, 2-4-71

‘कुम्भकार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-2-3 आतोऽनुपसर्गे कः Video

वृत्तिः आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः। When in composition with a पदम् which denotes the object (of the action) a verbal root which ends in a आकारः may take the affix ‘क’ as long as there is no उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे) associated with the verbal root. Note: The affix ‘क’ (prescribed by this सूत्रम्) is an exception to the affix ‘अण्’ prescribed by 3-2-1 कर्मण्यण्।

उदाहरणम् – धनं ददातीति धनदः derived from √दा (डुदाञ् दाने ३. १०) with the उपपदम् ‘धन’।

‘धन’ gets the उपपद-सञ्ज्ञा by 3-1-92
दा + क 3-2-3
= दा + अ 1-3-8, 1-3-9
= द् + अ 6-4-64, 1-1-52
= द

धन ङस् (ref: 2-3-65) + द 2-2-19, 1-2-43, 2-2-30
= धन + द 1-2-46, 2-4-71

‘धनद’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

3-2-4 सुपि स्थः Video

वृत्तिः सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । तत: ‘स्थ:’। सुपि तिष्ठते: क: स्यात्। आरम्भसामर्थ्याद्भावे।  This rule is split into two parts. The first part is सुपि – When in composition with a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा..), a verbal root which ends in a आकारः may take the affix ‘क’। The second part is ‘स्थ:’ – When in composition with a पदम् which ends in a सुप् affix (ref. 4-1-2 4-1-2 स्वौजसमौट्छष्टा..), the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) may take the affix ‘क’ to denote the action itself (and not the agent of the action.)

उदाहरणम् – द्वाभ्यां पिबतीति द्विपः derived from √पा (पा पाने १. १०७४)।

द्वि + भ्याम् + पा + क 3-2-4 (सुपि)
Note: In the सूत्रम् 3-2-4 (सुपि), the term सुपि ends in the seventh (locative) case. Hence ‘द्वि + भ्याम्’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= द्वि + भ्याम् + पा + अ 1-3-8, 1-3-9. Note: The affix ‘क’ is a कित्। This allows 6-4-64 to apply in the next step.
= द्वि + भ्याम् + प् + अ 6-4-64, 1-1-52
= द्वि + भ्याम् + प

Now we form the compound between ‘द्वि भ्याम्’ (which is the उपपदम्) and ‘प’ using the सूत्रम् 2-2-19. Note: Here ‘द्वि भ्याम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘द्वि भ्याम्’ is placed in the prior position as per 2-2-30
‘द्वि भ्याम् + प’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= द्विप 2-4-71

उदाहरणम् – आखूनामुत्थानम् = आखूत्थ:। derived from √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with the उपसर्ग: ‘उद्’।

आखु + आम् + उद् स्था + क 3-2-4 (स्थ:)
Note: In the सूत्रम् 3-2-4 (स्थ:), the term सुपि (which ends in the seventh (locative) case) comes as अनुवृत्ति: from the prior सूत्रम् 3-2-4 (सुपि)। Hence ‘आखु + आम्’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= आखु + आम् + उद् स्था + अ 1-3-8, 1-3-9. Note: The affix ‘क’ is a कित्। This allows 6-4-64 to apply in the next step.
= आखु + आम् + उद् स्थ् + अ 6-4-64, 1-1-52
= आखु + आम् + उद् स्थ

Now we form the compound between ‘आखु + आम्’ (which is the उपपदम्) and ‘उद् स्थ’ using the सूत्रम् 2-2-19. Note: Here ‘आखु + आम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘आखु + आम्’ is placed in the prior position as per 2-2-30
‘आखु + आम् + उद् स्थ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= आखु उद् स्थ 2-4-71
= आखूद्स्थ 6-1-101
= आखूत्स्थ 8-4-55

Example continued under 8-4-61

8-4-61 उदः स्थास्तम्भोः पूर्वस्य Video

वृत्तिः उदः परयोः स्‍थास्‍तम्‍भोः पूर्वसवर्णः। When preceded by the prefix ‘उद्’ the (सकार:) of ‘स्था’ or ‘स्तम्भ्’ is replaced by a letter (थकार:) which is सवर्ण: (homogenous) with the prior letter (दकार:)।

Example continued from 3-2-4

आखूत्स्थ
= आखूत्थ्थ 8-4-61, 1-1-54, 1-1-50
= आखूत्थ्थ/आखूत्थ 8-4-65

वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः Video

The affix ‘क’ may be used to derive forms such as ‘मूलविभुज’।

उदाहरणम् – मूलानि विभुजतीति मूलविभुज: (रथः) derived from √भुज् (भुजोँ कौटिल्ये # ७. १७) – with the उपसर्ग: ‘वि’ – in composition with ‘मूल’।

मूल + आम् (ref: 2-3-65) + वि भुज् + क by the वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः
= मूल आम् + वि भुज् + अ 1-3-8, 1-3-9. Note: The affix ‘क’ is a कित्। Therefore 1-1-5 stops the गुणादेशः which would have been done by 7-3-86
= मूल आम् + विभुज

Now we form the compound between ‘मूल + आम्’ (which is the उपपदम्) and ‘वि भुज’ using the सूत्रम् 2-2-19. Note: Here ‘मूल + आम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43.
In the compound, ‘मूल + आम्’ is placed in the prior position as per 2-2-30.
‘मूल आम् + विभुज’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= मूलविभुज 2-4-71

3-2-16 चरेष्टः Video

वृत्तिः अधिकरणे उपपदे । The affix ‘ट’ may be used after the verbal root √चर् (चरँ गत्यर्थ: १. ६४०) when in composition with a पदम् which denotes the locus (of the action.)

उदाहरणम् – निशायां चरतीति निशाचरः (राक्षस:)।

निशा ङि + चर् + ट 3-2-16
Note: The term अधिकरणे (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-16 from the prior सूत्रम् 3-2-15) ends in the seventh (locative) case. Hence ‘निशा ङि’ (which is the locus (अधिकरणम्) of चरति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= निशा ङि + चर् + अ 1-3-7, 1-3-9
= निशा ङि + चर

Now we form the compound between ‘निशा ङि’ (which is the उपपदम्) and ‘चर’ using the सूत्रम् 2-2-19. Note: Here ‘निशा ङि’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘निशा ङि’ is placed in the prior position as per 2-2-30
‘निशा ङि + चर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= निशाचर 2-4-71

In the feminine –

निशायां चरतीति निशाचरी (राक्षसी)।

Example continued under 4-1-15

4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः Video

वृत्तिः अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्‍यात् । To denote the feminine gender, the affix ङीप् is used following a प्रातिपदिकम् which satisfies the following conditions:
(i) the प्रातिपदिकम् ends in the letter ‘अ’
(ii) the प्रातिपदिकम् ends in a non-secondary affix which is either टित् (has the letter ‘ट्’ as a इत्) or is one of the following – ‘ढ’, ‘अण्’, ‘अञ्’, ‘द्वयसच्’, ‘दघ्नच्’, ‘मात्रच्’, ‘तयप्’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप्’।

Example continued from 3-2-16

निशाचर + ङीप् 4-1-15
= निशाचर + ई 1-3-3, 1-3-8, 1-3-9. ‘निशाचर’ gets the भ-सञ्ज्ञा here by 1-4-18
= निशाचर् + ई 6-4-148, 1-1-52 = निशाचरी

उपसर्जनत्वान्नेह – बहव: कुरुचरा यस्यां सा बहुकुरुचरा (नगरी)।

3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु Video

वृत्तिः एषु द्योत्येषु करोतेष्टः स्यात् । When in composition with a पदम् which denotes the object (of the action), the verbal root √कृ (डुकृञ् करणे, # ८. १०) may take the affix ‘ट’ to express the meaning of a cause or habitual/natural action or amiability (going with the grain.)

(हेतौ) उदाहरणम् – दुखं करोतीति दु:खकरम् (अज्ञानम्)। दु:खस्य हेतु: (अज्ञानम्) इत्यर्थ:।

दु:ख + ङस् (ref: 2-3-65) + कृ + ट 3-2-20
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-20 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence ‘दु:ख ङस्’ (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= दु:ख ङस् + कृ + अ 1-3-7, 1-3-9
= दु:ख ङस् + कर् अ 7-3-84, 1-1-51
= दु:ख ङस् + कर

Now we form the compound between ‘दु:ख ङस्’ (which is the उपपदम्) and ‘कर’ using the सूत्रम् 2-2-19. Note: Here ‘दु:ख ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘दु:ख ङस्’ is placed in the prior position as per 2-2-30
‘दु:ख ङस् + कर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= दु:खकर 2-4-71

(ताच्छील्ये) उदाहरणम् – दयां करोति तच्छीलो दयाकर: (सज्जन:)।
(आनुलोम्ये) उदाहरणम् – आज्ञां करोत्यनुलोम आज्ञाकर: (सेवक:)।

In the feminine –

(हेतौ) उदाहरणम् – यश: करोतीति यशस्करी (विद्या)। यशसो हेतु: (विद्या) इत्यर्थ:।

यशस् + ङस् (ref: 2-3-65) + कृ + ट 3-2-20
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-20 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence ‘यशस् ङस्’ (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= यशस् ङस् + कृ + अ 1-3-7, 1-3-9
= यशस् ङस् + कर् अ 7-3-84, 1-1-51
= यशस् ङस् + कर

Now we form the compound between ‘यशस् ङस्’ (which is the उपपदम्) and ‘कर’ using the सूत्रम् 2-2-19. Note: Here ‘यशस् ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘यशस् ङस्’ is placed in the prior position as per 2-2-30
‘यशस् ङस् + कर’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= यशस् + कर 2-4-71. ‘यशस्’ gets the पद-सञ्ज्ञा here by 1-4-14 with the help of 1-1-62.
= यश: + कर 8-2-66, 1-3-2, 8-3-15. At this point, 8-3-37 would apply, but the special सूत्रम् 8-3-46 comes into effect.

Example continued under 8-3-46

8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य Video

वृत्तिः आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु । In a compound, a विसर्ग: always takes सकार: as a substitute if the following conditions are satisfied:
(i) the विसर्ग: is preceded by a अकार:
(ii) the विसर्ग: does not belong to a अव्ययम्
(iii) the विसर्ग: is followed by one of the following – √कृ (डुकृञ् करणे, # ८. १०), √कम् (कमुँ कान्तौ, # १. ५११), ‘कंस’, ‘कुम्भ’, ‘पात्र’, ‘कुशा’ or ‘कर्णी’।

Example continued from 3-2-20

यश: + कर
= यशस्कर 8-3-46
= यशस्कर + ङीप् 4-1-15
= यशस्कर + ई 1-3-3, 1-3-8, 1-3-9. ‘यशस्कर’ gets the भ-सञ्ज्ञा here by 1-4-18
= यशस्कर् + ई 6-4-148, 1-1-52 = यशस्करी

3-2-28 एजेः खश् Video

वृत्तिः ण्‍यन्‍तादेजेः खश् स्‍यात् । The affix ‘खश्’ may be used after the causative form of the verbal root √एज् (एजृँ कम्पने, # १. २६७) when in composition with a पदम् which denotes the object (of the action.)

उदाहरणम् – जनमेजयतीति जनमेजय:।

एज् + णिच् 3-1-26
= एज् + इ 1-3-3, 1-3-7, 1-3-9
= एजि । ‘एजि’ gets the धातु-सञ्ज्ञा by 3-1-32.

जन + ङस् (ref: 2-3-65) + एजि + खश् 3-2-28
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-28 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence ‘जन + ङस्’ (which is the object (कर्म-पदम्) of एजयति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= जन ङस् + एजि + अ 1-3-3, 1-3-8, 1-3-9. The affix खश् has सार्वधातुक-सञ्ज्ञा by 3-4-113. This allows 3-1-68 to apply in the next step.
= जन ङस् + एजि + शप् + अ 3-4-67, 3-1-68
= जन ङस् + एजि + अ + अ 1-3-3, 1-3-8, 1-3-9
= जन ङस् + एजे + अ + अ 7-3-84
= जन ङस् + एजय् + अ + अ 6-1-78
= जन ङस् + एजय 6-1-97

Now we form the compound between ‘जन ङस्’ (which is the उपपदम्) and ‘एजय’ using the सूत्रम् 2-2-19. Note: Here ‘जन ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘जन ङस्’ is placed in the prior position as per 2-2-30
‘जन ङस् + एजय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= जन + एजय 2-4-71

Example continued under 6-3-67

6-3-67 अरुर्द्विषदजन्तस्य मुम् Video

वृत्तिः अरुषो द्विषतोऽजन्‍तस्‍य च मुमागमः स्‍यात्‍खिदन्‍ते परे न त्‍वव्‍ययस्‍य । When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either ‘अरुस्’, ‘द्विषत्’ or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्

Example continued from 3-2-28

जन + एजय
= जन मुँम् + एजय 6-3-67, 1-1-47
= जनम् + एजय 1-3-2, 1-3-3, 1-3-9 = जनमेजय

3-2-38 प्रियवशे वदः खच् Video

वृत्तिः स्पष्टम् । The affix ‘खच्’ may be used after the verbal root √वद् (वदँ व्यक्तायां वाचि, # १. ११६४) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either ‘प्रिय’ or ‘वश’।

उदाहरणम् – प्रियं वदतीति प्रियंवद:।

प्रिय + ङस् (ref: 2-3-65) + वद् + खच् 3-2-38
Note: In the सूत्रम् 3-2-38, the term प्रियवशे ends in the seventh (locative) case. Hence ‘प्रिय + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= प्रिय ङस् + वद् + अ 1-3-3, 1-3-8, 1-3-9 = प्रिय ङस् + वद

Now we form the compound between ‘प्रिय ङस्’ (which is the उपपदम्) and ‘वद’ using the सूत्रम् 2-2-19. Note: Here ‘प्रिय ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘प्रिय ङस्’ is placed in the prior position as per 2-2-30
‘प्रिय ङस् + वद’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= प्रिय + वद 2-4-71
= प्रिय मुँम् + वद 6-3-67, 1-1-47
= प्रियम् + वद 1-3-2, 1-3-3, 1-3-9. प्रियम् has the पद-सञ्ज्ञा here by 1-4-14 with the help of 1-1-62. This allows 8-3-23 to apply in the next step
= प्रियंवद 8-3-23

Similarly, ‘वशंवद’।

3-2-39 द्विषत्परयोस्तापेः Video

वृत्तिः खच् स्यात् । The affix ‘खच्’ may be used after the verbal root ‘तापि’ when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either ‘द्विषत्’ or ‘पर’। Note: The verbal root ‘तापि’ refers to either √तप् (तपँ दाहे, # १०. ३५०) or a causative form of √तप् (तपँ सन्तापे, # १. ११४०).

उदाहरणम् – परान् (शत्रून्) तापयतीति परंतप:/परन्तप:।

तप् + णिच् 3-1-25/3-1-26
= तप् + इ 1-3-3, 1-3-7, 1-3-9
= ताप् + इ 7-2-116 = तापि । ‘तापि’ gets the धातु-सञ्ज्ञा by 3-1-32.

पर + आम् (ref: 2-3-65) + तापि + खच् 3-2-39
Note: In the सूत्रम् 3-2-39, the term द्विषत्परयो: ends in the seventh (locative) case. Hence ‘पर + आम्’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= पर + आम् + तापि + अ 1-3-3, 1-3-8, 1-3-9

Example continued under 6-4-94

6-4-94 खचि ह्रस्वः Video

वृत्तिः खच्परे णौ उपधाया: ह्रस्व: स्यात् । The penultimate letter (vowel) of a अङ्गम् is shortened when the अङ्गम् is followed by the affix ‘णि’ which itself is followed by the affix खच्।

Example continued from 3-2-39

पर + आम् + तापि + अ
= पर + आम् + तपि + अ 6-4-94, 1-1-65
= पर + आम् + तप् + अ 6-4-51 = पर + आम् + तप

Now we form the compound between ‘पर + आम्’ (which is the उपपदम्) and ‘तप’ using the सूत्रम् 2-2-19. Note: Here ‘पर + आम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘पर + आम्’ is placed in the prior position as per 2-2-30
‘पर + आम् + तप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= पर + तप 2-4-71
= पर मुँम् + तप 6-3-67, 1-1-47
= परम् + तप 1-3-2, 1-3-3, 1-3-9. परम् has the पद-सञ्ज्ञा here by 1-4-14 with the help of 1-1-62. This allows 8-3-23 to apply in the next step
= परंतप 8-3-23
= परंतप/परन्तप 8-4-59

3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः Video

वृत्तिः खच् स्यात् । To derive a word which is a proper name, the affix ‘खच्’ may be used after the following verbal roots – √भृ (डुभृञ् धारणपोषणयोः, # ३. ६), √तॄ (तॄ प्लवनतरणयोः, # १. ११२४), √वृ (वृञ् वरणे, # ५. ८ and वृङ् सम्भक्तौ, # ९. ४५), √जि (जि अभिभवे, # १. १०९६), √धारि (causative form of धृञ् धारणे, # १. १०४७), √सह् (षहँ मर्षणे, # १. ९८८), √तप् (तपँ सन्तापे, # १. ११४०) and √दम् (दमुँ उपशमे, # ४. १००) – when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) or a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा..) as the case may be.
Note: In the cases where the meaning of the derived compound follows the meaning of its constituents, the उपपदम् is a कर्म-पदम्। For example विश्वं बिभर्तीति विश्वंभरा (पृथिवी)। In the cases where the meaning of the derived compound does not follow the meaning of its constituents, the उपपदम् may be any सुबन्तं पदम्। For example, रथेन रथे वा तरतीति रथन्तरं (साम)।

उदाहरणम् – धनं जयतीति धनंजय:/धनञ्जय:।

धन + ङस् (ref: 2-3-65) + जि + खच् 3-2-46
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-46 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence ‘धन + ङस्’ (which is the object (कर्म-पदम्) of जयति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= धन ङस् + जि + अ 1-3-3, 1-3-8, 1-3-9
= धन ङस् + जे + अ 7-3-84
= धन ङस् + जय् + अ 6-1-78 = धन ङस् + जय

Now we form the compound between ‘धन ङस्’ (which is the उपपदम्) and ‘जय’ using the सूत्रम् 2-2-19. Note: Here ‘धन ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘धन ङस्’ is placed in the prior position as per 2-2-30
‘धन ङस् + जय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= धन + जय 2-4-71
= धन मुँम् + जय 6-3-67, 1-1-47
= धनम् + जय 1-3-2, 1-3-3, 1-3-9. धनम् has the पद-सञ्ज्ञा here by 1-4-14 with the help of 1-1-62. This allows 8-3-23 to apply in the next step
= धनंजय 8-3-23
= धनंजय/धनञ्जय 8-4-59

3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः Video

वृत्तिः एषु गमेर्ड: स्यात्। । The affix ‘ड’ may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either ‘अन्त’ or ‘अत्यन्त’ or ‘अध्वन्’ or ‘दूर’ or ‘पार’ or ‘सर्व’ or ‘अनन्त’।

उदाहरणम् – पारं गच्छतीति पारग:।

पार + ङस् (ref: 2-3-65) + गम् + ड 3-2-48
Note: In the सूत्रम् 3-2-48, the term अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ends in the seventh (locative) case. Hence ‘पार + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= पार ङस् + गम् + अ 1-3-7, 1-3-9
= पार ङस् + ग् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= पार ङस् + ग

Now we form the compound between ‘पार ङस्’ (which is the उपपदम्) and ‘ग’ using the सूत्रम् 2-2-19. Note: Here ‘पार ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘पार ङस्’ is placed in the prior position as per 2-2-30
‘पार ङस् + ग’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= पारग 2-4-71

वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च। Video
The affix ‘ड’ may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with ‘उरस्’ and simultaneously there is an elision of (the final letter of) ‘उरस्’।

उरसा गच्छतीति उरग:।

उरस् + टा + गम् + ड by वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च
= उर + टा + गम् + ड by the same वार्तिकम् – उरसो लोपश्च, 1-1-52
= उर + टा + गम् + अ 1-3-7, 1-3-9
= उर + टा + ग् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= उर टा + ग

Remaining steps are similar to those shown in the derivation of ‘पारग’ under 3-2-48

वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) सर्वत्रपन्नयोरुपसङ्ख्यानम्। Video
The affix ‘ड’ may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with ‘सर्वत्र’ or ‘पन्न’।

सर्वत्र गच्छतीति सर्वत्रग:। पन्नं गच्छतीति पन्नग:।

वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) अन्यत्रापि दृश्यत इति वक्तव्यम्। Video
The affix ‘ड’ may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with a उपपदम् which could be other than those specifically listed in 3-2-48.

ग्रामं गच्छतीति ग्रामग:।

3-2-76 क्विप् च Video

वृत्तिः अयमपि दृश्‍यते । (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix ‘क्विँप्’ may also be used (following any verbal root with or without the presence of a उपपदम्)।

उदाहरणम् – देहं बिभर्तीति देहभृत्।

देह + ङस् (ref: 2-3-65) + भृ + क्विँप् 3-2-76
Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 from the सूत्रम् 3-2-4) ends in the seventh (locative) case. Hence ‘देह + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= देह ङस् + भृ + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= देह ङस् + भृ 1-2-41, 6-1-67. Note: The affix क्विँप् is a कित्। This enables 1-1-5 to stop 7-3-84.
= देह ङस् + भृ तुँक् 1-1-62, 6-1-71, 1-1-46
= देह ङस् + भृत् 1-3-2, 1-3-3, 1-3-9

Now we form the compound between ‘देह ङस्’ (which is the उपपदम्) and ‘भृत्’ using the सूत्रम् 2-2-19. Note: Here ‘देह ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘देह ङस्’ is placed in the prior position as per 2-2-30
‘देह ङस् + भृत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= देहभृत् 2-4-71

3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये Video

वृत्तिः अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये । When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix ‘णिनिँ’ to express the meaning of a habitual/natural action.

उदाहरणम् – उष्णं भुङ्क्ते तच्छील: = उष्णभोजी।

उष्ण + ङस् (ref: 2-3-65) + भुज् + णिनिँ 3-2-78
Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence ‘उष्ण + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= उष्ण ङस् + भुज् + इन् 1-3-2, 1-3-7, 1-3-9
= उष्ण ङस् + भोज् + इन् 3-4-114, 7-3-86
= उष्ण ङस् + भोजिन्

Now we form the compound between ‘उष्ण ङस्’ (which is the उपपदम्) and ‘भोजिन्’ using the सूत्रम् 2-2-19. Note: Here ‘उष्ण ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘उष्ण ङस्’ is placed in the prior position as per 2-2-30
‘उष्ण ङस् + भोजिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= उष्णभोजिन् 2-4-71

उष्णभोजिन् + सुँ 4-1-2
= उष्णभोजिन् + स् 1-3-2, 1-3-9
= उष्णभोजीन् + स् 6-4-13
= उष्णभोजीन् 1-2-41, 6-1-68. Now उष्णभोजीन् gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62.
= उष्णभोजी 8-2-7

उपसर्गेऽपि णिनिँ:।
उदाहरणम् – अनुयाति तच्छील: = अनुयायी।

अनु + या + णिनिँ 3-2-78
= अनु + या + इन् 1-3-2, 1-3-7, 1-3-9
= अनु + या युक् + इन् 7-3-33, 1-1-46
= अनु + या य् + इन् 1-3-3, 1-3-9. The उकार: in युक् is उच्चारणार्थ:।
= अनु + यायिन्

Now we form the compound between ‘अनु’ (which is the उपपदम्) and ‘यायिन्’ using the सूत्रम् 2-2-19. Note: Here ‘अनु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘अनु’ is placed in the prior position as per 2-2-30
‘अनु + यायिन्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= अनुयायिन् 2-4-71

अनुयायिन् + सुँ 4-1-2
= अनुयायिन् + स् 1-3-2, 1-3-9
= अनुयायीन् + स् 6-4-13
= अनुयायीन् 1-2-41, 6-1-68. Now उष्णभोजीन् gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62.
= अनुयायी 8-2-7

3-2-83 आत्ममाने खश्च Video

वृत्तिः स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix), the verbal root √मन् (मनँ ज्ञाने ४. ७३) may take the affix ‘खश्’ – as well as the affix ‘णिनिँ’ – provided the agent of the verbal root is also its object.

उदाहरणम् – पण्‍डितमात्‍मानं मन्‍यते पण्‍डितंमन्‍यः/पण्‍डितमानी।

The derivation of पण्‍डितमानी is similar to that of उष्णभोजी shown under 3-2-78, except that in the case of पण्‍डितमानी we use 7-2-116 instead of 7-3-86 which was used in the case of उष्णभोजी।

Now let us derive पण्‍डितंमन्‍यः।

पण्डित + ङस् (ref: 2-3-65) + मन् + खश् 3-2-83. The affix खश् has the सार्वधातुक-सञ्ज्ञा by 3-4-113.
Note: The term सुपि (which comes as अनुवृत्ति: into the सूत्रम् 3-2-83 from the सूत्रम् 3-2-78) ends in the seventh (locative) case. Hence ‘पण्डित + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= पण्डित ङस् + मन् + अ 1-3-3, 1-3-8, 1-3-9. The affix खश् has सार्वधातुक-सञ्ज्ञा by 3-4-113. This allows 3-1-69 to apply in the next step.
= पण्डित ङस् + मन् + श्यन् + अ 3-4-67, 3-1-69
= पण्डित ङस् + मन् + य + अ 1-3-3, 1-3-8, 1-3-9
= पण्डित ङस् + मन्‍य 6-1-97

Now we form the compound between ‘पण्डित ङस्’ (which is the उपपदम्) and ‘मन्य’ using the सूत्रम् 2-2-19. Note: Here ‘पण्डित ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘पण्डित ङस्’ is placed in the prior position as per 2-2-30
‘पण्डित ङस् + मन्‍य’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= पण्डित + मन्‍य 2-4-71
= पण्डित मुँम् + मन्‍य 6-3-67, 1-1-47
= पण्डितम् + मन्‍य 1-3-2, 1-3-3, 1-3-9. पण्डितम् gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62. This allows 8-3-23 to apply in the next step.
= पण्डितंमन्‍य 8-3-23
= पण्डितंमन्य/पण्डितम्मन्य 8-4-59

3-2-97 सप्तम्यां जनेर्डः Video

वृत्तिः सप्तम्यन्त उपपदे जनेर्भूते डः स्यात् । When in composition with a पदम् which ends in the seventh (locative) case, the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the affix ‘ड’ provided the verbal root is used to denote an action in the past tense.

उदाहरणम् – सरसि जातमिति सरसिजम्/सरोजम्।

सरस् + ङि + जन् + ड 3-2-97
Note: In the सूत्रम् 3-2-97, the term सप्तम्याम् ends in the seventh (locative) case. Hence ‘सरस् + ङि’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= सरस् + ङि + जन् + अ 1-3-7, 1-3-9
= सरस् + ङि + ज् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= सरस् + ङि + ज

Now we form the compound between ‘सरस् + ङि’ (which is the उपपदम्) and ‘ज’ using the सूत्रम् 2-2-19. Note: Here ‘सरस् + ङि’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘सरस् + ङि’ is placed in the prior position as per 2-2-30
‘सरस् + ङि + ज’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

Example continued under 6-3-14

6-3-14 तत्पुरुषे कृति बहुलम् Video

वृत्तिः ङेरलुक् । In a तत्पुरुष: compound, a seventh case affix does not take the लुक् elision variously, when followed by a उत्तरपदम् (latter member of the compound) when ends in a कृत् affix.

Example continued from 3-2-97

सरस् + ङि + ज

अलुक्-पक्षे – Let us first consider the case where the लुक् elision of the affix ‘ङि’ (by 2-4-71) is not done.

= सरस् + ङि + ज In this case 6-3-14 stops 2-4-71
= सरस् + इ + ज 1-3-8, 1-3-9
= सरसिज

लुक्-पक्षे – Now let us consider the case where लुक् elision of the affix ‘ङि’ (by 2-4-71) is done.

= सरस् ज 6-3-14, 2-4-71. ‘सरस्’ gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62. This allows 8-2-66 to apply in the next step.
= सररुँ ज 8-2-66
= सरउ ज 6-1-114
= सरोज 6-1-87

Thus the प्रातिपदिकम् can take the form ‘सरसिज’ or ‘सरोज’।

सरसिज/सरोज + सुँ 4-1-2
= सरसिज/सरोज + अम् 7-1-24
= सरसिजम्/सरोजम् 6-1-107

3-2-98 पञ्चम्यामजातौ Video

वृत्तिः जातिशब्दवर्जिते पञ्चम्यन्त उपपदे जनेर्भूते डः स्यात् । When in composition with a पदम् which ends in the fifth (ablative) case, the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the affix ‘ड’ provided the verbal root is used to denote an action in the past tense and the उपपदम् does not denote a class/genus.

उदाहरणम् – अज्ञानाज्जातमिति अज्ञानजम्। (ref. गीता 10-11)

अज्ञान + ङसिँ + जन् + ड 3-2-98
Note: In the सूत्रम् 3-2-98, the term पञ्चम्याम् ends in the seventh (locative) case. Hence ‘अज्ञान + ङसिँ’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= अज्ञान + ङसिँ + जन् + अ 1-3-7, 1-3-9
= अज्ञान + ङसिँ + ज् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= अज्ञान + ङसिँ + ज

Now we form the compound between ‘अज्ञान + ङसिँ’ (which is the उपपदम्) and ‘ज’ using the सूत्रम् 2-2-19. Note: Here ‘अज्ञान + ङसिँ’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘अज्ञान + ङसिँ’ is placed in the prior position as per 2-2-30
‘अज्ञान + ङसिँ + ज’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= अज्ञानज 2-4-71.

3-2-99 उपसर्गे च संज्ञायाम् Video

वृत्तिः उपसर्गे चोपपदे जनेर्भूते डः स्यात् सञ्ज्ञायां विषये । When in composition with a पदम् which is a उपसर्ग: (ref. 1-4-59), the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may take the the affix ‘ड’ provided the verbal root is used to denote an action in the past tense and the derived word denotes a proper name.

उदाहरणम् – प्रजातेति प्रजा। (ref. अमरकोश: – ‘प्रजा स्यात् सन्ततौ जने’)।

प्र + जन् + ड 3-2-99
Note: In the सूत्रम् 3-2-99, the term उपसर्गे ends in the seventh (locative) case. Hence ‘प्र’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= प्र + जन् + अ 1-3-7, 1-3-9
= प्र + ज् + अ By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in ‘ड’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
= प्र + ज

Now we form the compound between ‘प्र’ (which is the उपपदम्) and ‘ज’ using the सूत्रम् 2-2-19. Note: Here ‘प्र’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘प्र’ is placed in the prior position as per 2-2-30
‘प्र + ज’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= प्रज 2-4-71
प्रज + टाप् 4-1-4
= प्रज + आ 1-3-3, 1-3-7, 1-3-9
= प्रजा 6-1-101

3-2-101 अन्येष्वपि दृश्यते Video

वृत्तिः अन्येष्वप्युपपदेषु जनेर्भूते डः स्यात् । Even when in composition with a पदम् which is other than the ones mentioned in the preceding rules (from 3-2-97 to 3-2-100), the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) may be seen taking the affix ‘ड’ provided the verbal root is used to denote an action in the past tense.

उदाहरणम् – ब्राह्मणेभ्यो जात इति ब्राह्मणज: (धर्म:)। Here the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) is seen taking the affix ‘ड’ in spite of the exclusion ‘अजातौ’ in 3-2-98 पञ्चम्यामजातौ।

अनुजात इत्यनुज:। Here the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) is seen taking the affix ‘ड’ in spite of the requirement ‘कर्मणि’ in 3-2-100 अनौ कर्मणि।

अपिशब्द: सर्वोपाधिव्यभिचारार्थ:। (from सिद्धान्तकौमुदी)

परित: खातेति परिखा।

1-1-26 क्तक्तवतू निष्ठा Video

वृत्तिः एतौ निष्ठासञ्ज्ञौ स्‍तः । The two affixes ‘क्त’ and ‘क्तवतुँ’ are designated as ‘निष्ठा’।

3-2-102 निष्ठा Video

वृत्तिः भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । The affix ‘निष्ठा’ (ref. 1-1-26) may be used following a verbal root when denoting an action in the past tense.

तत्र तयोरेवेति (ref. 3-4-70) भावकर्मणोः क्तः । कर्तरि कृदिति (ref. 3-4-67) कर्तरि क्तवतुः । (from सिद्धान्तकौमुदी)

उदाहरणानि –

भावे प्रयोग: – स्नातं मया।
The प्रातिपदिकम् ‘स्नात’ is derived from the verbal root √स्ना (ष्णा शौचे २. ४७). The beginning षकार: of the verbal root is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः। Subsequently the णकार: goes back to a नकार: as per the न्यायः – निमित्तापाये नैमित्तिकस्याप्यपाय:। The remaining steps are as follows:
स्ना + क्त 3-2-102, 1-1-26, 3-4-70
= स्ना + त 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.
= स्नात । ‘स्नात’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
This is a भावे प्रयोगः। Hence the विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
स्नात + सुँ 4-1-2
= स्नात + अम् 7-1-24, 1-3-4
= स्नातम् 6-1-107

कर्मणि प्रयोग: – स्तुतो मया विष्णु:।

The प्रातिपदिकम् ‘स्तुत’ is derived from the verbal root √स्तु (ष्टुञ् स्तुतौ २. ३८). The ending ञकार: of the verbal root gets the इत्-सञ्ज्ञा by 1-3-3 and takes लोप: by 1-3-9. The beginning षकार: of the verbal root is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः। Subsequently the टकार: goes back to a तकार: as per the परिभाषा – निमित्तापाये नैमित्तिकस्याप्यपाय:। The remaining steps are as follows:
स्तु + क्त 3-2-102, 1-1-26, 3-4-70
= स्तु + त 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.
= स्तुत । ‘स्तुत’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
स्तुत + सुँ 4-1-2
= स्तुत + स् 1-3-2, 1-3-9
= स्तुत: 8-2-66, 8-3-15

Now let us take an example where the affix ‘क्तवतुँ’ is used.

विश्वं कृतवान् विष्णु:।

The प्रातिपदिकम् ‘कृतवत्’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०). The beginning ‘डु’ of the verbal root gets the इत्-सञ्ज्ञा by 1-3-5 and takes लोप: by 1-3-9. The ending ञकार: of the verbal root gets the इत्-सञ्ज्ञा by 1-3-3 and takes लोप: by 1-3-9. The remaining steps are as follows:
कृ + क्तवतुँ 3-2-102, 1-1-26, 3-4-67
= कृ + तवत् 1-3-2, 1-3-8, 1-3-9. 7-2-10 stops 7-2-35.
= कृतवत् । ‘कृतवत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्। (Declined like the प्रातिपदिकम् ‘भगवत्’)।
कृतवत् + सुँ 4-1-2
= कृतवात् + सुँ 6-4-14
= कृतवा नुँम् त् + सुँ 7-1-70, 1-1-47
= कृतवान्त् + स् 1-3-2, 1-3-3, 1-3-9
= कृतवान्त् 6-1-68. ‘कृतवान्त्’ gets पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62.
= कृतवान् । By 8-2-23. Note: After this, 8-2-7 does not apply because of 8-2-1.

3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च Video

वृत्तिः एभ्य: कर्तरि क्त: स्यात्। भावकर्मणोश्च । When following one of the verbal roots listed below, the affix ‘क्त’ may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case, they would not be covered by (ii). This is the reason for listing them separately in (iii).

उदाहरणानि –

कर्तरि – रामो वनं गत:।
भावे – रामेण गतम्।
कर्मणि – रामेण वनं गतम्।

कर्तरि – गङ्गां प्राप्त:।

कर्तरि – ग्लान: स:।
भावे – तेन ग्लानम्।

कर्तरि – उपासितो गुरुं भवान्।
भावे – उपासितं भवता।
कर्मणि – उपासितो गुरुर्भवता।

3-2-188 मतिबुद्धिपूजार्थेभ्यश्च Video

वृत्तिः मतिरिहेच्छा। बुद्धे: पृथगुपादानात् । बुद्धिर्ज्ञानम्। पूजा सत्कार:। एतदर्थेभ्यश्च धातुभ्यो वर्तमानार्थे क्त: स्यात् । When following one of the verbal roots listed below, the affix ‘क्त’ may be used to denote an action in the present tense –
(i) any verbal root used in the sense of desire/wish
(ii) any verbal root used in the sense of understanding/knowledge
(iii) any verbal root used in the sense of reverence/respect.

उदाहरणानि –

राज्ञां मत:। राज्ञामिष्ट:। तैरिष्यमाण इत्यर्थ:।

राज्ञां बुद्ध:। राज्ञां विदित:। राज्ञां ज्ञात:।

राज्ञां पूजित:। राज्ञामर्चित:।

चकारोऽनुक्तसमुच्चयार्थ:। (from सिद्धान्तकौमुदी) The mention of ‘च’ in the सूत्रम् 3-2-188 is to include those cases not specifically covered (by 3-2-188.)

3-4-1 धातुसम्बन्धे प्रत्ययाः Video

वृत्तिः धात्वर्थानां सम्बन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्यु:। तिङ्वाच्यक्रियाया: प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्य: प्रत्यया: । When there is a syntactical relation between the senses of verbal roots, affixes may be used to denote an action in a time frame other than one for which they are prescribed. Since the action denoted by a तिङ् affix (ref. 3-4-78) is of primary importance, it regulates the time-frame of the affixes used after verbal roots denoting a secondary action.

उदाहरणाम् –

कृत: कट: श्वो भविता।

8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः Video

वृत्तिः रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च । The letter ‘न्’ is the replacement in place of the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) which immediately follows the letter ‘र्’ or the letter ‘द्’ and also in place of the letter ‘द्’ which immediately precedes a निष्ठा affix.
Thus there are two cases:
(i) The letter ‘त्’ of a निष्ठा affix is immediately following the letter ‘र्’। In this case, the letter ‘त्’ is replaced by a letter ‘न्’।
(ii) The letter ‘त्’ of a निष्ठा affix is immediately following the letter ‘द्’। In this case the letter ‘त्’ (of the निष्ठा affix) as well as the letter ‘द्’ (of the धातु:) is replaced by the letter ‘न्’।

उदाहरणम् –

प्रातिपदिकम् ‘छिन्न’ derived from the verbal root √छिद् (छिदिँर् द्वैधीकरणे ७. ३). The ‘इर्’ at the end of the verbal root gets the इत्-सञ्ज्ञा by the वार्तिकम् ‘इर इत्सञ्ज्ञा वाच्या’ and takes लोप: by 1-3-9.
छिद् + क्त 3-2-102, 1-1-26, 3-4-70
= छिद् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-86.
= छिन् + न 8-2-42
= छिन्न । ‘छिन्न’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

प्रातिपदिकम् ‘कीर्ण’ derived from the verbal root √कॄ (विक्षेपे ६. १४५).
कॄ + क्त 3-2-102, 1-1-26, 3-4-70
= कॄ + त 1-3-8, 1-3-9. Note: 7-2-10 cannot stop 7-2-35 here.

Example continued under 7-2-11

7-2-11 श्र्युकः क्किति Video

वृत्तिः श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न । An affix which is either a गित् (has गकार: as a इत्) or कित् (has ककार: as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter.

Example continued from 8-2-42

कॄ + त 7-2-11 stops 7-2-35 and 1-1-5 stops 7-3-84
= किर् + त 7-1-100, 1-1-51
= किर् + न 8-2-42
= कीर् + न 8-2-77
= कीर्ण 8-4-1. ‘कीर्ण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

8-2-43 संयोगादेरातो धातोर्यण्वतः Video

वृत्तिः निष्ठातस्य नः स्यात् । A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a verbal root which satisfies all the following conditions –
(i) the verbal root begins with a संयोग: (conjunct consonant – ref. 1-1-7)
(ii) the verbal root ends in a आकार:
(iii) the verbal root contains a यण् letter (‘य्’, ‘व्’, ‘र्’, ‘ल्’)।

उदाहरणम् – प्रातिपदिकम् ‘ग्लान’ derived from the verbal root √ग्लै (ग्लै हर्षक्षये १. १०५१).

ग्ला + क्त 6-1-45, 3-2-102
= ग्ला + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= ग्ला + न 8-2-43
= ग्लान । ‘ग्लान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46

8-2-57 न ध्याख्यापॄमूर्च्छिमदाम् Video

वृत्तिः एभ्यो निष्‍ठातस्‍य नत्वं न । When following the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६) or √ख्या (ख्या प्रकथने २. ५५) or √पॄ (पॄ पालनपूरणयोः ३. ४) or √मूर्च्छ् (मूर्च्छाँ मोहनसमुच्छ्राययोः १. २४०) or √मद् (मदीँ हर्षे ४. १०५), the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) is not replaced by the letter ‘न्’।

उदाहरणम् – प्रातिपदिकम् ‘ध्यात’ derived from the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६).

ध्या + क्त 6-1-45, 3-2-102
= ध्या + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 8-2-57 stops 8-2-43.
= ध्यात । ‘ध्यात’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

7-2-14 श्वीदितो निष्ठायाम् Video

वृत्तिः श्वयतेरीदितश्च निष्ठाया इण्न । When following the verbal root √श्वि (टुओँश्वि गतिवृद्ध्योः १. ११६५) or any verbal root which has ईकार: as a इत्, a निष्ठा affix (ref. 1-1-26) does not take the augment इट्।

उदाहरणम् – प्रातिपदिकम् ‘मत्त’ derived from the verbal root √मद् (मदीँ हर्षे ४. १०५).

मद् + क्त 3-2-102
= मद् + त 1-3-8, 1-3-9. Note: 7-2-14 stops 7-2-35 and 8-2-57 stops 8-2-42.
= मत्त 8-4-55. ‘मत्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

8-2-44 ल्वादिभ्यः Video

वृत्तिः एकविंशतेर्लूञादिभ्‍यो निष्‍ठातस्‍य नः स्‍यात् । A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows any one of the 21 verbal roots (listed in order in the धातु-पाठ:) from √लू (लूञ् छेदने ९. १६) onwards. Note: Recall the 24 verbal roots प्वादय: (starting from √पू (पूञ् पवने ९. १४) in the धातु-पाठ:) referred to in the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः। √लू (लूञ् छेदने ९. १६) is the second verbal root in the list of प्वादय:। If we remove the first verbal root √पू (पूञ् पवने ९. १४) from the list of प्वादय: we get the list of ल्वादय: mentioned in this सूत्रम् 8-2-44. But then we should have 23 (= 24-1) verbal roots in the list of ल्वादय: and not 21. The reason for this discrepancy is that two of the verbal roots √झॄ and √धॄ are not found in some editions of the धातु-पाठ:। If we include these two then the प्वादय: list has 24 verbal roots and the ल्वादय: list has 23 (= 24-1). If we don’t include them then the प्वादय: list has 22 verbal roots and the ल्वादय: list has 21 (= 22-1).

उदाहरणम् – प्रातिपदिकम् ‘लून’ derived from the verbal root √लू (लूञ् छेदने ९. १६).

लू + क्त 3-2-102, 3-4-70
= लू + त 1-3-8, 1-3-9. Note: 7-2-11 stops 7-2-35 and 1-1-5 stops 7-3-84.
= लून 8-2-44. ‘लून’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

7-2-15 यस्य विभाषा Video

वृत्तिः यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । If a verbal root optionally allows an augment इट् in some case, then following that verbal root a निष्ठा affix (ref. 1-1-26) is prohibited from taking the augment इट्।

उदाहरणम् – प्रातिपदिकम् ‘वृक्ण’ derived from the verbal root √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२). The original form of this verbal root is ‘व्रस्च्’ which becomes ‘व्रश्च्’ only after applying 8-4-40.

व्रस्च् + क्त 3-2-102, 3-4-70
= व्रस्च् + त 1-3-8, 1-3-9. Note: 7-2-15 stops 7-2-35 because of the optionality prescribed by 7-2-44.
= व् ऋ अ स्च् + त 6-1-16, 1-1-45
= वृस्च् + त 6-1-108
= वृच् + त 8-2-29
= वृक् + त 8-2-30

Example continued under 8-2-45

8-2-45 ओदितश्च Video

वृत्तिः ओदितो धातोर्निष्‍ठातस्‍य नः स्‍यात् । A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a verbal root which has ओकार: as a इत्।

Example continued from 7-2-15

वृक् + त
= वृक् + न 8-2-45
= वृक्ण 8-4-2 with the help of the वार्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्। ‘वृक्ण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

स्वादय ओदितः। गण-सूत्रम् (in the दिवादि-गण: of the धातुपाठ:)। Video

वृत्तिः √सू (षूङ् प्राणिप्रसवे ४. २७) इत्यारभ्य √व्री (व्रीङ् वृणोत्यर्थे ४. ३५) इत्यन्ता ओदित:। तत्फलम् ‘8-2-45 ओदितश्च’ इति निष्ठानत्वम् । The verbal roots (listed in order in the धातु-पाठ:) beginning with √सू (षूङ् प्राणिप्रसवे ४. २७) and ending with √व्री (व्रीङ् वृणोत्यर्थे ४. ३५) are considered to have ओकार: as a इत्। As a result of this, a नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows one of these verbal roots.

उदाहरणम् – प्रातिपदिकम् ‘दीन’ derived from the verbal root √दी (दीङ् क्षये ४. २९).

दी + क्त 3-2-102, 3-4-72
= दी + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-84.
= दी + न 8-2-45. As per the गण-सूत्रम् ‘स्वादय ओदितः’, the verbal root √दी (दीङ् क्षये ४. २९) is considered to have ओकार: as a इत्। This allows 8-2-45 to apply.
= दीन । ‘दीन’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

6-4-60 निष्ठायामण्यदर्थे Video

वृत्तिः ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घ: स्यात् । (The final vowel) of a अङ्गम् consisting of the verbal root √क्षि (क्षि क्षये १. २६९, क्षि निवासगत्योः ६. १४३) is elongated when followed by a निष्ठा affix which is used in a non-passive sense.

उदाहरणम् – प्रातिपदिकम् ‘क्षीण’ derived from the verbal root √क्षि (क्षि क्षये १. २६९).

क्षि + क्त 3-2-102, 3-4-72
= क्षि + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-84.
= क्षी + त 6-4-60, 1-1-52

Example continued under 8-2-46

8-2-46 क्षियो दीर्घात्‌ Video

वृत्तिः दीर्घात् क्षियो निष्‍ठातस्‍य नः स्‍यात् । The letter ‘न्’ is substituted in place of the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √क्षि (क्षि क्षये १. २६९, क्षि निवासगत्योः ६. १४३) (the final vowel of) which has been elongated.

Example continued from 6-4-60

क्षी + त
= क्षी + न 8-2-46
= क्षीण 8-4-2. ‘क्षीण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46

8-2-51 शुषः कः Video

वृत्तिः निष्‍ठातस्‍य कः । The letter ‘क्’ is substituted in place of the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √शुष् (शुषँ शोषणे ४. ८०).

उदाहरणम् – प्रातिपदिकम् ‘शुष्क’ derived from the verbal root √शुष् (शुषँ शोषणे ४. ८०).

शुष् + क्त 3-2-102, 3-4-72
= शुष् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-86.
= शुष्क 8-2-51. ‘शुष्क’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

8-2-52 पचो वः Video

वृत्तिः निष्‍ठातस्‍य वः । The letter ‘व्’ is substituted in place of the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √पच् (डुपचँष् पाके १. ११५१).

उदाहरणम् – प्रातिपदिकम् ‘पक्व’ derived from the verbal root √पच् (डुपचँष् पाके १. ११५१).

पच् + क्त 3-2-102, 3-4-70
= पच् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= पक् + त 8-2-30
= पक्व 8-2-52. ‘पक्व’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

8-2-53 क्षायो मः Video

वृत्तिः निष्‍ठातस्‍य म: । The letter ‘म्’ is substituted in place of the letter ‘त्’ of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √क्षै (क्षै क्षये १. १०६१).

उदाहरणम् – प्रातिपदिकम् ‘क्षाम’ derived from the verbal root √क्षै (क्षै क्षये १. १०६१).

क्षा + क्त 6-1-45, 3-2-102, 3-4-72
= क्षा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= क्षाम 8-2-53. ‘क्षाम’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

6-4-2 हलः Video

वृत्तिः अङ्गावयवाद्धलः परं यत्‍संप्रसारणं तदन्‍तस्‍य दीर्घः । (The ending vowel of) a अङ्गम् which ends in a सम्प्रसारणम् (ref 1-1-45) is elongated provided that सम्प्रसारणम् follows a consonant that belongs to the अङ्गम्।

उदाहरणम् – प्रातिपदिकम् ‘हूत’ derived from the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३).

ह्वा + क्त 6-1-45, 3-2-102, 3-4-70
= ह्वा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= ह् उ आ + त 6-1-15
= ह् उ + त 6-1-108
= हूत 6-4-2, 1-1-52. ‘हूत’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

6-4-52 निष्ठायां सेटि Video

वृत्तिः णेर्लोपः । The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।

उदाहरणम् – प्रातिपदिकम् ‘मोहित’ (ref. गीता 7-13) derived from a causative form of the verbal root √मुह् (मुहँ वैचित्ये ४. ९५).

मुह् + णिच् 3-1-26
= मुह् + इ 1-3-3, 1-3-7, 1-3-9
= मोहि 7-3-86. ‘मोहि’ gets the धातु-सञ्ज्ञा by 3-1-32
मोहि + क्त 3-2-102, 3-4-70
= मोहि + त 1-3-8, 1-3-9
= मोहि + इट् त 7-2-35, 1-1-46
= मोहि + इत 1-3-3, 1-3-9
= मोह् + इत 6-4-52 = मोहित । ‘मोहित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

7-2-20 दृढः स्थूलबलयोः Video

वृत्तिः स्‍थूले बलवति च निपात्‍यते । The प्रातिपदिकम् ‘दृढ’ is given as a ready-made form (derived by adding the निष्ठा affix ‘क्त’ to the verbal root √दृह् (दृहँ वृद्धौ १. ८३४) or √दृन्ह् (दृहिँ वृद्धौ १. ८३५)) in the sense of ‘stout’ or ‘strong.’

क्तस्येडभाव:। तस्य ढत्वम्। हस्य लोप:। इदितो नलोपश्च। (from सिद्धान्तकौमुदी) The following four operations are implied in the form ‘दृढ’ –
(i) The absence of the augment ‘इट्’ (which would have been done by 7-2-35) for the affix ‘क्त’
(ii) A substitution of a ढकार: in place of the तकार: of the affix ‘क्त’
(iii) An elision of the हकार: of √दृह् or √दृन्ह् and
(iv) In case of √दृन्ह् – an elision of the नकार: (prescribed by 7-1-58) of the verbal root.

7-4-40 द्यतिस्यतिमास्थामित्ति किति Video

वृत्तिः एषामिकारोऽन्तादेश: स्यात्तादौ किति । A इकार: is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

उदाहरणम् – प्रातिपदिकम् ‘स्थित’ derived from the verbal root (ष्ठा गतिनिवृत्तौ १. १०७७).

स्था + क्त 6-1-64, 3-2-102, 3-4-72
= स्था + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= स्थित 7-4-40, 1-1-52. ‘स्थित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

7-4-42 दधातेर्हिः Video

वृत्तिः तादौ किति । The term ‘हि’ is substituted in place of the (entire) verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

उदाहरणम् – प्रातिपदिकम् ‘हित’ derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

धा + क्त 3-2-102, 3-4-70
= धा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= हित 7-4-42, 1-1-55. ‘हित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

7-4-46 दो दद् घोः Video

वृत्तिः घुसञ्ज्ञकस्‍य ‘दा’ इत्‍यस्‍य ‘दथ्’ स्‍यात् तादौ किति । The term ‘दथ्’ is substituted in place of the (entire) verbal root √दा which has the घु-सञ्ज्ञा (ref. 1-1-20), when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

उदाहरणम् – प्रातिपदिकम् ‘दत्त’ derived from the verbal root √दा (डुदाञ् दाने ३. १०).

दा + क्त 3-2-102, 3-4-70
= दा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= दथ् + त 1-1-20, 7-4-46, 1-1-55
= दत्त 8-4-55. ‘दत्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

7-2-56 उदितो वा Video

वृत्तिः उदितः परस्‍य क्त्व इड्वा । When following a verbal root which is उदित् (has the letter ‘उ’ as a इत्), the affix ‘क्त्वा’ optionally takes the augment इट्।

उदाहरणम् – शमित्वा/शान्त्वा derived from the verbal root √शम् (शमुँ उपशमे ४. ९८).

शम् + क्त्वा 3-4-21
= शम् + त्वा 1-3-8, 1-3-9. As per 7-2-56, the affix ‘त्वा’ optionally takes the augment ‘इट्’ here.

इट्-पक्षे In the case where the augment ‘इट्’ is applied –
= शम् + इट् त्वा 7-2-56, 1-1-46
= शमित्वा 1-3-3, 1-3-9.

इडभाव-पक्षे In the case where the augment ‘इट्’ is not applied –
= शम् + त्वा 7-2-56
= शाम् + त्वा 6-4-15
= शांत्वा 8-3-24
= शान्त्वा 8-4-58

शमित्वा/शान्त्वा gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

उदाहरणम् – प्रातिपदिकम् ‘शान्त’ derived from the verbal root √शम् (शमुँ उपशमे ४. ९८).

शम् + क्त 3-2-102, 3-4-72
= शम् + त 1-3-8, 1-3-9. Note: 7-2-15, with the help of 7-2-56, stops the augment ‘इट्’ which would have been done by 7-2-35.
= शाम् + त 6-4-15
= शांत 8-3-24
= शान्त 8-4-58. ‘शान्त’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-106 लिटः कानज्वा Video

वृत्तिः स्पष्टम् । The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘कानच्’। Note: As per 1-4-100 तङानावात्मनेपदम्, the affix ‘कानच्’ is designated as आत्मनेपदम्।

इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । (from सिद्धान्तकौमुदी)।

Note: The अष्टाध्यायी authorizes only nine perfect participle forms – eight ending in the affix ‘क्वसुँ’ and one ending in the affix ‘कानच्’ – for use in the classical language. These are discussed in the सूत्राणि 3-2-108 भाषायां सदवसश्रुवः, 3-2-109 उपेयिवाननाश्वाननूचानश्च and 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च ।

उदाहरणम् – प्रातिपदिकम् ‘चक्राण’ derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

कृ + लिँट् 3-2-105
= कृ + कानच् 1-3-72, 1-4-100, 3-2-106
= कृ + आन 1-3-3, 1-3-8, 1-3-9. Note: Since ‘कानच्’ is a कित्, 1-1-5 prevents 7-3-84 from applying.
= कृ कृ + आन 1-1-56, 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-1-77.
= कर् कृ + आन 7-4-66, 1-1-51
= चर् कृ + आन 7-4-62, 1-1-50
= च कृ + आन 7-4-60
= चक्रान 6-1-77
= चक्राण 8-4-2. ‘चक्राण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-107 क्वसुश्च Video

वृत्तिः लिटः क्‍वसुश्‍च वा स्यात् । The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106.) Note: As per 1-4-99, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।

उदाहरणम् – प्रातिपदिकम् ‘जग्मिवस्’/’जगन्वस्’ derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

गम् + लिँट् 3-2-105
= गम् + क्वसुँ 1-3-78, 1-4-99, 3-2-107
= गम् + वस् 1-3-2, 1-3-8, 1-3-9
= गम् गम् + वस् 1-1-56, 6-1-8. Note: As per 1-1-59, we apply 6-1-8 before applying 6-4-98.
= जम् गम् + वस् 7-4-62, 1-1-50
= जगम् + वस् 7-4-60. The affix ‘वस्’ would take the augment ‘इट्’ by 7-2-35, but 7-2-8 comes in to play.

Example continued under 7-2-8

7-2-8 नेड् वशि कृति Video

वृत्तिः वशादेः कृत इण् न स्‍यात् । A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।

Example continued from 3-2-107

जगम् + वस् 7-2-8 prohibits the affix ‘वस्’ from taking the augment ‘इट्’ (by 7-2-35), but the सूत्रम् 7-2-13 intervenes.

Example continued under 7-2-13

7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि Video

वृत्तिः क्रादिभ्‍य एव लिट इण्‍न स्‍यादन्‍यस्‍मादनिटोऽपि स्‍यात् । A लिँट् affix is prohibited from taking the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). When following any other verbal root – even if it is अनिट् – a लिँट् affix takes the augment ‘इट्’।

Example continued from 7-2-8

जगम् + वस् As per 7-2-13 the affix ‘वस्’ would take the augment ‘इट्’ here, but the सूत्रम् 7-2-67 blocks the operation.

Example continued under 7-2-67

7-2-67 वस्वेकाजाद्घसाम् Video

वृत्तिः कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । The affix ‘वसुँ’ takes the augment ‘इट्’ only when preceded by one of the following verbal roots (and no other) –
(i) any verbal root which even after reduplication contains only one vowel
(ii) any verbal root which ends in ‘आ’
(iii) the verbal root √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १ by 2-4-40.)

Example continued from 7-2-13

जगम् + वस् As per 7-2-13 the affix ‘वस्’ would take the augment ‘इट्’ here, but the सूत्रम् 7-2-67 blocks the operation. Finally, the specific सूत्रम् 7-2-68 applies.

Example continued under 7-2-68

7-2-68 विभाषा गमहनविदविशाम् Video

वृत्तिः एभ्यो वसोरिड्वा । The affix ‘वसुँ’ optionally takes the augment ‘इट्’ when preceded by one of the following verbal roots – √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √विद् (विदॢँ लाभे ६. १६८) or √विश् (विशँ प्रवेशने ६. १६०). Note: विशिना साहचर्याद्विन्दतेर्ग्रहणम्। (from सिद्धान्तकौमुदी)।

Example continued from 7-2-67

जगम् + वस् As per 7-2-68, the affix ‘वस्’ optionally takes the augment ‘इट्’ here.

इट्-पक्षे Let us first consider the case where the augment ‘इट्’ is applied –

= जगम् + इट् वस् 7-2-68, 1-1-46
= जगम् + इवस् 1-3-3, 13-9
= जग् म् + इवस् 6-4-98
= जग्मिवस् । ‘जग्मिवस्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

इडभाव-पक्षे Let us now consider the case where the augment ‘इट्’ is not applied –

जगम् + वस्

Example continued under 8-2-65

8-2-65 म्वोश्च Video

वृत्तिः मान्‍तस्‍य धातोर्नत्‍वं म्‍वोः परतः । When followed by a मकार: or a वकार:, the ending मकार: of a verbal root is replaced by a नकार:।

Example continued from 7-2-68

जगम् + वस्
= जगन् + वस् 8-2-65
= जगन्वस् । ‘जगन्वस्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The प्रातिपदिकम् ‘जग्मिवस्’/’जगन्वस्’ is declined like ‘विद्वस्’। पुंलिङ्गे प्रथमा-एकवचनम् is जग्मिवान्/जगन्वान्।
जग्मिवस्/जगन्वस् + सुँ 4-1-2
= जग्मिवस्/जगन्वस् + स् 1-3-2, 1-3-9
= जग्मिवन्स्/जगन्वन्स् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3, 1-3-9
= जग्मिवान्स्/जगन्वान्स् + स् 6-4-10
= जग्मिवान्स्/जगन्वान्स् 6-1-68
= जग्मिवान्/जगन्वान् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

4-1-6 उगितश्च Video

वृत्तिः उगिदन्‍तात्‍प्रातिपदिकात्‍स्‍ित्रयां ङीप्‍स्‍यात् । A प्रातिपदिकम् which ends in a उगित् (which has a उक् letter – ‘उ’, ‘ऋ’, ‘ऌ’ – as a इत्) takes the ङीप् affix in the feminine gender.

उदाहरणम् – भवती ।

Consider the सर्वनाम-प्रातिपदिकम् ‘भवतुँ’। The ending उकार: is a इत् by 1-3-2 and takes लोप: by 1-3-9. Hence ‘भवतुँ’ is a उगित्।
स्त्रियाम् – In the feminine –
भवत् + ङीप् 4-1-6
= भवत् + ई 1-3-3, 1-3-8, 1-3-9
= भवती ।

3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे Video

वृत्तिः अप्रथमान्‍तेन सामानाधिकरण्ये सतीत्यर्थ: । The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative.

उदाहरणम् – पचन्‍तं चैत्रं पश्‍य ।

The प्रातिपदिकम् ‘पचत्’ is derived from the verbal root √पच् (डुपचँष् पाके १. ११५१)
पच् + लँट् 3-2-123
= पच् + ल् 1-3-2, 1-3-3, 1-3-9
= पच् + शतृँ 3-2-124, 1-3-78, 1-4-99
= पच् + अत् 1-3-2, 1-3-8, 1-3-9
= पच् + शप् + अत् 3-1-68
= पच् + अ + अत् 1-3-3, 1-3-8, 1-3-9
= पचत् 6-1-97. ‘पचत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
पचत् + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= पच नुँम् त् + अम् 7-1-70, 1-1-47
= पच न् त् + अम् 1-3-2, 1-3-3, 1-3-9
= पचंतम् 8-3-24
= पचन्तम् 8-4-58

उदाहरणम् – वहन्तीं गङ्गां पश्‍य ।

The प्रातिपदिकम् ‘वहत्’ is derived from the verbal root √वह् (वहँ प्रापणे १. ११५९). The derivation is similar to that of the प्रातिपदिकम् ‘पचत्’ shown above.

The विवक्षा is स्त्रीलिङ्गे द्वितीया-एकवचनम्।
वहत् + ङीप् 4-1-6
= वहत् + ई 1-3-3, 1-3-8, 1-3-9
= वह नुँम् त् + ई 7-1-81, 1-1-47
= वहन्ती 1-3-2, 1-3-3, 1-3-9
= वहंती 8-3-24
= वहन्ती 8-4-58
वहन्ती + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= वहन्तीम् 6-1-107

उदाहरणम् – शयानं चैत्रं पश्‍य ।

The प्रातिपदिकम् ‘शयान’ is derived from the verbal root √शी (शीङ् स्वप्ने २. २६)
शी + लँट् 3-2-123
= शी + ल् 1-3-2, 1-3-3, 1-3-9
= शी + शानच् 3-2-124, 1-3-12, 1-4-100
= शी + आन 1-3-3, 1-3-8, 1-3-9
= शी + शप् + आन 3-1-68
= शी + आन 2-4-72
= शे + आन 7-4-21
= शय् + आन 6-1-78
= शयान । ‘शयान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
शयान + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= शयानम् 6-1-107

लडित्‍यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्‍येऽपि क्‍वचित् । (from सिद्धान्तकौमुदी)

उदाहरणम् – सन् ब्राह्मण: ।

The प्रातिपदिकम् ‘सत्’ is derived from the verbal root √अस् (असँ भुवि २. ६०)
अस् + लँट् 3-2-123
= अस् + ल् 1-3-2, 1-3-3, 1-3-9
= अस् + शतृँ 3-2-124, 1-3-78, 1-4-99
= अस् + अत् 1-3-2, 1-3-8, 1-3-9
= अस् + शप् + अत् 3-1-68
= अस् + अत् 2-4-72. The सार्वधातुक-प्रत्यय: ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4. This allows 6-4-111 to apply in the next step.
= स् + अत् 6-4-111 = सत् । ‘सत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
सत् + सुँ 4-1-2
= सत् + स् 1-3-2, 1-3-9
= स नुँम् त् + स् 7-1-70, 1-1-47
= स न् त् + स् 1-3-2, 1-3-3, 1-3-9
= स न् त् 6-1-68
= सन् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

3-2-125 सम्बोधने च Video

वृत्तिः स्पष्टम् । The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ when the derived word (even when in agreement with a word which ends in the nominative case) is used in invocation or address.

उदाहरणम् – हे पचन्/पचमान!

3-2-126 लक्षणहेत्वोः क्रियायाः Video

वृत्तिः क्रियाया: परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लट: शतृशानचौ स्त: । ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action.

उदाहरणम् (लक्षणे) – शयाना भुञ्जते यवना: ।

उदाहरणम् (हेतौ – फले) – अर्जयन्वसति ।

उदाहरणम् (हेतौ – कारणे) – हरिं पश्यन्मुच्यते ।

7-2-82 आने मुक् Video

वृत्तिः अङ्गस्यातो मुगागमः स्‍यादाने परे । The letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’।

उदाहरणम् – पचमानं चैत्रं पश्‍य ।

The प्रातिपदिकम् ‘पचमान’ is derived from the verbal root √पच् (डुपचँष् पाके १. ११५१)
पच् + लँट् 3-2-123
= पच् + ल् 1-3-2, 1-3-3, 1-3-9
= पच् + शानच् 3-2-124, 1-3-72, 1-4-100
= पच् + आन 1-3-3, 1-3-8, 1-3-9
= पच् + शप् + आन 3-1-68
= पच् + अ + आन 1-3-3, 1-3-8, 1-3-9
= पच् + अ मुँक् + आन 7-2-82, 1-1-46
= पच म् + आन 1-3-2, 1-3-3, 1-3-9
= पचमान । ‘पचमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
पचमान + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= पचमानम् 6-1-107

7-2-83 ईदासः Video

वृत्तिः आस: परस्यानस्य ईत्स्यात् । When following a अङ्गम् consisting of the verbal root √आस् (आसँ उपवेशने २. ११), (the आकार: of) ‘आन’ is replaced by a ईकार:।

उदाहरणम् – आसीनं चैत्रं पश्‍य ।

The प्रातिपदिकम् ‘आसीन’ is derived from the verbal root √आस् (आसँ उपवेशने २. ११)
आस् + लँट् 3-2-123
= आस् + ल् 1-3-2, 1-3-3, 1-3-9
= आस् + शानच् 3-2-124, 1-3-12, 1-4-100
= आस् + आन 1-3-3, 1-3-8, 1-3-9
= आस् + शप् + आन 3-1-68
= आस् + आन 2-4-72
= आस् + ईन 7-2-83, 1-1-54
= आसीन । ‘आसीन’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
आसीन + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= आसीनम् 6-1-107

7-1-36 विदेः शतुर्वसुः Video

वृत्तिः वेत्तेः परस्‍य शतुर्वसुरादेशो वा । When following a अङ्गम् consisting of the verbal root √विद् (विदँ ज्ञाने २. ५९), the affix ‘शतृँ’ is optionally replaced by a ‘वसुँ’।

उदाहरणम् – वेत्तीति विदन् । विद्वान् ।

The प्रातिपदिकम् ‘विदत्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)
विद् + लँट् 3-2-123
= विद् + ल् 1-3-2, 1-3-3, 1-3-9
= विद् + शतृँ 3-2-126, 1-3-78, 1-4-99. We are considering the case where the optional substitution ‘वसुँ’ (in place of ‘शतृँ’) by 7-1-36 is not done.
= विद् + अत् 1-3-2, 1-3-8, 1-3-9
= विद् + शप् + अत् 3-1-68
= विद् + अत् 2-4-72. The सार्वधातुक-प्रत्यय: ‘अत्’ is अपित् and hence behaves ङिद्वत् by 1-2-4. This allows 1-1-5 to stop 7-3-86.
= विदत् । ‘विदत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
विदत् + सुँ 4-1-2
= विदत् + स् 1-3-2, 1-3-9
= विद नुँम् त् + स् 7-1-70, 1-1-47
= विद न् त् + स् 1-3-2, 1-3-3, 1-3-9
= विद न् त् 6-1-68
= विदन् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

The प्रातिपदिकम् ‘विद्वस्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)
विद् + लँट् 3-2-123
= विद् + ल् 1-3-2, 1-3-3, 1-3-9
= विद् + शतृँ 3-2-124, 1-3-78, 1-4-9. ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113. Since ‘शतृँ’ is अपित् and hence behaves ङिद्वत् by 1-2-4.
= विद् + अत् 1-3-2, 1-3-8, 1-3-9
= विद् + शप् + अत् 3-1-68
= विद् + अत् 2-4-72
= विद् + वसुँ 7-1-36, 1-1-55. Note: As per 1-1-56, ‘वसुँ’ also has the सार्वधातुक-सञ्ज्ञा and behaves ङिद्वत्। Since ‘वसुँ’ has the सार्वधातुक-सञ्ज्ञा there is no question of applying 7-2-35 (which requires a आर्धधातुक-प्रत्यय:)। And ‘वसुँ’ being ङिद्वत् allows 1-1-5 to stop 7-3-86.
= विद् + वस् 1-3-2, 1-3-9
= विद्वस् । ‘विद्वस्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
विद्वस् + सुँ 4-1-2
= विद्ववस् + स् 1-3-2, 1-3-9
= विद्वन्स् + स् 7-1-70, 1-1-47, 1-3-2, 1-3-3, 1-3-9
= विद्वान्स् + स् 6-4-10
= विद्वान्स् 6-1-68
= विद्वान् 8-2-23. After this 8-2-7 cannot apply because of 8-2-1.

3-2-127 तौ सत्‌ Video

वृत्तिः तौ शतृशानचौ सत्‍संज्ञौ स्‍तः । The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’।

See example under 3-3-14.

3-3-14 लृटः सद् वा Video

वृत्तिः स्पष्टम् । An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट् ।

व्‍यवस्‍थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्‍ये प्रत्‍योत्तरपदयोः संबोधने लक्षणहेत्‍वोश्‍च नित्‍यम् । (from सिद्धान्तकौमुदी) The optionality (indicated by the term वा) in 3-3-14 is regulated (व्‍यवस्‍थितविभाषा)। Hence the substitution by ‘सत्’ is compulsory in the following cases –
(i) the derived word is in agreement with (has the same reference as) a word which ends in nominal ending other than the nominative – e.g. करिष्यन्तं/करिष्यमाणं पश्य ।
(ii) the derived word is followed by an affix or a latter member (of a compound) – e.g. करिष्यतोऽपत्यं कारिष्यत: । करिष्यद्भक्ति: ।
(iii) the derived word is used in invocation or address – e.g. हे करिष्यन् ।
(iv) the action denoted by the verbal root constitutes a characteristic (लक्षणम्) or cause (हेतु:) of another action – e.g. शयिष्यमाणा भोक्ष्यन्ते यवना: । अर्जयिष्यन्वसति ।

प्रथमासामानाधिकरण्येऽपि क्वचित् । (from सिद्धान्तकौमुदी) Even when the derived word is in agreement with (has the same reference as) a word ending in the nominative case, the affix ‘लृँट्’ is occasionally replaced by an affix which is designated as ‘सत्’ (ref. 3-2-127). e.g. करिष्यतीति करिष्यन् ।

उदाहरणम् – करिष्‍यन्‍तं/करिष्‍यमाणं पश्‍य ।

The प्रातिपदिकम् ‘करिष्‍यत्’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०)
कृ + लृँट् 3-3-13
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + शतृँ 3-3-14, 3-2-127, 1-3-78, 1-4-99
= कृ + अत् 1-3-2, 1-3-8, 1-3-9
= कृ + स्य + अत् 1-1-56, 3-1-33
= कृ + इट् स्य + अत् 7-2-70, 1-1-46
= कृ + इस्य + अत् 1-3-3, 1-3-9
= कर् + इस्य + अत् 7-3-84, 1-1-51
= करिस्यत् 6-1-97
= करिष्यत् 8-3-59. ‘करिष्यत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
करिष्यत् + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= करिष्य नुँम् त् + अम् 7-1-70, 1-1-47
= करिष्य न् त् + अम् 1-3-2, 1-3-3, 1-3-9
= करिष्यंतम् 8-3-24
= करिष्यन्तम् 8-4-58

The प्रातिपदिकम् ‘करिष्यमाण’ is derived from the verbal root √कृ (डुकृञ् करणे ८. १०)
कृ + लृँट् 3-3-13
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + शानच् 3-3-14, 3-2-127, 1-3-72, 1-4-100
= कृ + आन 1-3-3, 1-3-8, 1-3-9
= कृ + स्य + आन 1-1-56, 3-1-33
= कृ + इट् स्य + आन 7-2-70, 1-1-46
= कृ + इस्य + आन 1-3-3, 1-3-9
= कर् + इस्य + आन 7-3-84, 1-1-51
= करिस्य मुँक् + आन 7-2-82, 1-1-46
= करिस्य म् + आन 1-3-2, 1-3-3, 1-3-9
= करिष्यमान 8-3-59
= करिष्यमाण 8-4-2. ‘करिष्यमाण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
करिष्यमाण + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= करिष्यमाणम् 6-1-107

3-2-134 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु Video

वृत्तिः क्विपमभिव्‍याप्‍य वक्ष्यमाणाः प्रत्‍ययास्‍तच्‍छीलादिषु कर्तृषु बोध्‍याः । The affixes prescribed from here up to and including the affix ‘क्विँप्’ (that is up to 3-2-178) are to be understood to denote an agent who performs an action because of his nature/habit or sense of duty or skill.

3-2-135 तृन् Video

वृत्तिः सर्वधातुभ्यस्तृन् स्यात् तच्‍छीलादिषु कर्तृषु । Following any verbal root, the affix ‘तृन्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill.

उदाहरणम् – कर्ता कटान् ।

3-2-136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् Video

वृत्तिः अलंकृञादिभ्य इष्णुच् स्यात् तच्‍छीलादिषु कर्तृषु । Following any one of the verbal roots listed below, the affix ‘इष्णुच्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) अलम् (ref 1-4-64) + √कृ (डुकृञ् करणे ८. १०)
(ii) निर् + आङ् (आ) + √कृ (डुकृञ् करणे ८. १०)
(iii) प्र + √जन् (जनीँ प्रादुर्भावे ४. ४४)
(iv) उद् + √पच् (डुपचँष् पाके १. ११५१)
(v) उद् + √पत् (पतॢँ गतौ १. ९७९)
(vi) उद् + √मद् (मदीँ हर्षे ४. १०५)
(vii) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७)
(viii) अप + √त्रप् (त्रपूँष् लज्जायाम्)
(ix) √वृत् (वृतुँ वर्तने १. ८६२)
(x) √वृध् (वृधुँ वृद्धौ १. ८६३)
(xi) √सह् (षहँ मर्षणे, # १. ९८८)
(xii) √चर् (चरँ गत्यर्थ: १. ६४०)

उदाहरणम् – सहते तच्छील:/तद्धर्मा/तत्साधुकारी = सहिष्णु: ।

सह् + इष्णुच् 3-2-136
= सह् + इष्णु 1-3-3, 1-3-9
= सहिष्णु । ‘सहिष्णु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-139 ग्लाजिस्थश्च ग्स्नु: Video

वृत्तिः एतेभ्यश्चाद्भुवश्च ग्स्नु: स्यात् तच्‍छीलादिषु कर्तृषु । Following any one of the verbal roots listed below, the affix ‘ग्स्नु’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) √ग्लै (ग्लै हर्षक्षये १. १०५१)
(ii) √जि (जि जये १. ६४२, जि अभिभवे १. १०९६)
(iii) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
(iv) √भू (भू सत्तायाम् १. १)

उदाहरणम् – जयति तच्छील:/तद्धर्मा/तत्साधुकारी = जिष्णु: ।

जि + ग्स्नु 3-2-139
= जि + स्नु 1-3-8, 1-3-9. 7-2-10 stops the augment ‘इट्’ which would have been done by 7-2-35. 1-1-5 stops the गुणादेश: which would have been done by 7-3-84
= जिष्नु 8-3-59
= जिष्णु 8-4-1. ‘जिष्णु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – तिष्ठति तच्छील:/तद्धर्मा/तत्साधुकारी = स्थास्नु: ।

स्था + ग्स्नु 3-2-139
= स्था + स्नु 1-3-8, 1-3-9. 7-2-10 stops the augment ‘इट्’ which would have been done by 7-2-35. Note: 6-4-66 cannot apply here because ‘ग्स्नु’ is a गित् and not a कित् or a ङित्।
= स्थास्नु । ‘स्थास्नु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः Video

वृत्तिः एतेभ्य: क्नुः स्यात् तच्‍छीलादिषु कर्तृषु । Following any one of the verbal roots listed below, the affix ‘क्नु’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) √त्रस् (त्रसीँ उद्वेगे ४. ११)
(ii) √गृध् (गृधुँ अभिकाङ्क्षायाम् ४. १६१)
(iii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(iv) √क्षिप् (क्षिपँ प्रेरणे ४. १५, ६. ५)

उदाहरणम् – गृध्यति तच्छील: = गृध्नु: ।

गृध् + क्नु 3-2-140
= गृध् + नु 1-3-8, 1-3-9. 7-2-8 stops the augment ‘इट्’ which would have been done by 7-2-35. 1-1-5 stops the गुणादेश: which would have been done by 7-3-86
= गृध्नु । ‘गृध्नु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-141 शमित्यष्टाभ्यो घिनुण् Video

वृत्तिः शमादिभ्योऽष्टाभ्यो घिनुण् स्यात् तच्‍छीलादिषु कर्तृषु । Following any one of the 8 verbal roots (listed in order in the धातु-पाठ:) below, the affix ‘घिनुँण्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) √शम् (शमुँ उपशमे ४. ९८)
(ii) √तम् (तमुँ काङ्क्षायाम् ४. ९९)
(iii) √दम् (दमुँ उपशमे ४. १००)
(iv) √श्रम् (श्रमुँ तपसि खेदे च ४. १०१)
(v) √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२)
(vi) √क्षम् (क्षमूँ सहने ४. १०३)
(vii) √क्लम् (क्लमुँ ग्लानौ ४. १०४)
(viii) √मद् (मदीँ हर्षे ४. १०५)

उदाहरणम् – शाम्यति तच्छील:/तद्धर्मा/तत्साधुकारी = शमी ।

शम् + घिनुँण् 3-2-141
= शम् + इन् 1-3-2, 1-3-3, 1-3-8, 1-3-9. Note: 7-3-34 stops 7-2-116.
= शमिन् । ‘शमिन्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-142 संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च । Video

वृत्तिः संपृचादिभ्यो घिनुण् स्यात् तच्‍छीलादिषु कर्तृषु । Following any one of the verbal roots listed below, the affix ‘घिनुँण्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
(i) सम् + √पृच् (पृचीँ सम्पर्के ७. २५)
(ii) अनु + √रुध् (रुधिँर् आवरणे ७. १)
(iii) आङ् (आ) + √यम् (यमँ उपरमे १. ११३९)
(iv) आङ् (आ) + √यस् (यसुँ प्रयत्ने ४. १०७)
(v) परि + √सृ (सृ गतौ १. १०८५)
(vi) सम् + √सृज् (सृजँ विसर्गे ६. १५०)
(vii) परि + √देव् (देवृँ देवने १. ५७३)
(viii) सम् + √ज्वर् (ज्वरँ रोगे १. ८८५)
(ix) परि + √क्षिप् (क्षिपँ प्रेरणे ४. १५, ६. ५)
(x) परि + √रट् (रटँ परिभाषणे १. ३३४)
(xi) परि + √वद् (वदँ व्यक्तायां वाचि १. ११६४)
(xii) परि + √दह् (दहँ भस्मीकरणे १. ११४६)
(xiii) परि + √मुह् (मुहँ वैचित्ये ४. ९५)
(xiv) √दुष् (दुषँ वैकृत्ये ४. ८२)
(xv) √द्विष् (द्विषँ अप्रीतौ २. ३)
(xvi) √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४)
(xvii) √दुह् (दुहँ प्रपूरणे २. ४)
(xviii) √युज् (युजँ समाधौ ४. ७४, युजिँर् योगे ७. ७)
(xix) आङ् (आ) + √क्रीड् (क्रीडृँ विहारे १. ४०५)
(xx) वि + √विच् (विचिँर् पृथग्भावे ७. ५)
(xxi) √त्यज् (त्यजँ हानौ १. ११४१)
(xxii) √रञ्ज् (रञ्जँ रागे १. ११५४, ४. ६३). Note: ‘रज’ इति निर्देशान्नलोप:।
(xxiii) √भज् (भजँ सेवायाम् १. ११५३)
(xxiv) अति + √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)
(xxv) अप + √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)
(xxvi) आङ् (आ) + √मुष् (मुषँ स्तेये ९. ६६)
(xxvii) अभि + आङ् (आ) + √हन् (हनँ हिंसागत्योः #२. २)

उदाहरणम् – त्यजति तच्छील:/तद्धर्मा/तत्साधुकारी = त्यागी ।

त्यज् + घिनुँण् 3-2-142
= त्यज् + इन् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= त्यग् + इन् 7-3-52
= त्यागिन् 7-2-116. ‘त्यागिन्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-145 प्रे लपसृद्रुमथवदवसः । Video

वृत्तिः प्र उपपदे लपादिभ्यो घिनुण् स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘घिनुँण्’ may be used following any one of the verbal roots below when compounded with the उपसर्ग: ‘प्र’ –
(i) √लप् (लपँ व्यक्तायां वाचि १. ४६८)
(ii) √सृ (सृ गतौ १. १०८५)
(iii) √द्रु (द्रु गतौ १. १०९५)
(iv) √मथ् (मथेँ विलोडने १. ९८३)
(v) √वद् (वदँ व्यक्तायां वाचि १. ११६४)
(vi) √वस् (वसँ निवासे १. ११६०)

गीतासु उदाहरणम्
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्‌ दृढम्‌ |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्‌ || 6-34||

प्रमथ्नाति तच्छीलम् = प्रमाथि ।

प्र + मथ् + घिनुँण् 3-2-145
= प्र + मथ् + इन् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= प्रमाथिन् 7-2-116. ‘प्रमाथिन्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

विवक्षा here is नपुंसकलिङ्गे प्रथमा-एकवचनम्।
प्रमाथिन् + सुँ 4-1-2
= प्रमाथिन् 7-1-23. Note: 1-1-63 prevents 6-4-13 from applying. Now ‘प्रमाथिन्’ gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62
= प्रमाथि 8-2-7

3-2-146 निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् । Video

वृत्तिः एभ्यो वुञ् स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘वुञ्’ may be used following any one of the verbal roots below –
(i) √निन्द् (णिदिँ कुत्सायाम् १. ६९)
(ii) √हिंस् (हिसिँ हिंसायाम् ७. १९)
(iii) √क्लिश् (क्लिशँ उपतापे ४. ५७, क्लिशूँ विबाधने ९. ५८)
(iv) √खाद् (खादृँ भक्षणे १. ५१)
(v) वि + a causative form of √नश् (णशँ अदर्शने ४. ९१)
(vi) परि + √क्षिप् (क्षिपँ प्रेरणे ४. १५, ६. ५)
(vii) परि + √रट् (रटँ परिभाषणे १. ३३४)
(viii) परि + a causative form of √वद् (वदँ व्यक्तायां वाचि १. ११६४)
(ix) वि + आङ् (आ) + √भाष् (भाषँ व्यक्तायां वाचि १. ६९६)
(x) √असूय (derived by using 3-1-27 कण्ड्वादिभ्यो यक्)

ण्वुला सिद्धे वुञ्वचनं ज्ञापकं तच्‍छीलादिषु वासरूपन्यायेन तृजादयो नेति। (from सिद्धान्तकौमुदी)

उदाहरणम् – निन्दति तच्छील: = निन्दक: ।

The णकार: at the beginning of the verbal root ‘णिदिँ’ is replaced by a नकार: by 6-1-65. The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 and takes लोप: by 1-3-9.
नि नुँम् द् 7-1-58, 1-1-47
= नि न् द् 1-3-2, 1-3-3, 1-3-9
निन्द् + वुञ् 3-2-146
= निन्द् + वु 1-3-3, 1-3-9
= निन्द् + अक 7-1-1, 1-1-55
= निन्दक । ‘निन्दक’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् । Video

वृत्तिः एभ्य आलुच् स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘आलुच्’ may be used following any one of the verbal roots listed below –
(i) √स्पृह (स्पृह ईप्सायाम् १०. ४१०)
(ii) √गृह (गृह ग्रहणे १०. ४४१)
(iii) √पत (पत गतौ १०. ४००)
Note: आद्यास्त्रयश्चुरादावदन्ता:। (from सिद्धान्तकौमुदी)
(iv) √दय् (दयँ दानगतिरक्षणहिंसादानेषु १. ५५३)
(v) नि + √द्रा (द्रा कुत्सायां गतौ २. ४९)
(vi) तद् + √द्रा (द्रा कुत्सायां गतौ २. ४९). Note: तदो नान्तत्वं निपात्यते। (from सिद्धान्तकौमुदी)
(vii) श्रत् + √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)

उदाहरणम् – दयते तच्छील:/तद्धर्मा/तत्साधुकारी = दयालु: ।

दय् + आलुच् 3-2-158
= दय् + आलु 1-3-3, 1-3-9
= दयालु । ‘दयालु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-162 विदिभिदिच्छिदेः कुरच् । Video

वृत्तिः एभ्य: कुरच् स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘कुरच्’ may be used following any one of the verbal roots listed below –
(i) √विद् (विदँ ज्ञाने २. ५९)
(ii) √भिद् (भिदिँर् विदारणे ७. २)
(iii) √छिद् (छिदिँर् द्वैधीकरणे ७. ३)

उदाहरणम् – वेत्ति तच्छील:/तद्धर्मा/तत्साधुकारी = विदुर: ।

विद् + कुरच् 3-2-162
= विद् + उर 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-86
= विदुर । ‘विदुर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-163 इण्नश्जिसर्तिभ्यः क्वरप्‌ । Video

वृत्तिः एभ्य: क्वरप्‌ स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्वरप्‌’ may be used following any one of the verbal roots listed below –
(i) √इ (इण् गतौ २. ४०)
(ii) √नश् (णशँ अदर्शने ४. ९१)
(iii) √जि (जि जये १. ६४२, जि अभिभवे १. १०९६)
(iv) √सृ (सृ गतौ १. १०८५)

उदाहरणम् – जयति तच्छील:/तद्धर्मा/तत्साधुकारी = जित्वर: । स्त्रीलिङ्गे – जित्वरी ।

जि + क्वरप्‌ 3-2-163
= जि + वर 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84 and 7-2-8 stops 7-2-35.
= जि तुँक् + वर 6-1-71, 1-1-46
= जित्वर 1-3-2, 1-3-3, 1-3-9. ‘जित्वर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

स्त्रीलिङ्गे –
जित्वर + ङीप् 4-1-15
= जित्वर + ई 1-3-3, 1-3-8, 1-3-9. Note: The अङ्गम् ‘जित्वर’ gets the भ-सञ्ज्ञा by 1-4-18. This allows 6-4-148 to apply in the next step.
= जित्वर् + ई 6-4-148, 1-1-52
= जित्वरी ।

3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः । Video

वृत्तिः एभ्यो र: स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘र’ may be used following any one of the verbal roots listed below –
(i) √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६)
(ii) √कम्प् (कपिँ चलने १. ४३५)
(iii) √स्मि (ष्मिङ् ईषद्धसने १. १०९९)
(iv) √जस् (जसुँ मोक्षणे ४. १०८) preceded by the negation particle ‘नञ्’
Note: जसिर्नञ्पूर्व: क्रियासातत्ये वर्तते। (from सिद्धान्तकौमुदी)
(v) √कम् (कमुँ कान्तौ, १. ५११)
(vi) √हिंस् (हिसिँ हिंसायाम् ७. १९)
(vii) √दीप् (दीपीँ दीप्तौ ४. ४५)

उदाहरणम् – नमति तच्छील:/तद्धर्मा/तत्साधुकारी = नम्र: ।

नम् + र 3-2-167 Note: There is no question of the affix ‘र’ taking the augment ‘इट्’ (by 7-2-35) because of the prohibition by 7-2-8 as well as 7-2-10.
= नम्र । ‘नम्र’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-169 विन्दुरिच्छुः । Video

वृत्तिः वित्तेर्नुम् इषेश्छत्वं च निपात्यते । The two ready made forms ‘विन्दु’ (from the verbal root √विद् (विदँ ज्ञाने २. ५९) with the augment ‘नुँम्’) and ‘इच्छु’ (from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) with the substitution ‘छ्’) are given to denote an agent who performs an action because of his nature/habit or sense of duty or skill.

उदाहरणम् – वेत्ति तच्छील:/तद्धर्मा/तत्साधुकारी = विन्दु: । इच्छति तच्छील:/तद्धर्मा/तत्साधुकारी = इच्छुः ।

3-2-174 भियः क्रुक्लुकनौ । Video

वृत्तिः ‘ञिभी भये ३. २’ इत्यस्मात् क्रुक्लुकनौ स्यातां तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्रु’ as well as ‘क्लुकन्’ may be used following the verbal root √भी (ञिभी भये ३. २).

उदाहरणम् – बिभेति तच्छील: = भीरु:/भीलुक: ।

भी + क्रु 3-2-174
= भी + रु 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84. There is no question of the affix ‘रु’ taking the augment ‘इट्’ (by 7-2-35) because of the prohibition by 7-2-8 as well as 7-2-10.
= भीरु । ‘भीरु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

भी + क्लुकन् 3-2-174
= भी + लुक 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84. There is no question of the affix ‘लुक’ taking the augment ‘इट्’ (by 7-2-35) because of the prohibition by 7-2-8 as well as 7-2-10.
= भीलुक । ‘भीलुक’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् – क्रुकन्नपि वाच्य: । (To denote an agent who performs an action because of his nature/habit or sense of duty or skill,) the affix ‘क्रुकन्’ may also be used (in addition to the affixes ‘क्रु’ and ‘क्लुकन्’) following the verbal root √भी (ञिभी भये ३. २).

उदाहरणम् – बिभेति तच्छील: = भीरुक: । Derivation of ‘भीरुक’ is similar to that of ‘भीलुक’ shown above.

3-2-175 स्थेशभासपिसकसो वरच् । Video

वृत्तिः एभ्यो ‘वरच्’ स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘वरच्’ may be used following any one of the verbal roots listed below –
(i) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
(ii) √ईश् (ईशँ ऐश्वर्ये २. १०)
(iii) √भास् (भासृँ दीप्तौ १. ७११)
(iv) √पिस् (पिसृँ गतौ १. ८१६)
(v) √कस् (कसँ गतौ १. ९९६)

उदाहरणम् – ईष्टे तच्छील: = ईश्वर: ।

ईश् + वरच् 3-2-175
= ईश् + वर 1-3-3, 1-3-9. Note: 7-2-8 prevents the affix ‘वर’ from taking the augment ‘इट्’ which would have been done by 7-2-35.
= ईश्वर । ‘ईश्वर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ । Video

वृत्तिः एभ्य: ‘क्विँप्’ स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the verbal roots listed below –
(i) √भ्राज् (टुभ्राजृँ दीप्तौ १. ९५७)
(ii) √भास् (भासृँ दीप्तौ १. ७११)
(iii) √धुर्व् (धुर्वीँ हिंसार्थ: १. ६५४)
(iv) √द्युत् (द्युतँ दीप्तौ १. ८४२)
(v) √ऊर्ज् (ऊर्जँ बलप्राणनयोः १०. २३)
(vi) √पॄ (पॄ पालनपूरणयोः ३. ४)
(vii) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
(viii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘ग्रावन्’

उदाहरणम् – भासते तच्छीला = भा: ।

भास् + क्विँप् 3-2-177
= भास् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= भास् 1-2-41, 6-1-67. ‘भास्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62.

उदाहरणम् – विद्योतते तच्छीला = विद्युत् ।

वि द्युत् + क्विँप् 3-2-177
= वि द्युत् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-86.
= वि द्युत् 1-2-41, 6-1-67. ‘विद्युत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62.

उदाहरणम् – जवति तच्छील: = जू: ।

जु + क्विँप् 3-2-177
= जु + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= जु 1-2-41, 6-1-67
= जू As per दृशिग्रहणस्‍यापकर्षाज्‍जवतेर्दीर्घः (from सिद्धान्तकौमुदी) । ‘जू’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62.

उदाहरणम् – धुर्वति (हिनस्ति) तच्छीला = धू: ।

धुर्व् + क्विँप् 3-2-177
= धुर्व् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= धुर्व् 1-2-41, 6-1-67

Example continued under 6-4-21

6-4-21 राल्लोपः । Video

वृत्तिः रेफाच्‍छ्वोर्लोपः क्‍वौ झलादौ क्ङिति । Following a रेफ: (the letter ‘र्’), a वकार: or a छकार: is elided when followed by either i) the affix ‘क्विँ’ or ii) an affix which begins with a झल् letter and is either कित् or ङित् – has a ककारः or ङकारः as a इत्।

Example continued from 3-2-177

धुर्व्
= धुर् 1-1-62, 6-4-21. ‘धुर्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62.

स्त्रीलिङ्गे प्रथमा-एकवचनम् –
धुर् + सुँ 4-1-2
= धुर् + स् 1-3-2, 1-3-9
= धुर् 6-1-68. Now ‘धुर्’ gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62. This allows 8-2-76 to apply in the next step.
= धूर् 8-2-76
= धू: 8-3-15

3-2-178 अन्येभ्योऽपि दृश्यते । Video

वृत्तिः अन्येभ्योऽपि धातुभ्यः ‘क्विँप्’ स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ is seen being used following other verbal roots also (in addition to those mentioned in the prior सूत्रम् 3-2-177.)

उदाहरणम् – छिनत्ति तच्छील: = छित् ।

छिद् + क्विँप् 3-2-178
= छिद् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= छिद् 1-2-41, 6-1-67. ‘छिद्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62.

दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घ: क्वचिदसम्‍प्रसारणं क्वचिद्द्वे क्वचिद्ध्रस्व: । तथा च वार्तिकम् – (from सिद्धान्तकौमुदी)

वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च। Video To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following any one of the the verbal roots listed below. Simultaneously there is an elongation of the (vowel contained in) the verbal root and there is an absence of संप्रसारणम् (if applicable.)
(i) √वच् (वचँ परिभाषणे २. ५८)
(ii) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(iii) √स्तु (ष्टुञ् स्तुतौ २. ३८) when preceded by ‘आयत’
(iv) √प्रु (प्रुङ् गतौ १. ११११) when preceded by ‘कट’
(v) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु: – ref. 3-2-150, 3-2-156)
(vi) √श्रि (श्रिञ् सेवायाम् १. १०४४)

उदाहरणम् – वक्ति तच्छीला = वाक् । (करणस्य कर्तृत्वविवक्षायां क्विप्।)

वच् + क्विँप् by वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च।
= वच् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= वच् 1-2-41, 6-1-67
= वाच् । दीर्घादेश: is done by the same वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च। The सम्‍प्रसारणम् (उकारादेश: in place of the वकार:) which would have been done by 6-1-15 is stopped by this same वार्तिकम्। Now ‘वाच्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62.

उदाहरणम् – श्रयति हरिं तच्छीला = श्री: ।

श्रि + क्विँप् by वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च।
= श्रि + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= श्रि 1-2-41, 6-1-67
= श्री । दीर्घादेश: is done by the same वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च। Now ‘श्री’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62.

वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) ध्यायते: सम्‍प्रसारणं च। Video To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘क्विँप्’ may be used following the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६). Simultaneously there is सम्‍प्रसारणम् of (the यकार: contained in) the verbal root.

उदाहरणम् – ध्यायति तच्छीला = धी: । (करणस्य कर्तृत्वविवक्षायां क्विप्।)

ध्या + क्विँप् 6-1-45, वार्तिकम् (under 3-2-178 अन्येभ्योऽपि दृश्यते) ध्यायते: सम्‍प्रसारणं च।
= ध्या + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= ध्या 1-2-41, 6-1-67
= ध् य् आ = ध् इ आ Here सम्‍प्रसारणम् is done by the same वार्तिकम् – ध्यायते: सम्‍प्रसारणं च
= ध् इ = धि 6-1-108
= धी 6-4-2. Now ‘धी’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62.

3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् । Video

वृत्तिः एभ्यो भुवो डु: स्यान्न तु सञ्ज्ञायाम् । The affix ‘डु’ may be used following the verbal root √भू (भू सत्तायाम् १. १) when preceded by the उपसर्ग: ‘वि’ or ‘प्र’ or ‘सम्’, as long as the word so derived is not a proper name.

उदाहरणम् – विभुर्व्यापक: ।

वि भू + डु 3-2-180, 3-4-67
= वि भू + उ 1-3-7, 1-3-9
= वि भ् + उ = विभु 6-4-143. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in ‘डु’। डित्वसामर्थ्यादभस्यापि टेर्लोपः। ‘विभु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

Similarly, प्रभु: स्वामी। सम्भुर्जनिता।
सञ्ज्ञायां तु विभूर्नाम कश्चित्।

3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे । Video

वृत्तिः दाबादेः ष्‍ट्रन् स्‍यात्‍करणेऽर्थे । To denote the instrument of the action, the affix ‘ष्‍ट्रन्’ may be used following any one of the verbal roots listed below –
(i) √दाप् (दाप् लवने २. ५४)
(ii) √नी (णीञ् प्रापणे १. १०४९)
(iii) √शस् (शसुँ हिंसायाम् १. ८२८)
(iv) √यु (यु मिश्रणेऽमिश्रणे च २. २७)
(v) √युज् (युजिँर् योगे ७. ७)
(vi) √स्तु (ष्टुञ् स्तुतौ २. ३८)
(vii) √तुद् (तुदँ व्यथने ६. १)
(viii) √सि (षिञ् बन्धने ५. २, ९. ५)
(ix) √सिच् (षिचँ क्षरणे ६. १७०)
(x) √मिह् (मिहँ सेचने १. ११४७)
(xi) √पत् (पतॢँ गतौ १. ९७९)
(xii) √दंश् (दन्शँ दशने १. ११४४)
(xiii) √नह् (णहँ बन्धने ४. ६२)

उदाहरणम् – नीयतेऽनेन = नेत्रम् ।

नी + ष्‍ट्रन् 3-2-182

Example continued under 1-3-6

1-3-6 षः प्रत्ययस्य । Video

वृत्तिः प्रत्‍ययस्‍यादिः ष इत्‍सञ्ज्ञः स्‍यात् । The designation ‘इत्’ is assigned to the letter ‘ष्’ if it occurs at the beginning of a प्रत्यय: (affix.)

Example continued from 3-2-182

नी + ष्‍ट्रन्
= नी + त्र 1-3-6, 1-3-3, 1-3-9. Note: As per the परिभाषा ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’ (when a cause is gone, its effect is also gone) the टकारादेशः for the तकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः in ‘ष्‍ट्रन्’, now reverts to the तकारः since the cause for the टकारादेश: no longer exists
= नेत्र 7-3-84. Note: 7-2-10 stops 7-2-35. ‘नेत्र’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

Similarly स्तुवन्त्यनेन = स्तोत्रम् ।

मेहन्त्यनेन = मेढ्रम् (मूत्रेन्द्रियम्) ।

मिह् + ष्‍ट्रन् 3-2-182
= मिह् + त्र 1-3-6, 1-3-3, 1-3-9, परिभाषा ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’
= मेह् + त्र 7-3-86. Note: 7-2-10 stops 7-2-35
= मेढ् + त्र 8-2-31
= मेढ् + ध्र 8-2-40
= मेढ् + ढ्र 8-4-41
= मेढ्र 8-3-13. ‘मेढ्र’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

दशन्त्यनया = दंष्ट्रा ।
दन्श् + ष्‍ट्रन् 3-2-182
= दन्श् + त्र 1-3-6, 1-3-3, 1-3-9, परिभाषा ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’। Note: 7-2-10 stops 7-2-35.
= दन्ष् + त्र 8-2-36
= दंष् + त्र 8-3-24
= दंष्ट्र 8-4-41. ‘दंष्ट्र’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)। For this we have to consider the following सूत्रम् 4-1-41 – Since the affix ‘ष्‍ट्रन्’ contains the letter ‘ष्’ as a ‘इत्’, the following सूत्रम् would apply –

4-1-41 षिद्गौरादिभ्यश्च । Video

वृत्तिः षिद्भ्‍यो गौरादिभ्‍यश्‍च स्‍त्रियां ङीष् स्‍यात् । In the feminine gender the affix ‘ङीष्’ is prescribed following a प्रातिपदिकम् which either (i) contains the letter ‘ष्’ as a ‘इत्’ or (ii) belongs to the class of words beginning with ‘गौर’।

Example continued from 1-3-6

Since the affix ‘ष्‍ट्रन्’ contains the letter ‘ष्’ as a ‘इत्’, as per 4-1-41 we would have to apply the affix ‘ङीष्’ to get the feminine form of the प्रातिपदिकम् ‘दंष्ट्र’। But instead the affix ‘टाप्’ is applied because पाणिनि: specifically mentions ‘दंष्ट्रा’ in the अजादि-गण:।

दंष्ट्र + टाप् 4-1-4
= दंष्ट्र + आ 1-3-3, 1-3-7, 1-3-9
= दंष्ट्रा 6-1-101

7-2-9 तितुत्रतथसिसुसरकसेषु च । Video

वृत्तिः एषां दशानां कृत्‍प्रत्‍ययानामिण् न । The following ten कृत् affixes do not take the augment ‘इट्’ –
(i) ‘ति’ (‘क्तिच्’ as well as ‘क्तिन्’)
(ii) ‘तु’ (उणादि-प्रत्यय: ‘तुन्’)
(iii) ‘त्र’ (‘ष्‍ट्रन्’ prescribed by 3-2-182 as well the उणादि-प्रत्यय: ‘ष्‍ट्रन्’)
(iv) ‘त’ (उणादि-प्रत्यय: ‘तन्’). Note: The affix ‘क्त’ (prescribed in the अष्टाध्यायी) is not meant here.
(v) ‘थ’ (उणादि-प्रत्यय: ‘क्थन्’)
(vi) ‘सि’ (उणादि-प्रत्यय: ‘क्सि’)
(vii) ‘सु’ (उणादि-प्रत्यय: ‘क्सु’)
(viii) ‘सर’ (उणादि-प्रत्यय: ‘सरन्’)
(ix) ‘क’ (उणादि-प्रत्यय: ‘कन्’)
(x) ‘स’ (उणादि-प्रत्यय: ‘स’)

उदाहरणम् – शसति (हिनस्ति) अनेन = शस्त्रम् ।

शस् + ष्‍ट्रन् 3-2-182
= शस् + त्र 1-3-6, 1-3-3, 1-3-9, परिभाषा ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’
= शस्त्र 7-2-9 stops 7-2-35. ‘शस्त्र’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-184 अर्तिलूधूसूखनसहचर इत्रः । Video

वृत्तिः एभ्य इत्र: स्यात्‍करणेऽर्थे । To denote the instrument of the action, the affix ‘इत्र’ may be used following any one of the verbal roots listed below –
(i) √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७)
(ii) √लू (लूञ् छेदने ९.१६)
(iii) √धू (धू विधूनने ६. १३३)
(iv) √सू (षू प्रेरणे ६. १४४)
(v) √खन् (खनुँ अवदारणे १. १०२०)
(vi) √सह् (षहँ मर्षणे १. ९८८)
(vii) √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)

उदाहरणम् – खनत्यनेन = खनित्रम् ।

खन् + इत्र 3-2-184
= खनित्र । ‘खनित्र’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-2-185 पुवः संज्ञायाम् । Video

वृत्तिः इत्र: स्यात्‍करणेऽर्थे । To denote the instrument of the action, the affix ‘इत्र’ may be used following the verbal root √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४) provided the derived word is a proper name.

उदाहरणम् – पवते पुनाति वानेन = पवित्रम् ।

पू + इत्र 3-2-185
= पो + इत्र 7-3-84
= पवित्र 6-1-78. ‘पवित्र’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-1 उणादयो बहुलम् । Video

वृत्तिः एते वर्तमाने संज्ञायां च बहुलं स्‍युः । केचिदविहिता अप्‍यूह्‍याः । The affixes उण् etc may be used variously to form nouns from verbal roots when the action is denoted in the present tense. So also such affixes which are not specifically prescribed are to be inferred.
Note: This सूत्रम् occurs in the अधिकार: of 3-1-1 प्रत्ययः, 3-1-2 परश्च, 3-1-91 धातोः as well as 3-1-93 कृदतिङ् and therefore उण् etc. get the प्रत्यय-सञ्ज्ञा and they are used following a verbal root. They also get the कृत्-सञ्ज्ञा। The system of इत् letters (for causing operations such as गुण:/वृद्धि: etc) used in the affixes उण् etc is similar to that used in the affixes prescribed in the अष्टाध्यायी itself.
Note: There are two versions of the उणादि-पाठ: – one (पञ्चपादी) with five sections and another (दशपादी) with ten sections. The more commonly used is the पञ्चपादी which is the one followed in the सिद्धान्तकौमुदी।

संज्ञासु धातुरूपाणि प्रत्‍ययाश्‍च ततः परे ।
कार्याद्विद्यादनूबन्‍धमेतच्‍छास्‍त्रमुणादिषु ।।
(from महामहाभाष्यम्)
In noun forms, verbal roots, as well as the affixes following them, are to be inferred. And according to the operations which are seen taking place the appropriate इत् letters are to be added to the affixes. This is the methodology (in brief) with regard to the affixes उण् etc.

What is the significance of the word बहुलम् in the सूत्रम् 3-3-1? The महाभाष्यम् says –
बाहुलकं प्रकृतेस्तनुदृष्टे: – the word बहुलम् is used because the affixes उण् etc have been prescribed only after some verbal roots and not after all verbal roots.
प्रायसमुच्चयनादपि तेषाम् – though the affixes उण् etc have been described in quite detail, they have not been listed in entirety.
कार्यसशेषविधेश्च तदुक्तम् – and among the operations which take place on applying these affixes some have not been enumerated.
These are reasons for using बहुलम्।

Therefore on the basis of बहुलम् we can allow for the following:
(i) the affixes उण् etc may apply following verbal roots other than those specifically mentioned in the उणादि-सूत्राणि।
(ii) the affixes उण् etc have been prescribed to create proper nouns. But sometimes they may be used to create words which are not proper nouns.
(iii) sometimes the operations which are expected to take place may not take place.

Approximately 325 affixes उण् etc have been prescribed by approximately 750 सूत्राणि in the उणादि-पाठ:।

3-3-2 भूतेऽपि दृश्यन्ते । Video

वृत्तिः भूते कालेऽप्युणादयो दृश्यन्ते । The affixes उण् etc may occasionally be seen to be used denoting an action in the past tense also. Note: The अनुवृत्ति: of ‘वर्तमाने’ runs from 3-2-123 वर्तमाने लट् down to 3-3-1 उणादयो बहुलम्। Hence as per 3-3-1 the affixes उण् etc may be used variously to denote an action in the present tense. As per this सूत्रम् 3-3-2 they may be seen to be used only occasionally to denote an action in the past tense.

उदाहरणम् – वृत्तमिदं वर्त्म । That which has been traversed is वर्त्म – a road.

3-3-3 भविष्यति गम्यादयः । Video

वृत्तिः भविष्यति काले गम्यादय: शब्दा दृश्यन्ते । (The affixes उण् etc used in the derivation of a few) words such as गमी etc are used to denote an action in the future tense.

उदाहरणम् – गमिष्यतीति गमी ग्रामम् । One who will go to the village.

3-4-74 भीमादयोऽपादाने । Video

वृत्तिः भीमादयः शब्दा अपादाने निपात्यन्ते। (The affixes occurring in a few) words such as ‘भीम’ etc are in the ablative sense.

उदाहरणम् – बिभेत्यस्मादिति भीम:। He from whom one is afraid is भीम:।

3-4-75 ताभ्यामन्यत्रोणादयः । Video

वृत्तिः उणादयोऽपादानसम्प्रदानाभ्यामन्यत्र कारके स्‍युः । The affixes उण् etc may be used to denote a sense other than the dative or the ablative.

उदाहरणानि –
करोतीति कारु:। (कर्तरि)
दीर्यत इति दारु। (कर्मणि)
तरन्त्यनयेति तरणि:। (करणे)
ध्रियन्ते प्राणिनोऽस्यामिति धरणि:। (अधिकरणे)

उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् । Video

वृत्तिः स्पष्टम् । The affix उण् may be used following any one of the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √वा (वा गतिगन्धनयोः २. ४५)
(iii) √पा (पा पाने १. १०७४, पा रक्षणे २. ५१)
(iv) √जि (जि अभिभवे १. १०९६)
(v) √मि (डुमिञ् प्रक्षेपणे ५. ४)
(vi) √स्वद् (ष्वदँ आस्वादने १. १८)
(vii) √साध् (साधँ संसिद्धौ ५. १९)
(vii) √अश् (अशूँ व्याप्तौ सङ्घाते च ५. २०)

उदाहरणम् – वातीति वायु: ।

वा + उण् by उणादि-सूत्रम् 1-1
= वा + उ 1-3-3, 1-3-9
= वा युक् + उ 7-3-33, 1-1-46
= वा य् + उ = वायु 1-3-3, 1-3-9. The उकार: in युक् is उच्चारणार्थ:। ‘वायु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ । Video

वृत्तिः क्रियार्थायां क्रियायामुपपदे भविष्‍यत्‍यर्थे धातोरेतौ स्‍तः । The affix तुमुँन्, as well as ण्वुल्, may be used following a verbal root to denote a future action when in conjunction with another action intended for the future action.
Notes: (i) क्रियार्था क्रिया is an action (क्रिया) whose अर्थ: (= प्रयोजनम्) is (another) action (क्रिया)।
(ii) Consider the two sentences (a) ओदनस्य भक्षको याति and (b) ओदनं भक्षको याति । In both sentences the affix ‘ण्वुल्’ has been used (in forming the प्रातिपदिकम् ‘भक्षक’) in the sense of the agent (as per 3-4-67 कर्तरि कृत्‌) of the action of eating. But in (a) the affix ‘ण्वुल्’ is prescribed by 3-1-133 ण्वुल्तृचौ while in (b) it is prescribed by 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌। In (a) षष्ठी विभक्ति: is used in ओदनस्य as per 2-3-65 कर्तृकर्मणोः कृति। But in (b) द्वितीया विभक्ति: is used in ओदनम् as per 2-3-2 कर्मणि द्वितीया because in this case, 2-3-70 अकेनोर्भविष्यदाधमर्ण्ययोः blocks 2-3-65 कर्तृकर्मणोः कृति। This is an important difference between the affix ‘ण्वुल्’ prescribed by 3-3-10 versus the same affix prescribed by 3-1-133.

उदाहरणम् – कृष्‍णं द्रष्‍टुं याति । कृष्‍णं दर्शको याति । Here the action of ‘going’ (यान-क्रिया) is the क्रियार्था क्रिया for the future action of ‘seeing’ (दर्शन-क्रिया)।

The प्रातिपदिकम् ‘द्रष्‍टुम्’ as well as ‘दर्शक’ is derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३). The ‘इर्’ in ‘दृशिँर्’ gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या and takes लोप: by 1-3-9.

दृश् + तुमुँन् 3-3-10
= दृश् + तुम् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 stops the augment ‘इट्’ which would have been done by 7-2-35.
= दृ अम् श् + तुम् 6-1-58, 1-1-47
= दृ अ श् + तुम् 1-3-3, 1-3-9
= द्रश् + तुम् 6-1-77
= द्रष् + तुम् 8-2-36
= द्रष्टुम् 8-4-41. ‘द्रष्टुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-39.

दृश् + ण्वुल् 3-3-10
= दृश् + वु 1-3-3, 1-3-7, 1-3-9
= दृश् + अक 7-1-1, 1-1-55
= दर् श् + अक 7-3-86, 1-1-51 = दर्शक । ‘दर्शक’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-158 समानकर्तृकेषु तुमुन् । Video

वृत्तिः इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent.

उदाहरणम् – इच्छति भोक्तुम् । वष्टि वाञ्छति वा ।

The प्रातिपदिकम् ‘भोक्तुम्’ is derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७).

भुज् + तुमुँन् 3-3-158
= भुज् + तुम् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 stops the augment ‘इट्’ which would have been done by 7-2-35.
= भोज् + तुम् 7-3-86
= भोग् + तुम् 8-2-30
= भोक्तुम् 8-4-55. ‘भोक्तुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-39.

3-3-167 कालसमयवेलासु तुमुन् । Video

वृत्तिः कालार्थेषूपपदेषु तुमुन् । The affix तुमुँन् may be used following a verbal root when in conjunction with a word which denotes काल: (‘time.’)
Notes: (i) The mention of only three synonyms (काल:, समय: and वेला) – rather than all – should be treated as illustrative only. This implies that other synonyms (such as अवसर:) of काल: also qualify as उपपदम्।
(ii) प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि काल: पचतीति वार्ता । (from सिद्धान्तकौमुदी) The अनुवृत्ति: of ‘प्रैषातिसर्गप्राप्तकालेषु’ comes down from 3-3-163 प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च into 3-3-167. Hence in examples such as भूतानि काल: पचतीति वार्ता where there is no sense of ‘direction/ordering’ (प्रैषः) or ‘granting permission’ (अतिसर्गः) or ‘proper time’ (प्राप्तकालः), this affix तुमुँन् does not apply.

उदाहरणम् – कालः समयो वेला वा भोक्तुम् ।

The प्रातिपदिकम् ‘भोक्तुम्’ is derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७).

भुज् + तुमुँन् 3-3-167
= भुज् + तुम् 1-3-2, 1-3-3, 1-3-9. Note: 7-2-10 stops the augment ‘इट्’ which would have been done by 7-2-35.
= भोज् + तुम् 7-3-86
= भोग् + तुम् 8-2-30
= भोक्तुम् 8-4-55. ‘भोक्तुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-39.

3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् । Video

वृत्तिः एषूपपदेषु धातोस्तुमुन् स्यात् । The affix तुमुँन् may be used following a verbal root when in conjunction with any one of the following verbal roots or their synonyms –
(i) √शक् (शकॢँ शक्तौ ५. १७)
(ii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(iii) √ज्ञा (ज्ञा अवबोधने ९. ४३)
(iv) √ग्लै (ग्लै हर्षक्षये १. १०५१)
(v) √घट् (घटँ चेष्टायाम् १. ८६७)
(vi) √रभ् (रभँ राभस्ये १. ११२९)
(vii) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
(viii) √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)
(ix) √सह् (षहँ मर्षणे १. ९८८)
(x) √अर्ह् (अर्हँ पूजायाम् १. ८४१)
(xi) √अस् (असँ भुवि २. ६०)
Note: अर्थग्रहणमस्तिनैव सम्बध्यते। अनन्तरत्वात्। (from सिद्धान्तकौमुदी) The word ‘अर्थ’ in this सूत्रम् connects only with ‘अस्ति’ and not with the other ten verbal roots listed in the सूत्रम्। As per this interpretation synonyms of only √अस् qualify as a उपपदम्। Synonyms of any of the other ten verbal roots don’t qualify. But Apte does not agree with this view because it would mean disqualifying many standard usages of good authors. For example कालिदास: has used न पारयाम: (synonymous with शक्नुम:) निवेदयितुम् in शाकुन्तलम् and न च वेद (synonymous with जानाति) सम्यग्द्रष्टुं न सा in रघुवंशम्। So in order to justify these usages of तुमुँन् Apte interprets ‘अर्थ’ as connecting with all the verbal roots and not just ‘अस्ति’। The translation of the सूत्रम् given above is as per Apte’s view.

उदाहरणम् – न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः || 1-30|| of गीता।

3-4-66 पर्याप्तिवचनेष्वलमर्थेषु । Video

वृत्तिः पर्याप्ति: पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । The affix तुमुँन् may be used following a verbal root when in conjunction with a word such as अलम् when it denotes ‘complete capability/competence.’

उदाहरणम् – अलं (समर्थ:/पर्याप्त:/प्रवीण:/कुशल:/पटु:) भोक्तुम्।

Note: This सूत्रम् does not prescribe ‘तुमुँन्’ when in conjunction with अलम् used in the sense of ‘enough of, no use of (having a prohibitive force.)’ But occasionally we may find ‘तुमुँन्’ being used in conjunction with अलम् used in the prohibitive sense also. For example – अलं सुप्तजनं प्रबोधयितुम् ।

7-2-48 तीषसहलुभरुषरिषः । Video

वृत्तिः इच्‍छत्‍यादेः परस्‍य तादेरार्धधातुकस्‍येड्वा स्‍यात् । When following any one of the verbal roots listed below, a आर्धधातुकम् affix beginning with the letter ‘त्’ optionally takes the augment इट् –
(i) √इष् (इषुँ इच्छायाम् ६. ७८). According to some grammarians, the verbal root √इष् (इषँ आभीक्ष्ण्ये ९. ६१) should also be included here.
(ii) √सह् (षहँ मर्षणे १. ९८८)
(iii) √लुभ् (लुभँ गार्ध्ये ४. १५३)
(iv) √रुष् (रुषँ हिंसार्थः १. ७८९)
(v) √रिष् (रिषँ हिंसार्थः १. ७९०)

उदाहरणम् from गीता –
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्‌ || 11-44||

सहितुम्/सोढुम् is derived from the verbal root √सह् (षहँ मर्षणे १. ९८८).

सह् + तुमुँन् 3-4-65
= सह् + तुम् 1-3-2, 1-3-3, 1-3-9. As per 7-2-48, the affix तुम् optionally takes the augment इट् here. Let us first consider the case when the augment इट् is taken.
= सह् + इट् तुम् 7-2-48, 1-1-46
= सहितुम् 1-3-3, 1-3-9. ‘सहितुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-39.

Now let us consider the case when the augment इट् is not taken.
सह् + तुम्
= सढ् + तुम् 8-2-31
= सढ् + धुम् 8-2-40
= सढ् + ढुम् 8-4-41
= स + ढुम् 8-3-13. Note: The situation of a ढकार: followed by a ढकार: only arises after applying 8-4-41 ष्टुना ष्टुः। So even though 8-3-13 is an earlier rule (compared to 8-4-41) in the त्रिपादी, it has to be allowed (in spite of 8-2-1 पूर्वत्रासिद्धम्) to see the operation done by 8-4-41, for otherwise, 8-3-13 would become useless.

Example continued under 6-3-112

6-3-112 सहिवहोरोदवर्णस्य । Video

वृत्तिः अनयोरवर्णस्‍य ओत्‍स्‍याड्ढलोपे । When the letter ‘ढ्’ is dropped, the prior अवर्ण: (‘अ’ or ‘आ’) belonging to the verbal root √सह् (षहँ मर्षणे १. ९८८) or √वह् (वहँ प्रापणे १. ११५९) is replaced by the letter ‘ओ’। Note: This सूत्रम् is a अपवाद: (exception) to 6-3-111.

Example continued form 7-2-48
स + ढुम्
= सोढुम् 6-3-112. Note: The situation of a ढकारलोप: only arises after applying 8-3-13. So even though 6-3-112 is an earlier rule (compared to 8-3-13) in the अष्टाध्यायी, it has to be allowed (in spite of 8-2-1 पूर्वत्रासिद्धम्) to see the operation done by 8-3-13, for otherwise 6-3-112 would become useless.
‘सोढुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-39.

3-3-16 पदरुजविशस्पृशो घञ् । Video

वृत्तिः पदादिभ्यो घञ् स्यात् । The affix घञ् may be used following any one of the verbal roots listed below –
(i) √पद् (पदँ गतौ ४. ६५)
(ii) √रुज् (रुजोँ भङ्गे ६. १५२)
(iii) √विश् (विशँ प्रवेशने ६. १६०)
(iv) √स्पृश् (स्पृशँ संस्पर्शने ६. १५८)

Note: भविष्यतीति निवृत्तम् (from सिद्धान्तकौमुदी) – The अनुवृत्ति: of ‘भविष्यति’ (from 3-3-3 भविष्यति गम्यादयः) does not come in to this सूत्रम् 3-3-16. It stops at the prior सूत्रम् 3-3-15.

उदाहरणम् – पद्यतेऽसौ पाद: derived from the verbal root √पद् (पदँ गतौ ४. ६५)। करणस्य कर्तृविवक्षात्र बोध्या। पद्यते गच्छति येनेति फलितोऽर्थः।

पद् + घञ् 3-3-16, 3-4-67
= पद् + अ 1-3-3, 1-3-8, 1-3-9
= पाद् + अ 7-2-116
= पाद । ‘पाद’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – रुजतीति रोग: derived from the verbal root √रुज् (रुजोँ भङ्गे ६. १५२)।

रुज् + घञ् 3-3-16, 3-4-67
= रुज् + अ 1-3-3, 1-3-8, 1-3-9
= रुग् + अ 7-3-52
= रोग् + अ 7-3-86
= रोग । ‘रोग’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-17 सृ स्थिरे । Video

वृत्तिः सर्ते: स्थिरे कर्तरि घञ् स्यात् । To denote a stable agent, the affix घञ् may be used following the verbal root √सृ (सृ गतौ १. १०८५, सृ गतौ ३. १८).

उदाहरणम् – सरति कालान्तरमिति सार: derived from √सृ (सृ गतौ १. १०८५).

सृ + घञ् 3-3-17, 3-4-67
= सृ + अ 1-3-3, 1-3-8, 1-3-9
= सर् + अ 7-3-84, 1-1-51
= सार् + अ 7-2-116
= सार । ‘सार’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् – व्याधिमत्स्यबलेषु चेति वाच्यम् । The affix घञ् may also be used following the verbal root √सृ (सृ गतौ १. १०८५, सृ गतौ ३. १८) to denote an agent in the meaning of ‘disease’, ‘species of fish’ or ‘strength.’

उदाहरणानि –
अतीसारो व्याधि: । अन्तर्भावितण्यर्थोऽत्र सरति: । रुधिरादिकमतिशयेन सारयतीत्यर्थ: ।
विविधं सरतीति विसारो मत्स्य: ।
सारयति चेष्टयतीति सारो बलम् । अत्रापि सृधातुरन्तर्भावितण्यर्थ: ।

3-3-18 भावे । Video

वृत्तिः सिद्धावस्‍थापन्ने धात्‍वर्थे वाच्‍ये धातोर्घञ् । The affix घञ् may be used following a verbal root to denote the sense of the verbal root as having attained to a completed state.

पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ:। (from तत्त्वबोधिनी)

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

उदाहरणम् – पचनं पाकः derived from the verbal root √पच् (डुपचँष् पाके १. ११५१)

पच् + घञ् 3-3-18
= पच् + अ 1-3-3, 1-3-8, 1-3-9
= पक् + अ 7-3-52
= पाक् + अ 7-2-116
= पाक । ‘पाक’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-19 अकर्तरि च कारके संज्ञायाम् । Video

वृत्तिः कर्तृभिन्ने कारके घञ् स्‍यात् । The affix घञ् may be used following a verbal root to denote any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: A कारक: means ‘the capacity in which a thing becomes instrumental in bringing about an action.’ There are six कारका: – कर्तृ-कारक: (agent), कर्म-कारक: (object), करण-कारक: (instrument), सम्प्रदान-कारक: (recipient/beneficiary), अपादान-कारक: (separation/detachment/ablation) and अधिकरण-कारक: (locus.)
Note: Here संज्ञायाम् refers to a conventional/traditional sense (रूढार्थ:) as opposed to the mere derivative/etymological sense (यौगिकार्थ:)।

इत उत्तरं ‘३-३-१८ भावे’ ‘३-३-१९ अकर्तरि च कारके संज्ञायाम्’ इति ‘३-३-११३ कृत्यल्युटो बहुलम्’ इति यावत् द्व्यमप्यनुवर्तते । (from सिद्धान्तकौमुदी) The अनुवृत्ति: of 3-3-18 भावे as well as 3-3-19 अकर्तरि च कारके संज्ञायाम् runs from here down to the subsequent rules prior to 3-3-113 कृत्यल्युटो बहुलम्।

उदाहरणम् – प्रसीव्यन्ति तम् = प्रसेव: derived from the verbal root √सिव् (षिवुँ तन्तुसन्ताने ४. २) preceded by the उपसर्ग: ‘प्र’। The beginning षकार: of the verbal root is replaced by a सकार: as per 6-1-64 धात्वादेः षः सः।

प्र सिव् + घञ् 3-3-19
= प्र सिव् + अ 1-3-3, 1-3-8, 1-3-9
= प्रसेव 7-3-86. ‘प्रसेव’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-56 एरच् । Video

वृत्तिः इवर्णान्‍तादच् । The affix अच् may be used following a verbal root ending in a इवर्ण: (इकार:/ईकार:) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 and 3-3-19.
Note: घाजन्तश्च (लिङ्गानुशासनम् २.३) – A प्रातिपदिकम् ending in the affix ‘घ’ or ‘अच्’ is used in the masculine gender.

उदाहरणम् – चयनं चय: derived from the verbal root √चि (चिञ् चयने ५. ५).

चि + अच् 3-3-56
= चि + अ 1-3-3, 1-3-9
= चे + अ 7-3-84
= चय् + अ = चय 6-1-78. ‘चय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – क्षयति नवसत्यस्मिन्निति क्षय: (गृहम्) derived from the verbal root √क्षि (क्षि निवासगत्योः ६. १४३).

3-3-57 ॠदोरप्‌ । Video

वृत्तिः ॠदन्तादुवर्णान्‍ताच्‍चाप् । The affix अप् may be used following a verbal root ending in a ॠकार: or a उवर्ण: (उकार:/ऊकार:) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 and 3-3-19.
Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

उदाहरणम् – गरणं गर: derived from the verbal root √गॄ (गॄ निगरणे ६. १४६). अथवा – गीर्यत इति गर: (विषम्)।

गॄ + अप् 3-3-57
= गॄ + अ 1-3-3, 1-3-9
= गर् + अ = गर 7-3-84, 1-1-51. ‘गर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – स्तवनं स्तव: derived from the verbal root √स्तु (ष्टुञ् स्तुतौ २. ३८). अथवा – स्तूयतेऽनेनेति स्तव: (स्तोत्रम्)।

स्तु + अप् 3-3-57
= स्तु + अ 1-3-3, 1-3-9
= स्तो + अ 7-3-84
= स्तव् + अ = स्तव 6-1-78. ‘स्तव’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-21 इङश्च । Video

वृत्तिः घञ् । The affix घञ् may be used following the verbal root √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: अचोऽपवाद: – The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अच्’ prescribed by 3-3-56.

उदाहरणम् – उपेत्यास्मादधीते = उपाध्याय: derived from the verbal root √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) with the उसर्ग: ‘उप’।

उप अधि इ + घञ् 3-3-21
= उप अधि इ + अ 1-3-3, 1-3-8, 1-3-9
= उप अधि ऐ + अ 7-2-115
= उप अधि आय् + अ 6-1-78
= उप अध्याय 6-1-77
= उपाध्याय 6-1-101. ‘उपाध्याय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-23 समि युद्रुदुवः । Video

वृत्तिः सम्युपपदे ‘यु’ ‘द्रु’ ‘दु’ इत्येतेभ्यो घञ् स्यात् । The affix घञ् may be used following the verbal root √यु (यु मिश्रणेऽमिश्रणे च २. २७) or √द्रु (द्रु गतौ १. १०९५) or √दु (दु गतौ १. १०९४) – provided any one of these verbal roots is in conjunction with the उपसर्ग: ‘सम्’ – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: अपोऽपवाद: – The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अप्’ prescribed by 3-3-57.

उदाहरणम् – संयूयते मिश्रीक्रियते गुडादिभि: = संयाव: derived from the verbal root √यु (यु मिश्रणेऽमिश्रणे च २. २७) with the उसर्ग: ‘सम्’।

सम् यु + घञ् 3-3-23
= सम् यु + अ 1-3-3, 1-3-8, 1-3-9
= सम् यौ + अ 7-2-115
= सम् याव् + अ 6-1-78
= संयाव 8-3-23. ‘संयाव’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-24 श्रिणीभुवोऽनुपसर्गे । Video

वृत्तिः ‘श्रि’ ‘णी’ ‘भू’ इत्येतेभ्योऽनुपसर्गेभ्यो घञ् स्यात् । The affix घञ् may be used following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √नी (णीञ् प्रापणे १. १०४९) or √भू (भू सत्तायाम् १. १) – provided any one of these verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: अजपोरपवाद: – The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अच्’ (in the case of √श्रि and √नी) prescribed by 3-3-56 and to the affix ‘अप्’ (in the case of √भू) prescribed by 3-3-57.

उदाहरणम् – भवनं भाव: derived from the verbal root √भू (भू सत्तायाम् १. १).

भू + घञ् 3-3-24
= भू + अ 1-3-3, 1-3-8, 1-3-9
= भौ + अ 7-2-115
= भाव् + अ = भाव 6-1-78. ‘भाव’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अनुपसर्गे किम्? प्रभव:। (ref. गीता 10-8)
कथं प्रभावो राज्ञ इति? प्रकृष्टो भाव इति प्रादिसमास:।

3-3-33 प्रथने वावशब्दे । Video

वृत्तिः विपूर्वात् स्तृणातेर्घञ् स्यादशब्दविषये प्रथने । To derive a word meaning प्रथनम् (expanse/extent) not related to speech, the affix घञ् may be used following the verbal root √स्तॄ (स्तॄञ् आच्छादने ९. १७) when in conjunction with उपसर्ग: ‘वि’।

उदाहरणम् – पटस्य विस्तार:।

वि स्तॄ + घञ् 3-3-33
= वि स्तॄ + अ 1-3-3, 1-3-8, 1-3-9
= वि स्तर् + अ 7-3-84, 1-1-51
= विस्तार 7-2-116. ‘विस्तार’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

प्रथने किम्? तृणविस्तर: (तृणाच्छादनमित्यर्थ:)। अशब्दे किम्? ग्रन्थविस्तर:।

3-3-38 परावनुपात्यय इणः । Video

वृत्तिः परिपूर्वादिणो घञ् स्यादनुपात्यये । क्रमप्राप्तस्य अनतिपातोऽनुपात्यय: । To derive a word meaning अनुपात्यय: (turn/regular succession), the affix घञ् may be used following the verbal root √इ (इण् गतौ २. ४०) when in conjunction with उपसर्ग: ‘परि’।

उदाहरणम् – तव पर्याय:।

परि इ + घञ् 3-3-38
= परि इ + अ 1-3-3, 1-3-8, 1-3-9
= परि ऐ + अ 7-2-115
= परि आय् + अ 6-1-78
= पर्याय 6-1-77. ‘पर्याय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अनुपात्यये किम्? कालस्य पर्यय:। अतिपात इत्यर्थ:।

3-3-41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः । Video

वृत्तिः एषु चिनोतेर्घञ् आदेश्‍च ककारः । उपसमाधानं राशीकरणम् तच्च धात्वर्थ: । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूता: । The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning चकार: of the verbal root is replaced by a ककार: when the derived word denotes either निवास: (residence/dwelling), चिति: (funeral/sacrificial fire), शरीरम् (body) or when the verbal root denotes ‘piling up/heaping.’

उदाहरणम् – निचीयन्ते (संगृह्यन्ते) धनधान्याद्यस्मिन्निति निकाय: (निवास:)।

नि कि + घञ् 3-3-41
= नि कि + अ 1-3-3, 1-3-8, 1-3-9
= नि कै + अ 7-2-115
= नि काय् + अ = निकाय 6-1-78. ‘निकाय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – आचीयन्तेऽस्मिन्निष्टका: = आकायम् (अग्निस्थलविशेषम्)। ‘आकायमग्निं चिन्वीत’।
उदाहरणम् – चीयतेऽस्मिन्नस्थ्यादिकम् = काय: (शरीरम्)।
उदाहरणम् – निचीयते = राशीक्रियते = निकाय:। अथवा – निचयनम् = राशीकरणम् = निकाय:। गोमयानां निकाय: = गोमयनिकाय:। प्रकीर्णानां गोमयानामेकत्र राशीकरणमित्यर्थ:।

एषु किम्? चय:।

3-3-42 संघे चानौत्तराधर्ये । Video

वृत्तिः चेर्घञ् आदेश्‍च क: । प्राणिनां समूह: सङ्घ: । The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning चकार: of the verbal root is replaced by a ककार: when the derived word denotes सङ्घ: (an assembly/group of living beings) with no hierarchical arrangement.

उदाहरणम् – भिक्षुनिकाय: । वैयाकरणनिकाय: ।

अनौत्तराधर्ये किम्? सूकरनिचय: । स्तनपानार्थमुत्तराधरभावेन सूकरा: शेरते तदैतत्प्रत्युदाहरणम् । यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदा भवत्येव घञिहापि ।

सङ्घे किम्? प्रमाणसमुच्चय:।

3-3-49 उदि श्रयतियौतिपूद्रुवः । Video

वृत्तिः उत्पूर्वाच्छ्रयत्यादिभ्यो घञ् स्यात् । The affix घञ् may be used following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √यु (यु मिश्रणेऽमिश्रणे च २. २७) or √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४) or √द्रु (द्रु गतौ १. १०९५) – provided any one of these verbal roots is in conjunction with the उपसर्ग: ‘उद्’ – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: अजपोरपवाद: – The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अच्’ (in the case of √श्रि) prescribed by 3-3-56 and to the affix ‘अप्’ (in the case of √यु, √पू or √द्रु) prescribed by 3-3-57.

उदाहरणम् – उच्छ्रयणं उच्छ्राय: ।

उद् श्रि + घञ् 3-3-49
= उद् श्रि + अ 1-3-3, 1-3-8, 1-3-9
= उद् श्रै + अ 7-2-115
= उद् श्राय् + अ = उद् श्राय 6-1-78
= उज् श्राय 8-4-40
= उच् श्राय 8-4-55
= उच्छ्राय/उच्श्राय 8-4-63. ‘उच्छ्राय/उच्श्राय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-53 रश्मौ च । Video

वृत्तिः रश्मावभिधेये प्र उपपदे ग्रहेर्घञ् वा स्यात् । (रथादियुक्तानामश्वानां संयमनार्था रज्जु: = रश्मि:।) The affix घञ् may optionally be used following the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) – provided the verbal root is in conjunction with the उपसर्ग: ‘प्र’ and the derived word denotes ‘rein.’
Note: In the other case (where the affix घञ् is not used) the affix अप् is used as per the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च।

उदाहरणम् – प्रगृह्यते = प्रग्रह:/प्रग्राह:।

प्र ग्रह् + अप् 3-3-58
= प्र ग्रह् + अ 1-3-3, 1-3-9
= प्रग्रह । ‘प्रग्रह’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

प्र ग्रह् + घञ् 3-3-53
= प्र ग्रह् + अ 1-3-3, 1-3-8, 1-3-9
= प्र ग्राह् + अ = प्रग्राह 7-2-116. ‘प्रग्राह’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-55 परौ भुवोऽवज्ञाने । Video

वृत्तिः अवज्ञाने गम्यमाने परावुपपदे भुवो घञ् वा स्यात् । (अवज्ञानम् = अनादर:/असत्कार:।) The affix घञ् may optionally be used following the verbal root √भू (भू सत्तायाम् १. १) – provided the verbal root is in conjunction with the उपसर्ग: ‘परि’ and the sense of the derived word is ‘disrespect/insult.’
Note: In the other case (where the affix घञ् is not used) the affix अप् is used as per the सूत्रम् 3-3-57 ॠदोरप्‌।

उदाहरणम् – परिभव:/परिभाव:।

परि भू + अप् 3-3-57
= परि भू + अ 1-3-3, 1-3-9
= परि भो + अ 7-3-84
= परि भव् + अ = परिभव 6-1-78. ‘परिभव’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

परि भू + घञ् 3-3-55
= परि भू + अ 1-3-3, 1-3-8, 1-3-9
= परि भौ + अ 7-2-115
= परि भाव् + अ = परिभाव 6-1-78. ‘परिभाव’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अवज्ञाने किम्? सर्वतो भवनम् = परिभव:।

वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम्। Video The words ‘भय’ etc should be enumerated (included) among those that are derived using the affix अच्।

नपुंसके क्तादिनिवृत्त्यर्थम्। (from सिद्धान्तकौमुदी) The purpose of this वार्तिकम् is to prevent the application of affixes ‘क्त’ etc (prescribed by 3-3-114 नपुंसके भावे क्तः etc) in the neuter gender.

उदाहरणम् – भयम् derived from the verbal root √भी (ञिभी भये ३. २). The derivation is similar to that of ‘चय’।

उदाहरणम् – वर्षम् derived from the verbal root √वृष् (वृषुँ सेचने हिंसासङ्क्लेशनयोश्च १. ८०३).

Note: वृषभो वर्षणादिति भाष्यप्रयोगात्तु ल्युडपि – वर्षणम् ।

3-3-58 ग्रहवृदृनिश्चिगमश्च । Video

वृत्तिः अप् स्यात् । Following any one of the verbal roots listed below, the affix अप् is be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name –
(i) √ग्रह् (ग्रहँ उपादाने ९.७१)
(ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)
(iii) √दृ (दृङ् आदरे ६. १४७)
(iv) √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’
(v) √गम् (गमॢँ गतौ १. ११३७)
Note: घञचोरपवाद:। (from सिद्धान्तकौमुदी) The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ (in the case of √ग्रह्, √वृ, √दृ and √गम्) prescribed by 3-3-18 and 3-3-19 and to the affix ‘अच्’ (in the case of √चि preceded by the उपसर्ग: ‘निस्’) prescribed by 3-3-56.

उदाहरणम् – आदरणम् = आदर: derived from √दृ (दृङ् आदरे ६. १४७) preceded by the उपसर्ग: ‘आङ्’।

आङ् दृ + अप् 3-3-58
= आ दृ + अ 1-3-3, 1-3-9
= आ दर् + अ = आदर 7-3-84, 1-1-51. ‘आदर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम्। VideoThe two verbal roots √वश् (वशँ कान्तौ २. ७५) and √रण् (रणँ शब्दार्थः १. ५१३) should be listed (included) among those verbal roots (given in 3-3-58 ग्रहवृदृनिश्चिगमश्च) which take the affix अप्।
Note: घञि प्राप्ते वचनम् – In the absence of this वार्तिकम् the affix घञ् would have applied here (giving undesirable forms.)

उदाहरणम् – रणन्ति शब्दं कुर्वन्त्यस्मिन्निति रण: (संग्राम:) derived from √रण् (रणँ शब्दार्थः १. ५१३).

रण् + अप् By वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम्
= रण् + अ = रण 1-3-3, 1-3-9.’रण’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम्। Video The affix ‘क’ is prescribed (after verbal roots) in the same sense as the affix ‘घञ्’।
Note: In the महाभाष्यम् this वार्तिकम् is stated as घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् – The affix ‘क’ is prescribed in the same sense as the affix ‘घञ्’, but only after the verbal roots √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √स्ना (ष्णा शौचे २. ४७), √पा (पा पाने १. १०७४), √व्यध् (व्यधँ ताडने ४. ७८), √हन् (हनँ हिंसागत्योः #२. २) and √युध् (युधँ सम्प्रहारे ४. ६९). In the सिद्धान्तकौमुदी this वार्तिकम् has been stated more generally as घञर्थे कविधानम्।

उदाहरणम् – विहन्यन्तेऽस्मिन्निति विघ्न: derived from √हन् (हनँ हिंसागत्योः #२. २) with the उपसर्ग: ‘वि’।

वि हन् + क By वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम्
= वि हन् + अ 1-3-8, 1-3-9
= वि ह् न् + अ 6-4-98
= वि घ् न् + अ = विघ्न 7-3-54. ‘विघ्न’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – आयुध्यन्तेऽनेनेत्यायुधम् derived from √युध् (युधँ सम्प्रहारे ४. ६९) with the उपसर्ग: ‘आङ्’।

आङ् युध् + क By वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम्
= आ युध् + अ 1-3-3, 1-3-8, 1-3-9
= आयुध Note: 1-1-5 stops 7-3-86. ‘आयुध’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-61 व्यधजपोरनुपसर्गे । Video

वृत्तिः अप् स्यात् । The affix अप् is used following the verbal root √व्यध् (व्यधँ ताडने ४. ७८) or √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३) – provided any one of these two verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 and 3-3-19.

उदाहरणम् – जपनं जप: derived from √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३).

जप् + अप् 3-3-61
= जप् + अ = जप 1-3-3, 1-3-9. ‘जप’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उपसर्गे तु – आव्याध:। उपजाप:।

3-3-62 स्वनहसोर्वा । Video

वृत्तिः अप् । पक्षे घञ् । The affix अप् is optionally used following the verbal root √स्वन् (स्वनँ शब्दे १. ९६१) or √हस् (हसेँ हसने १. ८२२) – provided any one of these two verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: In the other case (where the affix अप् is not used) the affix घञ् is used as per 3-3-18 and 3-3-19.

उदाहरणम् – हसनं हस:/हास: derived from √हस् (हसेँ हसने १. ८२२).

हस् + अप् 3-3-62
= हस् + अ = हस 1-3-3, 1-3-9. ‘हस’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

पक्षे घञ् –

हस् + घञ् 3-3-18
= हस् + अ 1-3-3, 1-3-8, 1-3-9
= हास् + अ = हास 7-2-116. ‘हास’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अनुपसर्गे इत्येव – प्रस्वान:। प्रहास:।

3-3-63 यमः समुपनिविषु च । Video

वृत्तिः एषु अनुपसर्गे च यमेरप् वा । The affix अप् is optionally used following the verbal root √यम् (यमँ उपरमे १. ११३९) – provided the verbal root is either preceded by the उपसर्ग: ‘सम्’, ‘उप’, ‘नि’ or ‘वि’ or not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: In the other case (where the affix अप् is not used) the affix घञ् is used as per 3-3-18 and 3-3-19.

उदाहरणम् – संयमनं संयम:/संयाम: derived from √यम् (यमँ उपरमे १. ११३९) preceded by the उपसर्ग: ‘सम्’।

सम् यम् + अप् 3-3-63
= सम् यम् + अ 1-3-3, 1-3-9
= संयम 8-3-23. ‘संयम’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

पक्षे घञ् –

सम् यम् + घञ् 3-3-18
= सम् यम् + अ 1-3-3, 1-3-8, 1-3-9
= सम् याम् + अ 7-2-116
= संयाम 8-3-23. ‘संयाम’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अनुपसर्गे च – यमनं यम:/याम:।

3-3-64 नौ गदनदपठस्वनः । Video

वृत्तिः अप् वा स्यात् । The affix अप् is optionally used following the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) or √नद् (णदँ अव्यक्ते शब्दे १. ५६) or √पठ् (पठँ व्यक्तायां वाचि १. ३८१) or √स्वन् (स्वनँ शब्दे १. ९६१) – provided any one of these verbal roots is preceded by the उपसर्ग: ‘नि’ – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: In the other case (where the affix अप् is not used) the affix घञ् is used as per 3-3-18 and 3-3-19.

उदाहरणम् – निनदनं निनद:/निनाद: derived from √नद् (णदँ अव्यक्ते शब्दे १. ५६) preceded by the उपसर्ग: ‘नि’।

नि नद् + अप् 3-3-64
= नि नद् + अ = निनद 1-3-3, 1-3-9.’निनद’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

पक्षे घञ् –

नि नद् + घञ् 3-3-18
= नि नद् + अ 1-3-3, 1-3-8, 1-3-9
= नि नाद् + अ = निनाद 7-2-116. ‘निनाद’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-67 मदोऽनुपसर्गे । Video

वृत्तिः अनुपसर्गे सुप्युपपदेऽप् स्यात् । The affix अप् is used following the verbal root √मद् (मदीँ हर्षे ४. १०५) – when in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) other than a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 and 3-3-19.

उदाहरणम् – धनमद:।

धन + टा + मद् + अप् 3-3-67
Note: In the सूत्रम् 3-3-67, the term अनुपसर्गे = उपसर्ग-भिन्ने (सुपि) ends in the seventh (locative) case. Hence ‘धन + टा’ gets the उपपद-सञ्ज्ञा here by 3-1-92
= धन + टा + मद् + अ 1-3-3, 1-3-9
= धन + टा + मद

Now we form the compound between ‘धन + टा’ (which is the उपपदम्) and ‘मद’ using the सूत्रम् 2-2-19. Note: Here ‘धन + टा’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘धन + टा’ is placed in the prior position as per 2-2-30
‘धन + टा + मद’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= धनमद 2-4-71

उपसर्गे तु प्रमाद:।

3-3-68 प्रमदसम्मदौ हर्षे । Video

वृत्तिः ‘प्रमद’ ‘सम्मद’ इत्येतौ निपात्येते हर्षेऽभिधेये । The two ready-made forms ‘प्रमद’ and ‘सम्मद’ are prescribed in the meaning of हर्ष: (joy.)

उदाहरणम् – प्रमद:, सम्मद: (joy.)

हर्षे किम्? प्रमाद: (carelessness, error), सम्माद: (frenzy.)

3-3-73 आङि युद्धे । Video

वृत्तिः आङ्युपपदे ह्वयते: सम्प्रसारणमप् प्रत्ययश्च स्याद्युद्धेऽभिधेये । To derive a word meaning युद्धम् ‘war’, the affix अप् may be used following the verbal root √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३) when in composition with the उपसर्ग: ‘आङ्’ and simultaneously the (letter ‘व्’ of) the verbal root takes सम्प्रसारणम् (ref. 1-1-45.)

उदाहरणम् – आहूयन्तेऽस्मिन्नित्याहव:।

आङ् ह्वा + अप् 6-1-45, 3-3-73
= आ ह्वा + अ 1-3-3, 1-3-9
= आ ह् व् आ + अ = आ ह् उ आ + अ 3-3-73, 1-1-45
= आ हु + अ 6-1-108
= आ हो + अ 7-3-84
= आ हव् + अ 6-1-78
= आहव । ‘आहव’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

युद्धे किम्? आह्वाय:।

3-3-76 हनश्च वधः । Video

वृत्तिः अनुपसर्गाद्धन्तेर्भावेऽप् स्याद् वधादेशश्चान्तोदात्त: । चाद् घञ् । To denote the sense of the verbal root as having attained to a completed state, the affix अप् may be used following the verbal root √हन् (हनँ हिंसागत्योः २. २) when it is not in conjunction with a उपसर्ग: and simultaneously the verbal root takes the substitution ‘वध’ with a उदात्त: accent on its final vowel. The mention of ‘च’ in the सूत्रम् indicates that the affix ‘घञ्’ may also be used here optionally.

उदाहरणम् – हननं वध:/घात: derived from the verbal root √हन् (हनँ हिंसागत्योः २. २).

वध + अप् 3-3-76, 1-1-55
= वध + अ 1-3-3, 1-3-9
= वध् + अ 6-4-48
= वध । ‘वध’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

पक्षे घञ् –

हन् + घञ् 3-3-18
= हन् + अ 1-3-3, 1-3-8, 1-3-9
= घन् + अ 7-3-54
= घत् + अ 7-3-32
= घात् + अ 7-2-116
= घात । ‘घात’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अनुपसर्गस्येत्येव – प्रघात:।

3-3-84 परौ घः । Video

वृत्तिः परौ हन्तेरप् स्यात् करणे घशब्दश्चादेश: । To denote the instrument (of the action), the affix अप् may be used following the verbal root √हन् (हनँ हिंसागत्योः २. २) when in conjunction with the उपसर्ग: ‘परि’ and simultaneously the verbal root takes the substitution ‘घ’।

उदाहरणम् – परिहन्यतेऽनेनेति परिघ: derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) with the उपसर्ग: ‘परि’।

परि घ + अप् 3-3-84, 1-1-55
= परि घ + अ 1-3-3, 1-3-9
= परि घ् + अ 6-4-48
= परिघ । ‘परिघ’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-88 ड्वितः क्त्रिः । Video

वृत्तिः ड्वितो धातो: क्त्रि: स्याद् भावे । To denote the sense of the verbal root as having attained to a completed state, the affix ‘क्त्रि’ may be used following a verbal root which is marked with ‘डु’।
Note: In the धातु-पाठ: there are only nine verbal roots which are marked with ‘डु’। They are as follows – (i) √लभ् (डुलभँष् प्राप्तौ १. ११३०) (ii) √पच् (डुपचँष् पाके १. ११५१) (iii) √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८) (iv) √भृ (डुभृञ् धारणपोषणयोः ३. ६) (v) √दा (डुदाञ् दाने ३. १०) (vi) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) (vii) √मि (डुमिञ् प्रक्षेपणे ५. ४) (viii) √कृ (डुकृञ् करणे ८. १०) and (ix) √क्री (डुक्रीञ् द्रव्यविनिमये ९. १).

उदाहरणम् – कृत्या निर्वृत्तं कृत्रिमम् derived from the verbal root √कृ (डुकृञ् करणे ८. १०). In the verbal root ‘डुकृञ्’ the beginning ‘डु’ is a इत् by 1-3-5 and the ending ‘ञ्’ is a इत् by 1-3-3. Both take लोप: by 1-3-9.

कृ + क्त्रि 3-3-88
= कृत्रि 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84 and 7-2-10 stops the augment ‘इट्’ which would have been done by 7-2-35. ‘कृत्रि’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

Example continued under 4-4-20

4-4-20 क्त्रेर्मम् नित्यम् । Video

वृत्तिः क्त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्यान्नित्यम् । To denote the sense of ‘accomplished thereby’, the affix ‘मप्’ is necessarily used following a nominal stem which ends in the affix ‘क्त्रि’ (ref. 3-3-88) and used with the instrumental.

Example continued from 3-3-88
कृत्रि टा + मप् 4-4-20
= कृत्रि टा + म 1-3-3, 1-3-9. Note: The affix ‘मप्’ has the तद्धित-सञ्ज्ञा by 4-1-76. Hence ‘कृत्रि टा + म’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
= कृत्रिम 2-4-71.

3-3-89 ट्वितोऽथुच् । Video

वृत्तिः ट्वितो धातोरथुच् स्याद् भावे । To denote the sense of the verbal root as having attained to a completed state, the affix ‘अथुच्’ may be used following a verbal root which is marked with ‘टु’।
Note: Words derived by using this सूत्रम् are used in the masculine gender in the language.

उदाहरणम् – वेपनं वेपथु: (ref. गीता 1-29) derived from the verbal root √वेप् (टुवेपृँ कम्पने १. ४२५). In the verbal root ‘टुवेपृँ’ the beginning ‘टु’ is a इत् by 1-3-5 and the ending ‘ऋ’ is a इत् by 1-3-2. Both take लोप: by 1-3-9.

वेप् + अथुच् 3-3-89
= वेपथु 1-3-3, 1-3-9. ‘वेपथु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-90 यजयाचयतविच्छप्रच्छरक्षो नङ् । Video

वृत्तिः यजादिभ्यो नङ् स्याद् भावादौ । Following the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) or √याच् (टुयाचृँ याच्ञायाम् १. १००१) or √यत् (यतीँ प्रयत्ने १. ३०) or √विच्छ् (विच्छँ गतौ ६. १५९) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) or √रक्ष् (रक्षँ पालने १. ७४६) the affix ‘नङ्’ may be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: Words (except याच्ञा which is used in the feminine) derived by using this सूत्रम् are used in the masculine gender in the language.

उदाहरणम् – यजनं यज्ञ: derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७)

यज् + नङ् 3-3-90
= यज् + न 1-3-3, 1-3-9. Note: The affix नङ् is prohibited from taking the augment इट् by 7-2-8. Also note that 6-1-15 cannot apply here because the affix नङ् is a ङित् and not a कित्।
= यज् + ञ 8-4-40
= यज्ञ । ‘यज्ञ’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अथवा – इज्यत इति यज्ञ:। Derivation is same as above – except we have to use the अनुवृत्ति: from 3-3-19 instead of 3-3-18.

उदाहरणम् – प्रच्छनं प्रश्न: derived from the verbal root √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)

प्रच्छ् + नङ् 3-3-90
= प्रच्छ् + न 1-3-3, 1-3-9. Note: The affix नङ् is prohibited from taking the augment इट् by 7-2-8. Also, note that 6-1-16 should have applied here. But it is not applied because पाणिनि: has himself used the form ‘प्रश्न’ in 3-2-117 प्रश्ने चासन्नकाले etc and we would not get the form ‘प्रश्न’ if we were to apply 6-1-16.

Example continued under 6-4-19

6-4-19 च्छ्वोः शूडनुनासिके च । Video

वृत्तिः सतुक्‍कस्‍य छस्‍य वस्‍य च क्रामात् ‘श्’ ‘ऊठ्’ इत्‍यादेशौ स्‍तोऽनुनासिके क्‍वौ झलादौ च क्ङिति । The letter ‘छ्’ (along with the augment ‘तुँक्’) and the letter ‘व्’ is replaced respectively by the letter ‘श्’ and ‘ऊठ्’ when followed by either –
(i) any affix which begins with a nasal or
(ii) the affix ‘क्विँ’ or
(iii) any affix which begins with a letter of the ‘झल्’-प्रत्याहार: and is marked by either the letter ‘क्’ or ‘ङ्’।

Example continued from 3-3-90

प्रच्छ् + न
प्रश् + न 6-4-19
= प्रश्न । Note: 8-4-44 stops 8-4-40. ‘प्रश्न’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – स्यूत: (a sack) derived from the verbal root √सिव् (षिवुँ तन्तुसन्ताने ४. २). The beginning ‘ष्’ of the verbal root ‘षिवुँ’ is replaced by ‘स्’ as per 6-1-64. The ending ‘उ’ is a इत् as per 1-3-2 and takes लोप: as per 1-3-9.
सिव् + क्त 3-2-102, 1-1-26, 3-4-70
= सिव् + त 1-3-8, 1-3-9. Note: 7-2-35 is stopped by 7-2-15 with the help of 7-2-56.
= सि ऊठ् + त 6-4-19
= सि ऊ + त 1-3-3, 1-3-9
= स्यूत 6-1-77. ‘स्यूत’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-91 स्वपो नन् । Video

वृत्तिः स्वपो नन् स्याद् भावादौ । Following the verbal root √स्वप् (ञिष्वपँ शये २. ६३) the affix ‘नन्’ may be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

उदाहरणम् – स्वपनं स्वप्न:।

स्वप् + नन् 3-3-91
= स्वप् + न 1-3-3, 1-3-9. Note: The affix नन् is prohibited from taking the augment इट् by 7-2-8. In addition, 7-2-10 also blocks the augment इट् because √स्वप् (ञिष्वपँ शये २. ६३) is अनुदात्तोपदश:।
= स्वप्न । ‘स्वप्न’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-92 उपसर्गे घोः किः । Video

वृत्तिः उपसर्ग उपपदे घुसंज्ञकेभ्य: कि: स्याद् भावादौ । Following a verbal root which has the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) and is in conjunction with a उपसर्ग:, the affix ‘कि’ may be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: Words ending in the affix ‘कि’ derived using this सूत्रम् 3-3-92 are used in the masculine gender.

उदाहरणम् – सन्धानं सन्धि:/संधि: derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) with the उपसर्ग: ‘सम्’।

सम् धा + कि 3-3-92
= सम् धा + इ 1-3-8, 1-3-9
= सम् ध् + इ 6-4-64
= संधि 8-3-23
= सन्धि/संधि 8-4-59. ‘सन्धि/संधि’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

Similarly,
आदीयते गृह्यते प्रथमतयेत्यादि:।
आधीयते दु:खमनेनेत्याधि:।
etc.

3-3-93 कर्मण्यधिकरणे च । Video

वृत्तिः कर्मण्युपपदे घो: कि: स्यादधिकरणेऽर्थे । To denote the locus of the action, the affix ‘कि’ may be used following a verbal root which has the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) when in composition with a पदम् which denotes the object (of the action.)
Note: Words ending in the affix ‘कि’ derived by using this सूत्रम् 3-3-93 are not necessarily used in the masculine gender. For example इषुधि: is used in the feminine as well as the masculine gender.

उदाहरणम् – इषवो धीयन्तेऽस्मिन् = इषुधि:।

The verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the designation ‘घु’ by 1-1-20 दाधा घ्वदाप्।

इषु + आम् (ref: 2-3-65) + धा + कि 3-3-93
= इषु + आम् + धा + इ 1-3-8, 1-3-9
= इषु + आम् + ध् + इ 6-4-64
= इषु + आम् + धि

Now we form the compound between ‘इषु + आम्’ (which is the उपपदम्) and ‘धि’ using the सूत्रम् 2-2-19. Note: Here ‘इषु + आम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43.
In the compound, ‘इषु + आम्’ is placed in the prior position as per 2-2-30.
‘इषु + आम् + धि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= इषुधि 2-4-71

उदाहरणम् – उदकं धीयतेऽस्मिन् = उदधि: (समुद्र:)।

उदक + ङस् (ref: 2-3-65) + धा + कि 3-3-93
= उदक + ङस् + धा + इ 1-3-8, 1-3-9
= उदक + ङस् + ध् + इ 6-4-64
= उदक + ङस् + धि

Now we form the compound between ‘उदक + ङस्’ (which is the उपपदम्) and ‘धि’ using the सूत्रम् 2-2-19. Note: Here ‘उदक + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43.
In the compound, ‘उदक + ङस्’ is placed in the prior position as per 2-2-30.
‘उदक + ङस् + धि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= उदकधि 2-4-71

Example continued under 6-3-57

6-3-57 उदकस्योदः संज्ञायाम् । Video

वृत्तिः उदकस्योदः स्यादुत्तरपदे संज्ञायाम् । When followed by a उत्तरपदम् (latter member of the compound), the word ‘उदक’ is substituted by ‘उद’ provided the compound denotes a proper name.

Example continued from 3-3-93

उदकधि
= उदधि 6-3-57, 1-1-55. Note: Here उदधि: is used to denote समुद्र: which is a proper name. In the case where उदधि: does not denote a proper name – for example उदधिर्घट: – we have to use the next सूत्रम् in the अष्टाध्यायी which is 6-3-58 पेषंवासवाहनधिषु च।

3-3-94 स्त्रियां क्तिन् । Video

वृत्तिः स्‍त्रीलिङ्गे भावादौ क्तिन् स्‍यात् । The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: घञोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 and 3-3-19.
Note: अजपौ तु परत्वाद्बाधते । 3-3-94 स्त्रियां क्तिन् is a later rule in the अष्टाध्यायी compared to 3-3-56 एरच् and 3-3-57 ॠदोरप्‌। Hence in the feminine gender the affix क्तिन् overrules the affix अच् (prescribed by 3-3-56) and the affix अप् (prescribed by 3-3-57). For example – चिति:। स्तुति:।
Note: 7-2-9 तितुत्रतथसिसुसरकसेषु च prohibits the affix क्तिन् from taking the augment इट्।

उदाहरणम् – करणं कृति: derived from the verbal root √कृ (डुकृञ् करणे ८. १०)

कृ + क्तिन् 3-3-94
= कृ + ति 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= कृति । ‘कृति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप्। (क्तिन्नपीष्‍यते) Video
The affix क्विँप् (as well as क्तिन्) may be used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

उदाहरणम् – सम्पदनम्। सम्पद्यतेऽनयेति वा सम्पत् derived from the verbal root √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’।

सम् पद् + क्विँप् By वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप्
= सम्पद् + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= सम्पद् 6-1-67. ‘सम्पद्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

Similarly,
विपदनम्/आपदनम्। विपद्यते/आपद्यतेऽनयेति वा विपत्/आपत्।

क्तिन्नपीष्‍यते –
सम्पत्ति:/विपत्ति:/आपत्ति:।
Note: There may not always be an optional form (using the affix क्तिन्) wherever the affix क्विँप् is used (by the वार्तिकम् – सम्पदादिभ्‍यः क्विप्।) In some cases there may be only one form in usage.

Some more examples where this वार्तिकम् is used –
युध्यन्तेऽस्यामिति युत् derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९)।
संसीदन्त्यस्यामिति संसत् derived from the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०) preceded by the उपसर्ग: ‘सम्’।
संवेदनम्। सम्यग् वेत्त्यनयेति वा संवित् derived from the verbal root √विद् (विदँ ज्ञाने २. ५९) preceded by the उपसर्ग: ‘सम्’।

3-3-95 स्थागापापचो भावे । Video

वृत्तिः क्तिन् स्यादङोऽपवाद: । The affix क्तिन् is be used following the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) or √गै (गै शब्दे १. १०६५) or √पा (पा पाने १. १०७४) or √पच् (डुपचँष् पाके १. ११५१) to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: अङोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अङ्’ prescribed by 3-3-106 आतश्चोपसर्गे (in the case of √स्था, √गै, and √पा) and 3-3-104 षिद्भिदादिभ्योऽङ् (in the case of √पच्)।

उदाहरणम् – उपस्थानमुपस्थिति: derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with the उपसर्ग: ‘उप’।

उप स्था + क्तिन् 3-3-95. Note: 3-3-95 is an exception to 3-3-106 here.
= उप स्था + ति 1-3-3, 1-3-8, 1-3-9
= उपस्थिति 7-4-40. ‘उपस्थिति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

कथमवस्था संस्थेति? ‘1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्’ इति ज्ञापकात्।

3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च । Video

वृत्तिः एते निपात्‍यन्‍ते । ‘ऊति’, ‘यूति’, ‘जूति’, ‘साति’, ‘हेति’ and ‘कीर्ति’ are given as six ready-made feminine forms ending in the affix क्तिन् having a उदात्त: accent.
Note: ‘ऊति’ is derived from the verbal root √अव् (अवँ रक्षणादौ १. ६८४). This सूत्रम् is necessary for the उदात्त: accent on the affix क्तिन् here.
In the remaining forms, in addition to the उदात्त: accent on the affix क्तिन्, the following special operations are implied –
‘यूति’ – elongation of the vowel of the verbal root √यु (यु मिश्रणेऽमिश्रणे च २. २७)
‘जूति’ – elongation of the vowel of the verbal root √जु (जु वेगितायां गतौ – सौत्रधातु:)
‘साति’ – preventing the इकारादेश: (which would have been done by 7-4-40 द्यतिस्यतिमास्थामित्ति किति) in place of the आकार: of the verbal root √सो (षो अन्तकर्मणि ४. ४२). Alternately the form ‘साति’ may be derived from the verbal root √सन् (षणुँ दाने ८. २).
‘हेति’ – इकारादेश: in place of the ending नकार: of the verbal root √हन् (हनँ हिंसागत्योः २. २). Alternately the form ‘हेति’ may be derived from the verbal root √हि (हि गतौ वृद्धौ च ५. १२) in which case the special operation is the गुणादेश: (एकार:) in place of the ending इकार: of the verbal root.
‘कीर्त्ति’/’कीर्ति’ – preventing the affix युच् (which would have been done by 3-3-107 ण्यासश्रन्थो युच्) from over-ruling the affix क्तिन्।

उदाहरणम् – कीर्त्यत इति कीर्त्ति:/कीर्ति: derived from the verbal root √कॄत् (कॄतँ संशब्दने १०. १५५)।

कॄत् + णिच् 3-1-25
= कॄत् + इ 1-3-3, 1-3-7, 1-3-9
= किर् त् + इ 7-1-101, 1-1-51
= कीर्ति 8-2-78. ‘कीर्ति’ gets the धातु-सञ्ज्ञा by 3-1-32.
कीर्ति + क्तिन् Note: The affix युच् would have come here by 3-3-107. Instead we use the affix क्तिन् in order to get the form ‘कीर्त्ति’/’कीर्ति’ given in 3-3-97.
= कीर्ति + ति 1-3-3, 1-3-8, 1-3-9
= कीर्त् + ति 6-4-51
= कीर्त्ति/कीर्ति 8-4-65. ‘कीर्त्ति’/’कीर्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-98 व्रजयजोर्भावे क्यप्‌ । Video

वृत्तिः उदात्त इत्येव । The affix क्यप्‌ with a उदात्त: accent is used following the verbal root √व्रज् (व्रजँ गतौ १. २८६) and √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) – to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: The affix क्यप्‌ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94.

उदाहरणम् – यजनमिज्या (ref. गीता 11-53) derived from the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७)

यज् + क्यप्‌ 3-3-98
= यज् + य 1-3-3, 1-3-8, 1-3-9
= य् अ ज् + य = इ अ ज् + य 6-1-15
= इज् + य 6-1-108
= इज्य + टाप् 4-1-4
= इज्य + आ 1-3-3, 1-3-7, 1-3-9
= इज्या 6-1-101. ‘इज्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The form ‘इज्या’ is only used भावे। If we want to derive a form in the sense of 3-3-19 अकर्तरि च कारके संज्ञायाम् we have to use the default affix क्तिन्। For example – इज्यतेऽनयेति इष्टि:।

3-3-99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः । Video

वृत्तिः समजादिभ्य: स्त्रियां भावादौ क्यप्स्यात्स चोदात्त: संज्ञायाम् । In order to derive a proper name in the feminine gender the affix क्यप्‌ with a उदात्त: accent is used following any one of the verbal roots listed below to denote either the sense of the verbal root as having attained to a completed state or any कारक: except the agent of the action –
(i) √अज् (अजँ गतिक्षेपणयोः १. २६२) preceded by the उपसर्ग: ‘सम्’
(ii) √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) preceded by the उपसर्ग: ‘नि’
(iii) √पत् (पतॢँ गतौ १. ९७९) preceded by the उपसर्ग: ‘नि’
(iv) √मन् (मनँ ज्ञाने ४. ७३)
(v) √विद् (विदँ ज्ञाने २. ५९)
(vi) √सु (षुञ् अभिषवे ५. १)
(vii) √शी (शीङ् स्वप्ने २. २६)
(viii) √भृ (भृञ् भरणे १. १०४५)
(ix) √इ (इण् गतौ २. ४०)

Note: संज्ञायां किम्? मति:।

उदाहरणम् – विदन्त्यनयेति विद्या (e.g. गीता 10-32) derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)

विद् + क्यप्‌ 3-3-99
= विद् + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-86.
= विद्य + टाप् 4-1-4
= विद्य + आ 1-3-3, 1-3-7, 1-3-9
= विद्या 6-1-101. ‘विद्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – भरणविशेषो भृत्या (जीविका) derived from the verbal root √भृ (भृञ् भरणे १. १०४५)

भृ + क्यप्‌ 3-3-99
= भृ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= भृ तुँक् + य 6-1-71, 1-1-46
= भृत्य 1-3-2, 1-3-3, 1-3-9
= भृत्य + टाप् 4-1-4
= भृत्य + आ 1-3-3, 1-3-7, 1-3-9
= भृत्या 6-1-101. ‘भृत्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – शेरतेऽस्यामिति शय्या (e.g. गीता 11-42) derived from the verbal root √शी (शीङ् स्वप्ने २. २६)

शी + क्यप्‌ 3-3-99
= शी + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.

Example continued under 7-4-22

7-4-22 अयङ् यि क्ङिति । Video

वृत्तिः शीङोऽयङादेश: स्याद्यादौ क्ङिति परे । The verbal root √शी (शीङ् स्वप्ने २. २६) is replaced by ‘अयँङ्’ when followed by an affix which begins with the letter ‘य्’ and has either the letter ‘क्’ or ‘ङ्’ as a marker. Note: As per 1-1-53 ङिच्च only the ending letter ‘ई’ of the अङ्गम् ‘शी’ gets replaced.

Example continued from 3-3-99

शी + य
= श् अयँङ् + य 7-4-22, 1-1-53
= श् अय् + य 1-3-2, 1-3-3, 1-3-9
= शय्य + टाप् 4-1-4
= शय्य + आ 1-3-3, 1-3-7, 1-3-9
= शय्या 6-1-101. ‘शय्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-100 कृञः श च । Video

वृत्तिः कृञ इति योगविभाग: । कृञ: क्यप्स्यात् । श च । चात् क्तिन् । This सूत्रम् is split in to two parts – ‘कृञ:’ and ‘श च’। The meaning of the first part is – The affix क्यप्‌ may be used following the verbal root √कृ (डुकृञ् करणे ८. १०) to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
The meaning of the second part is – The affix ‘श’ may also (in addition to the affix क्तिन्) be used following the verbal root √कृ (डुकृञ् करणे ८. १०) in the same sense.
Note: The purpose of splitting the सूत्रम् into two parts is to allow the affix क्तिन् to apply in addition to the affix ‘क्यप्’ and ‘श’।

उदाहरणम् – करणं कृत्या/क्रिया/कृति: derived from the verbal root √कृ (डुकृञ् करणे ८. १०)

क्यप्-पक्षे

कृ + क्यप्‌ 3-3-100
= कृ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= कृ तुँक् + य 6-1-71, 1-1-46
= कृत्य 1-3-2, 1-3-3, 1-3-9
= कृत्य + टाप् 4-1-4
= कृत्य + आ 1-3-3, 1-3-7, 1-3-9
= कृत्या 6-1-101. ‘कृत्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

श-पक्षे

कृ + श 3-3-100
= कृ + यक् + श 3-1-67, 3-4-113
= कृ + य + अ 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= क् रिङ् + य + अ 7-4-28. Note: As per 1-1-53, only the ending ऋकार: in ‘कृ’ is replaced by ‘रिङ्’।
= क्रि + य + अ 1-3-3, 1-3-9
= क्रि + य 6-1-97
= क्रिय + टाप् 4-1-4
= क्रिय + आ 1-3-3, 1-3-7, 1-3-9
= क्रिया 6-1-101. ‘क्रिया’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

क्तिन्-पक्षे

कृ + क्तिन् By the process of योगविभाग: applied to 3-3-100
= कृ + ति 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 stops 7-3-84.
= कृति । ‘कृति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-101 इच्छा । Video

वृत्तिः इषेर्भावे शो यगभावश्च निपात्यते । ‘इच्छा’ is given as a ready-made form (implying the application of the affix ‘श’ and the irregular absence of the affix ‘यक्’) – derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) – to denote in the feminine gender the sense of the verbal root as having attained to a completed state.

उदाहरणम् – एषणमिच्छा ।

इष् + श 3-3-101 Note: 3-1-67 is not applied here because if we did we would not get the desired form ‘इच्छा’।
= इष् + अ 1-3-8, 1-3-9
= इछ् + अ 7-3-77
= इ तुँक् छ् + अ 6-1-73, 1-1-46
= इ त् छ् + अ 1-3-2, 1-3-3, 1-3-9
= इच्छ 8-4-40
= इच्छ + टाप् 4-1-4
= इच्छ + आ 1-3-3, 1-3-7, 1-3-9
= इच्छा 6-1-101. ‘इच्छा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The form ‘इच्छा’ is only used भावे। If we want to derive a form in the sense of 3-3-19 अकर्तरि च कारके संज्ञायाम् we have to use the default affix क्तिन् following the verbal root √इष् (इषुँ इच्छायाम् ६. ७८). For example – इष्यतेऽनयेति इष्टि:।

वार्तिकम् (under 3-3-101 इच्छा) परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्। Video

शो यक् च निपात्यते । ‘परिचर्या’, ‘परिसर्या’, ‘मृगया’ and ‘अटाट्या’ are given as a ready-made forms (implying the application of the affixes ‘श’ and ‘यक्’) to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

उदाहरणम् – परिचरणं परिचर्या (e.g. गीता 18-44) derived from the verbal root √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०) with the उपसर्ग: ‘परि’।

परि चर् + श Note: The affix ‘श’ is implied in the ready-form ‘परिचर्या’ given by the above वार्तिकम्। Note: The affix ‘श’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113. This allows 3-1-67 to apply in the next step.
= परि चर् + यक् + श 3-1-67
= परि चर् + य + अ 1-3-3, 1-3-8, 1-3-9
= परि चर् + य 6-1-97
= परिचर्य + टाप् 4-1-4
= परिचर्य + आ 1-3-3, 1-3-7, 1-3-9
= परिचर्या 6-1-101. ‘परिचर्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – मृग्यन्ते पशवोऽस्यामिति मृगया derived from the verbal root √मृग (मृग अन्वेषणे १०. ४४२).

मृग + णिच् 3-1-25
= मृग + इ 1-3-3, 1-3-7, 1-3-9. Note: 6-4-48 should have applied here but it is bypassed in order to get the ready-made form ‘मृगया’ given by the above वार्तिकम्। And then 7-2-115 is not applied because if we did we wouldn’t get the desired form ‘मृगया’। ‘मृग + इ’ gets the धातु-सञ्ज्ञा by 3-1-32.

मृग + इ + यक् + श Note: The affix ‘श’ as well as ‘यक्’ is implied in the ready-form ‘मृगया’ given by the above वार्तिकम्।
= मृग + यक् + श 6-4-51
= मृग + य + अ 1-3-3, 1-3-8, 1-3-9
= मृग + य 6-1-97
= मृगय + टाप् 4-1-4
= मृगय + आ 1-3-3, 1-3-7, 1-3-9
= मृगया 6-1-101. ‘मृगया’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-103 गुरोश्च हलः । Video

वृत्तिः गुरुमतो हलन्‍तात्‍स्‍ित्रयामकारः प्रत्‍ययः स्‍यात् । Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा (ref. 1-4-11, 1-4-12), the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94.

उदाहरणम् – क्रीडनं क्रीडा derived from the verbal root √क्रीड् (क्रीडृँ विहारे १. ४०५)

क्रीड् + अ 3-3-103
= क्रीड + टाप् 4-1-4
= क्रीड + आ 1-3-3, 1-3-7, 1-3-9
= क्रीडा 6-1-101. ‘क्रीडा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

गुरो: किम्? भक्ति: derived from the verbal root √भज् (भजँ सेवायाम् १. ११५३)
हल: किम्? नीति: derived from the verbal root √नी (णीञ् प्रापणे १. १०४९)

वार्तिकम् (under 3-3-103 गुरोश्च हलः) निष्ठायां सेट इति वक्तव्यम्। Video

The affix ‘अ’ prescribed by the सूत्रम् 3-3-103 गुरोश्च हलः should only be used following a verbal root which allows a निष्ठा affix (ref. 1-1-26) to take the augment इट्।

उदाहरणम् – दीप्यतेऽनयेति दीप्ति: derived from the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५)

दीप् + क्तिन् 3-3-94. Note: As per 7-2-14, the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५) does not allow a निष्ठा affix to take the augment इट्। Hence the वार्तिकम् (under 3-3-103 गुरोश्च हलः) निष्ठायां सेट इति वक्तव्यम् prevents 3-3-103 from applying here.
= दीप् + ति 1-3-3, 1-3-8, 1-3-9. Note: 7-2-9 stops 7-2-35.
= दीप्ति । ‘दीप्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-104 षिद्भिदादिभ्योऽङ् । Video

वृत्तिः षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ्। । Following verbal roots which have the letter ‘ष्’ as a marker and the verbal roots enumerated in the list √भिद् (भिदिँर् विदारणे ७. २) etc the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc are not listed together in the धातु-पाठ:। Instead गणपरिपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते – the final forms ‘भिदा’ etc are listed in the भिदादिगण: in the गण-पाठ:। From these forms we have to extract the verbal roots √भिद् (भिदिँर् विदारणे ७. २) etc to which the affix अङ् is prescribed by this सूत्रम्।

उदाहरणम् – जीर्यतेऽनयेति जरा। करणेऽङ्। अथवा – जरणं जरा। भावेऽङ्। Derived from the verbal root √जॄ (जॄष् वयोहानौ ४. २५)

जॄ + अङ् 3-3-104
= जॄ + अ 1-3-3, 1-3-9. Note: 1-1-5 stops 7-3-84 but the special सूत्रम् 7-4-16 applies in the next step.
= जर् + अ 7-4-16, 1-1-51
= जर + टाप् 4-1-4
= जर + आ 1-3-3, 1-3-7, 1-3-9
= जरा 6-1-101. ‘जरा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – क्रपणं कृपा derived from the verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६)

क्रप् + अङ् 3-3-104
= क्रप् + अ 1-3-3, 1-3-9

Example continued under the गण-सूत्रम् – क्रपे: सम्प्रसारणं च।

क्रपे: सम्प्रसारणं च। गण-सूत्रम् (in the भिदादि-गण: referred to in 3-3-104) Video

The verbal root √क्रप् (क्रपँ कृपायां गतौ च १. ८७६) takes सम्प्रसारणम् (ref. 1-1-45) also (in addition to taking the affix अङ् by 3-3-104.)

Example continued from 3-3-104

क्रप् + अ
= क् र् अ प् + अ = क् ऋ अ प् + अ by the गण-सूत्रम् – क्रपे: सम्प्रसारणं च।
= क् ऋ प् + अ 6-1-108
= कृप + टाप् 4-1-4
= कृप + आ 1-3-3, 1-3-7, 1-3-9
= कृपा 6-1-101. ‘कृपा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-106 आतश्चोपसर्गे । Video

वृत्तिः अङ् स्यात्। Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix अङ् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94.

उदाहरणम् – प्रपिबन्त्यस्यामिति प्रपा (पानीयस्य शाला) derived from the verbal root √पा (पा पाने १. १०७४) preceded by the उपसर्ग: ‘प्र’।

प्र पा + अङ् 3-3-106
= प्र पा + अ 1-3-3, 1-3-9
= प्र प् + अ 6-4-64
= प्रप + टाप् 4-1-4
= प्रप + आ 1-3-3, 1-3-7, 1-3-9
= प्रपा 6-1-101. ‘प्रपा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः। Video

The term ‘श्रत्’ as well as ‘अन्तर्’ should be treated as a उपसर्ग:।

Note: श्रतोऽङ्विधावेव। अन्त:शब्दस्याङ्किविधिणत्वेष्विति भाष्ये स्पष्टम्। The term ‘श्रत्’ is to be treated as a उपसर्ग: only when applying the affix अङ् (by 3-3-106.) The term ‘अन्तर्’ is to be treated as a उपसर्ग: in the following three situations –
(i) when applying the affix ‘अङ्’ (by 3-3-106) – e.g. अन्तर्धा
(ii) when applying the affix ‘कि’ (by 3-3-92) e.g. अन्तर्धि:
(iii) when replacing the letter ‘ण्’ by the letter ‘न्’ (by 8-4-14) e.g. अन्तर्णयति।

उदाहरणम् – श्रद्धानं श्रद्धा derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the term ‘श्रत्’।

श्रत् धा + अङ् 3-3-106. Note: As per the वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः, the term ‘श्रत्’ gets the उपसर्ग-सञ्ज्ञा। This allows 3-3-106 to apply.
= श्रत् धा + अ 1-3-3, 1-3-9
= श्रत् ध् + अ 6-4-64
= श्रत् ध + टाप् 4-1-4
= श्रत् ध + आ 1-3-3, 1-3-7, 1-3-9
= श्रत् धा 6-1-101
= श्रद्धा 8-2-39. ‘श्रद्धा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-107 ण्यासश्रन्थो युच् । Video
वृत्तिः ण्यन्तेभ्य आस श्रन्थ इत्येताभ्यां च स्त्रियां युच् । Following verbal roots which end in the affix ‘णि’ as well as following the verbal roots √आस् (आसँ उपवेशने २. ११) and √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६), the affix युच् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix युच् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अ’ prescribed by 3-3-102 (in the case of verbal roots which end in the affix ‘णि’) and 3-3-103 (in the case of verbal roots √आस् and √श्रन्थ्)।

उदाहरणम् – अर्चनमर्चना derived from the verbal root √अर्च् (अर्चँ पूजायाम् १०. ३४०).

अर्च् + णिच् 3-1-25
= अर्च् + इ 1-3-3, 1-3-7, 1-3-9
= अर्चि । ‘अर्चि’ gets the धातु-सञ्ज्ञा by 3-1-32.

अर्चि + युच् 3-3-107
= अर्चि + यु 1-3-3, 1-3-9
= अर्चि + अन 7-1-1, 1-1-55
= अर्च् + अन 6-4-51
= अर्चन + टाप् 4-1-4
= अर्चन + आ 1-3-3, 1-3-7, 1-3-9
= अर्चना 6-1-101. ‘अर्चना’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – कामनं कामना derived from the verbal root √कम् (कमुँ कान्तौ १. ५११).

कम् + णिङ् 3-1-31
= कम् + इ 1-3-3, 1-3-7, 1-3-9
= काम् + इ 7-2-116
= कामि । ‘कामि’ gets the धातु-सञ्ज्ञा by 3-1-32.

कामि + युच् 3-3-107
= कामि + यु 1-3-3, 1-3-9
= कामि + अन 7-1-1, 1-1-55
= काम् + अन 6-4-51
= कामन + टाप् 4-1-4
= कामन + आ 1-3-3, 1-3-7, 1-3-9
= कामना 6-1-101. ‘कामना’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – उपासनमुपासना derived from the verbal root √आस् (आसँ उपवेशने २. ११) with the उपसर्ग: ‘उप’।

उप आस् + युच् 3-3-107
= उप आस् + यु 1-3-3, 1-3-9
= उप आस् + अन 7-1-1, 1-1-55
= उप आसन + टाप् 4-1-4
= उप आसन + आ 1-3-3, 1-3-7, 1-3-9
= उपासना 6-1-101. ‘उपासना’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च । Video

वृत्तिः अङ् स्याद्युचोऽपवाद:। Following verbal roots √चिन्त् (चितिँ स्मृत्याम् १०. २), √पूज् (पूजँ पूजायाम् १०. १४४), √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०. ३८९), √कुम्ब् (कुबिँ छादने १०. १५७) and √चर्च् (चर्चँ अध्ययने १०. २३७), the affix ‘अङ्’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अङ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix युच् prescribed by 3-3-107.

उदाहरणम् – पूजनं पूजा derived from the verbal root √पूज् (पूजँ पूजायाम् १०. १४४).

पूज् + णिच् 3-1-25
= पूज् + इ 1-3-3, 1-3-7, 1-3-9
= पूजि । ‘पूजि’ gets the धातु-सञ्ज्ञा by 3-1-32.

पूजि + अङ् 3-3-105
= पूजि + अ 1-3-3, 1-3-9
= पूज् + अ 6-4-51
= पूज + टाप् 4-1-4
= पूज + आ 1-3-3, 1-3-7, 1-3-9
= पूजा 6-1-101. ‘पूजा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-114 नपुंसके भावे क्तः । Video

वृत्तिः क्लीबत्वविशिष्टे भावे कालसामान्ये क्त: स्यात् । The affix ‘क्त’ may be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state, without restriction to the time frame (past, present or future.)
Note: The affix ‘क्त’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix घञ् prescribed by 3-3-18.
Note: The affix ‘क्त’ prescribed by the सूत्रम् 3-2-102 निष्ठा may only be used to denote an action in the past tense. In contrast, the affix ‘क्त’ prescribed by this सूत्रम् 3-3-114 does not have the restriction on tense.
Note: When a word is derived by using the affix ‘क्त’ prescribed by the सूत्रम् 3-2-102 निष्ठा, the connecting word takes the third case – e.g. बालकेन हसितम्। In contrast, when a word is derived by using the affix ‘क्त’ prescribed by this सूत्रम् 3-3-114, the connecting word takes the sixth case e.g. बालकस्य हसितम्।

उदाहरणम् – हसितम् derived from the verbal root √हस् (हसेँ हसने १. ८२२).

हस् + क्त 3-3-114
= हस् + त 1-3-8, 1-3-9
= हस् + इट् त 7-2-35, 1-1-46
= हसित 1-3-3, 1-3-9. ‘हसित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-115 ल्युट् च । Video

वृत्तिः क्लीबत्वविशिष्टे भावे । (In addition to the affix ‘क्त’ prescribed by the prior सूत्रम् 3-3-114) the affix ल्युट् may also be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state.

उदाहरणम् – हसनम् derived from the verbal root √हस् (हसेँ हसने १. ८२२).

हस् + ल्युट् 3-3-115
= हस् + यु 1-3-3, 1-3-8, 1-3-9
= हस् + अन 7-1-1, 1-1-55
= हसन । ‘हसन’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-117 करणाधिकरणयोश्च । Video

वृत्तिः ल्युट् स्यात् । The affix ल्युट् may be used following a verbal root to denote the instrument or the locus of the action.
Note: The अनवृत्ति: of करणाधिकरणयो: runs from this सूत्रम् 3-3-117 down to 3-3-125.

उदाहरणम् – उह्यतेऽनेनेति वाहनम् derived from the verbal root √वह् (वहँ प्रापणे १. ११५९).

वह् + ल्युट् 3-3-117
= वह् + यु 1-3-3, 1-3-8, 1-3-9
= वह् + अन 7-1-1, 1-1-55
= वाह् + अन Here the वृद्धि: substitution is done on the authority of the use of the word वाहनम् by पाणिनि: in the सूत्रम् 8-4-8 वाहनमाहितात्‌।
= वाहन । ‘वाहन’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – धीयतेऽस्यामिति धानी derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)

धा + ल्युट् 3-3-117
= धा + यु 1-3-3, 1-3-8, 1-3-9
= धा + अन 7-1-1, 1-1-55
= धान 6-1-101. ‘धान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
Since this word is used in the feminine gender in the language we have to add the appropriate feminine affix –
धान + ङीप् 4-1-15
= धान + ई 1-3-3, 1-3-8, 1-3-9
= धान् + ई 6-4-148, 1-1-52
= धानी ।

राज्ञो धानी = राजधानी । Note: In the compound, the ending ‘न्’ of ‘राजन्’ is elided by 8-2-7.

3-3-118 पुंसि संज्ञायां घः प्रायेण । Video

वृत्तिः पुंलिङ्गयो: करणाधिकरणयोरभिधेययोर्धातोर्घ: स्यात् प्रायेण, समुदायेन चेत् सञ्ज्ञा गम्यते । To denote the instrument or the locus of the action, the affix ‘घ’ is generally used following a verbal root, provided the word so derived is used in the masculine gender as a proper name.
Note: घकारः ‘६-४-९६ छादेर्घेऽद्व्युपसर्गस्य’ इति विशेषणार्थः। पाणिनि: has used the letter ‘घ्’ as a इत् in the affix ‘घ’ so that he may be able to refer to this specific affix in the सूत्रम् 6-4-96 छादेर्घेऽद्व्युपसर्गस्य।

उदाहरणम् (अधिकरणे) – आकुर्वन्‍त्‍यस्‍मिन्नित्‍याकरः (एत्य कुर्वन्त्यस्मिन्व्यवहारमित्याकर उत्पत्तिस्थानम्) derived from the verbal root √कृ (डुकृञ् करणे ८. १०) in composition with the उपसर्ग: ‘आङ्’।
अथवा – आकीर्यन्ते धातवोऽत्रेत्याकर: derived from the verbal root √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५) in composition with the उपसर्ग: ‘आङ्’।

खने: सञ्ज्ञेयम् । आकरः is a proper name meaning खनि: (mine.)

आङ् + कृ/कॄ + घ 3-3-118
= आ + कृ/कॄ + अ 1-3-3, 1-3-8, 1-3-9
= आ + कर् + अ 7-3-84, 1-1-51
= आकर । ‘आकर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् (करणे) – दन्ताश्छाद्यन्तेऽनेनेति दन्तच्छद: derived from the verbal root √छद् (छदँ अपवारणे १०. ४८१) in composition with the object ‘दन्त’।

छद् + णिच् 3-1-25
= छद् + इ 1-3-3, 1-3-7, 1-3-9
= छाद् + इ 7-2-116 = छादि । ‘छादि’ gets the धातु-सञ्ज्ञा by 3-1-32.

दन्त + आम् + छादि + घ 3-3-118. Note: The sixth case affix ‘आम्’ is used with the object ‘दन्त’ as per 2-3-65.
= दन्त + आम् + छादि + अ 1-3-8, 1-3-9
= दन्त + आम् + छाद् + अ 6-4-51

Example continued under 6-4-96

6-4-96 छादेर्घेऽद्व्युपसर्गस्य । Video

वृत्तिः द्विप्रभृत्‍युपसर्गहीनस्‍य छाद उपधाया ह्रस्‍वो घपरे णौ । When followed by the affix ‘णि’ which itself is followed by the affix ‘घ’ the penultimate letter of the base ‘छाद्’ is shortened provided ‘छाद्’ is not in composition with two or more prefixes.

Example continued from 3-3-118

दन्त + आम् + छाद् + अ Note: Even though the affix ‘णि’ has been elided (by 6-4-51), 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् allows us to still apply 6-4-96 (which depends on the affix ‘णि’) in the next step.
= दन्त + आम् + छद् + अ 6-4-96. ‘दन्त + आम् + छद् + अ’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.
= दन्त छद 2-4-71
= दन्त तुँक् छद 6-1-73, 1-1-46
= दन्त त् छद 1-3-2, 1-3-3, 1-3-9
= दन्तच्छद 8-4-40

‘अद्व्युपसर्गस्य’ इति किम्? समुपच्छादः। समुपातिच्छादः।

3-3-120 अवे तॄस्त्रोर्घञ् । Video

वृत्तिः अवे उपपदे तॄस्तॄभ्यां करणाधिकारणयोः पुंसि संज्ञायां घञ् स्यात् । To denote the instrument or the locus of the action, the affix घञ् is used following the verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४) and √स्तॄ (स्तॄञ् आच्छादने ९. १७) provided these verbal roots are in composition with the उपसर्ग: ‘अव’ and the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118.

उदाहरणम् – मत्स्यादयोऽवतारा:। अवतरत्यस्मिन् रूपे शरीरे वेत्यवतारो रूपं शरीरं वा derived from the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) with the उपसर्ग: ‘अव’।

अव तॄ + घञ् 3-3-120
= अव तॄ + अ 1-3-3, 1-3-8, 1-3-9
= अव तर् + अ 7-3-84, 1-1-51
= अवतार 7-2-116. ‘अवतार’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-121 हलश्च । Video

वृत्तिः हलन्तात् करणाधिकारणयोः पुंसि संज्ञायां घञ् स्यात् । To denote the instrument or the locus of the action, the affix घञ् is used following a verbal root ending in a consonant provided the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118.

उदाहरणम् – रमते लोकोऽस्मिन्निति राम: derived from the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

रम् + घञ् 3-3-121
= रम् + अ 1-3-3, 1-3-8, 1-3-9
= राम 7-2-116. ‘राम’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – प्रसीदन्त्यत्रेति प्रासाद: derived from the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) with the उपसर्ग: ‘प्र’।

प्र सद् + घञ् 3-3-121
= प्र सद् + अ 1-3-3, 1-3-8, 1-3-9
= प्र साद् + अ 7-2-116

Example continued under 6-3-122

6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम् । Video

वृत्तिः उपसर्गस्य बहुलं दीर्घ: स्याद्घञन्ते परे न तु मनुष्ये । (The ending vowel of) a उपसर्ग: (ref. 1-4-59) is variously elongated when followed by a term which ends in the affix घञ्, provided that the derived word does not denote a human being.
Note: In the महाभाष्यम् under this सूत्रम् there is a वार्त्तिकम् which reads सादकारयो: कृत्रिमे – When ‘साद’ or ‘कार’ follows, the elongation (prescribed by 6-3-122) should be done only when the derived word denotes something artificial. Hence we have प्रासाद: (palace) and प्राकार: (fence), but प्रसाद: (grace) and प्रकार: (manner.)

Example continued from 3-3-121

प्र साद् + अ
= प्रासाद by the वार्त्तिकम् – सादकारयो: कृत्रिमे (under the सूत्रम् 6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम्)। ‘प्रासाद’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

अमनुष्ये किम्? निषीदत्यस्मिन् पापमिति निषाद: (hunter tribe.)

3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च । Video

वृत्तिः घान्ता निपात्यन्ते । ‘गोचर’, ‘संचर’, ‘वह’, ‘व्रज’, ‘व्यज’, ‘आपण’ and ‘निगम’ are given as ready-made proper nouns ending in the affix ‘घ’ to denote in the masculine gender the instrument or the locus of the action.
Note: The affix ‘घ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-121.

उदाहरणम् – आ समन्तात् पणन्तेऽत्रेत्यापण: derived from the verbal root √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७) with the उपसर्ग: ‘आङ्’।

उदाहरणम् – निगच्छन्त्यनेनेति निगम: derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: ‘नि’।

3-3-122 अध्यायन्यायोद्यावसंहाराश्च । Video

वृत्तिः घञन्ता निपात्यन्ते । ‘अध्याय’, ‘न्याय’, ‘उद्याव’ and ‘संहार’ are given as ready-made proper nouns ending in the affix ‘घञ्’ to denote in the masculine gender the instrument or the locus of the action.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118.
Note: In the काशिका this सूत्रम् is stated as 3-3-122 अध्यायन्यायोद्यावसंहाराधारावायाश्च।

उदाहरणम् – अधीयन्तेऽस्मिन् = अध्याय: derived from the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) with the उपसर्ग: ‘अधि’।

अधि इ + घञ् The affix ‘घञ्’ is implied in the ready-made form ‘अध्याय’ given in 3-3-122
= अधि इ + अ 1-3-3, 1-3-8, 1-3-9
= अधि ऐ + अ 7-2-115
= अधि आय् + अ 6-1-78
= अध्याय 6-1-77. ‘अध्याय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – नियन्त्यनेन = न्याय: derived from the verbal root √इ (इण् गतौ २. ४०) with the उपसर्ग: ‘नि’। Derivation is similar to that of ‘अध्याय’ shown above.

वार्तिकम् (under 3-3-122 अध्यायन्यायोद्यावसंहाराश्च) अवहाराधारावायानामुपसङ्ख्यानम् । Video

The list of words given in the सूत्रम् 3-3-122 should be extended to also include ‘अवहार’, ‘आधार’ and ‘आवाय’।

उदाहरणम् – आध्रियन्तेऽस्मिन्नित्याधारः derived from the verbal root √धृ (धृञ् धारणे १. १०४७) with the उपसर्ग: ‘आङ्’।

आङ् धृ + घञ् The affix ‘घञ्’ is implied in the ready-made form ‘आधार’ given in the वार्तिकम् (under 3-3-122) अवहाराधारावायानामुपसङ्ख्यानम्
= आ धृ + अ 1-3-3, 1-3-8, 1-3-9
= आ धर् + अ 7-3-84, 1-1-51
= आधार 7-2-116. ‘आधार’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् । Video

वृत्तिः एषु दुःखसुखार्थेषूपपदेषु खल् । The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: करणाधिकरणयोरिति निवृत्तम् । The अनुवृत्ति: of करणाधिकरणयो: from 3-3-117 करणाधिकरणयोश्च does not come in to this सूत्रम्।
Note: तयोरेवेति भावे कर्मणि च । As per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘खल्’ – as well as any other affix in the meaning of ‘खल्’ – is only used to denote the action (भावः) or the object (कर्म)। A term ending in the affix खल् used कर्मणि is an adjective whose gender/number is dictated by the term that it qualifies. For example – दुष्करमध्ययनं मया। सुलभा भक्तिर्भवता। दुष्प्रापो योगोऽसंयतात्मना। A term ending in the affix खल् used भावे is always used in the neuter singular. For example – दुरासमिह त्वया।
Note: दुरिति कृच्छ्रार्थे, इतरौ त्वकृच्छ्रार्थे। ‘दुर्’/’दुस्’ is used कृच्छ्रार्थे (in the sense of ‘difficulty’) while the other two ‘ईषत्’ and ‘सु’ are used अकृच्छ्रार्थे (in the sense of ‘ease.’)
Note: ‘कृच्छ्राकृच्छ्रार्थेषु’ इति किम्? ईषत्कार्यम् – A small job. Since there is no sense of ‘difficulty’ or ‘ease’ we cannot use the affix खल् here.

उदाहरणम् – सुखेन लभ्यत इति सुलभ: derived from the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) in composition with ‘सु’। (ref. गीता 8-14)

सु + लभ् + खल् 3-3-126
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= सु + लभ् + अ 1-3-3, 1-3-8, 1-3-9
= सु + लभ

Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘लभ’ using the सूत्रम् 2-2-19. Note: Here ‘सु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43. In the compound, ‘सु’ is placed in the prior position as per 2-2-30.
= सुलभ । ‘सुलभ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – दु:खेन प्राप्यत इति दुष्प्राप: derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) – preceded by the उपसर्ग: ‘प्र’ – in composition with ‘दुर्’/’दुस्’। (ref. गीता 6-36)

दुर्/दुस् + प्र आप् + खल् 3-3-126
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= दुर्/दुस् + प्र आप् + अ 1-3-3, 1-3-8, 1-3-9
= दुर्/दुस् + प्राप 6-1-101

Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘प्राप’ using the सूत्रम् 2-2-19. Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43. In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30. ‘दुर्/दुस् + प्राप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.
= दुर् + प्राप 8-2-66, 1-3-2, 1-3-9
= दु: + प्राप 8-3-15

Example continued under 8-3-41

8-3-41 इदुदुपधस्य चाप्रत्ययस्य । Video

वृत्तिः इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य ष: स्यात्कुप्वो: । When followed by a consonant belonging to क-वर्गः or प-वर्गः, a विसर्गः is replaced by ‘ष्’ provided the विसर्गः belongs to a term which is (i) not an affix and (ii) has ‘इ’ or ‘उ’ as its penultimate letter.
Note: निर्दुर्बहिराविश्चतुर्प्रादुस् । This सूत्रम् applies only in the case of a विसर्ग: which belongs to one of the following terms – ‘दुर्’/’दुस्’, ‘निर्’/’निस्’, ‘बहिस्’, ‘आविस्’, ‘चतुर्’ or ‘प्रादुस्’।

Example continued from 3-3-126

दु: + प्राप
= दुष्प्राप 8-3-41

अप्रत्ययस्य किम्? अग्नि: करोति।

3-3-128 आतो युच् । Video

वृत्तिः ईषद्दुःसुषु दुःखसुखार्थेषूपपदेष्वातो युच् । The affix युच् is used following a verbal root ending (ref. 1-1-72) in ‘आ’ when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: खलोऽपवाद: । The affix ‘युच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’ prescribed by 3-3-126.

उदाहरणम् – सुपानं विषं शङ्करेण । सुखेन पीयत इति सुपानम् । ‘सुपान’ is derived from the verbal root √पा (पा पाने १. १०७४) in composition with ‘सु’।

सु + पा + युच् 3-3-128
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to 3-3-128 from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= सु + पा + यु 1-3-3, 1-3-9
= सु + पा + अन 7-1-1, 1-1-55
= सु + पान 6-1-101

Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘पान’ using the सूत्रम् 2-2-19. Note: Here ‘सु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43. In the compound, ‘सु’ is placed in the prior position as per 2-2-30.
= सुपान । ‘सुपान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.

वार्तिकम् (under 3-3-130 अन्येभ्योऽपि दृश्यते) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः । Video

In the classical language, the affix युच् is used following any one of the verbal roots listed below when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease’ –
(i) √शास् (शासुँ अनुशिष्टौ २. ७०)
(ii) √युध् (युधँ सम्प्रहारे ४. ६९)
(iii) √दृश् (दृशिँर् प्रेक्षणे १. ११४३)
(iv) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(v) √मृष् (मृषँ तितिक्षायाम् ४. ६०)
Note: खलोऽपवाद: । The affix ‘युच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’ prescribed by 3-3-126.

उदाहरणम् – दु:खेन युध्यत इति दुर्योधन: । ‘दुर्योधन’ is derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) in composition with ‘दुर्’/’दुस्’।
Note: √युध् (युधँ सम्प्रहारे ४. ६९) is normally an intransitive verbal root, but it has been treated as being transitive (‘to fight against’) here.

दुर्/दुस् + युध् + युच् By वार्तिकम् (under 3-3-130 अन्येभ्योऽपि दृश्यते) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: into the वार्तिकम् from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92.
= दुर्/दुस् + युध् + यु 1-3-3, 1-3-9
= दुर्/दुस् + युध् + अन 7-1-1, 1-1-55
= दुर्/दुस् + योधन 7-3-86

Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘योधन’ using the सूत्रम् 2-2-19. Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43. In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30. ‘दुर्/दुस् + योधन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46.
= दुर्योधन 8-2-66, 1-3-2, 1-3-9

3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा । Video

वृत्तिः प्रतिषेधार्थयोरलंखल्‍वोरुपपदयोः क्‍त्‍वा स्‍यात् । प्राचां ग्रहणं पूजार्थम् । In the opinion of the Eastern grammarians, the affix ‘क्त्वा’ is used following a verbal root when in combination with अलम्/खलु expressing the sense of prohibition. Note: The mention of the Eastern grammarians is for the sake of showing respect. (Optionality is already available by 3-1-94 वासरूपोऽस्त्रियाम्)।

उदाहरणम् – अलं रुदित्वा । रुदित्वा is derived from the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२). Note: अलं रोदनेन/रुदितेन is also allowed as per 3-1-94.

अलम् + रुद् + क्त्वा 3-4-18
= अलम् + रुद् + त्वा 1-3-8, 1-3-9
= अलम् + रुद् + इट् त्वा 7-2-35, 1-1-46
= अलम् + रुदित्वा 1-3-3, 1-3-9

Example continued under 1-2-18

1-2-18 न क्त्वा सेट् । Video

वृत्तिः सेट् क्‍त्‍वा किन्न स्‍यात् । The affix ‘क्त्वा’ when augmented by इट् is not to be considered as a कित् (marked by the letter ‘क्’)।

Example continued from 3-4-18

अलम् + रुदित्वा As per 1-2-18 the affix ‘इत्वा’ would not be considered a कित्। But 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च makes the affix ‘इत्वा’ necessarily a कित् affix here. This also stops 1-2-26 which would have made the affix ‘क्त्वा’ optionally a कित् affix.
Hence 1-1-5 completely prohibits 7-3-86. ‘रुदित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

We would normally form a compound (by 2-2-19) between अलम् + रुदित्वा, but the compounding is stopped by the नियम-सूत्रम् 2-2-20.

Example continued under 2-2-20

2-2-20 अमैवाव्ययेन । Video

वृत्तिः अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते। A उपपदम् (ref. 3-1-92) may be compounded with a अव्ययम् only if the अव्ययम् ends in the affix ‘अम्’ (for example ‘णमुँल्’ – ref. 3-4-26), provided also that the affix ‘अम्’ is the only affix prescribed by the same rule which prescribes the उपपदम्।

Example continued from 1-2-18

अलम् + रुदित्वा Compounding (by 2-2-19) between अलम् + रुदित्वा is stopped by the नियम-सूत्रम् 2-2-20.
= अलं रुदित्वा 8-3-23

3-4-21 समानकर्तृकयोः पूर्वकाले । Video

वृत्तिः समानकर्तृकयोर्धात्‍वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्‍त्‍वा स्‍यात् । The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: द्वित्‍वमतन्‍त्रम् । The use of the dual number in समानकर्तृकयोः is non-consequential. It does not necessarily mean that the affix ‘क्‍त्‍वा’ applies only when there are exactly two actions. The affix ‘क्‍त्‍वा’ can also be used when there are three or more actions – for example, भुक्‍त्‍वा पीत्‍वा व्रजति।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67) of the action.

उदाहरणम् – भुक्‍त्‍वा is derived from the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७).

भुज् + क्त्वा 3-4-21
= भुज् + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट्’ which would been done by 7-2-35. And 1-1-5 stops 7-3-86.
= भुग् + त्वा 8-2-30
= भुक्‍त्‍वा 8-4-55. ‘भुक्‍त्‍वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

पीत्‍वा is derived from the verbal root √पा (पा पाने १. १०७४).

पा + क्त्वा 3-4-21
= पा + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट्’ which would been done by 7-2-35
= पीत्‍वा 6-4-66. 1-1-5 stops 7-3-84. ‘पीत्‍वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

7-4-43 जहातेश्च क्त्वि । Video

वृत्तिः हि: स्‍यात् । When followed by the affix ‘क्‍त्‍वा’ the verbal root √हा (ओँहाक् त्यागे ३. ९) takes the substitution ‘हि’।

उदाहरणम् – ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि । (गीता 2-33)

हा + क्त्वा 3-4-21
= हा + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट्’ which would been done by 7-2-35.
= हित्वा 7-4-43, 1-1-55. 1-1-5 stops 7-3-84. ‘हित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

7-2-52 वसतिक्षुधोरिट् । Video

वृत्तिः आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात्। When following the verbal root √वस् (वसँ निवासे १. ११६०) or √क्षुध् (क्षुधँ बुभुक्षायाम् ४. ८७) the affix ‘क्त्वा’ as well as ‘निष्ठा’ (ref. 1-1-26 क्तक्तवतू निष्ठा) necessarily takes the augment इट्।

उदाहरणम् – प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ (गीता 6-41) उषित्वा is derived from the verbal root √वस् (वसँ निवासे १. ११६०).

वस् + क्त्वा 3-4-21
= वस् + त्वा 1-3-8, 1-3-9
= वस् + इट् त्वा 7-2-52, 1-1-46. Note: In the absence of 7-2-52, the augment ‘इट्’ would not have been possible here because 7-2-10 would prohibit 7-2-35.
= वस् + इत्वा 1-3-3, 1-3-9. Now 1-2-18 removes the कित् property of the affix ‘इत्वा’ but the special सूत्रम् 1-2-7 comes in to force.

Example continued under 1-2-7

1-2-7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा । Video

वृत्तिः एभ्य: सेट् क्त्वा कित् । The affix ‘क्त्वा’ – even when augmented by ‘इट्’ – retains the property of being a कित् (having the letter ‘क्’ as a इत्) when it follows the verbal root √मृड् (मृडँ सुखने ६. ५३, मृडँ (क्षोदे) सुखे च ९. ५२), √मृद् (मृदँ क्षोदे ९. ५१), √गुध् (गुधँ परिवेष्टने ४. १४, गुधँ रोषे ९. ५३), √कुष् (कुषँ निष्कर्षे ९. ५४), √क्लिश् (क्लिशँ उपतापे ४. ५७, क्लिशूँ विबाधने ९. ५८), √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √वस् (वसँ निवासे १. ११६०).
Note: In the absence of this सूत्रम् –
(i) in the case of √मृड्, √मृद्, √वद् and √वस्1-2-18 would have removed the कित् property of the affix ‘क्त्वा’
(ii) in the case of √गुध्, √कुष् and √क्लिश्1-2-26 would have optionally removed the कित् property of the affix ‘क्त्वा’।

Example continued from 7-2-52

वस् + इत्वा 1-2-7 allows the affix ‘इत्वा’ to retain its कित् status in spite of 1-2-18. This allows 6-1-15 to apply in the next step.
= व् अ स् + इत्वा = उ अ स् + इत्वा 6-1-15, 1-1-45
= उसित्वा 6-1-108
= उषित्वा 8-3-60. ‘उषित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ । Video

वृत्तिः अव्‍ययपूर्वपदेऽनञ्समासे क्‍त्‍वो ल्‍यबादेशः स्‍यात् । When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6).
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93) and आर्धधातुकम् (by 3-4-114.)
Note: अनञ् किम्? अकृत्‍वा।

उदाहरणम् – दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत्‌ ॥ (गीता 1-2) उपसंगम्य is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) preceded by the उपसर्ग: ‘उप’ and ‘सम्’।

गम् + क्त्वा 3-4-21
‘गम् + क्त्वा’ is compounded with ‘उप’ and ‘सम्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
उप + सम् + गम् + क्त्वा 2-2-18
= उप + सम् + गम् + ल्यप् 7-1-37, 1-1-55
= उप + सम् + गम् + य 1-3-3, 1-3-8, 1-3-9

Example continued under 6-4-38

6-4-38 वा ल्यपि । Video

वृत्तिः अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्‍याल् ल्यपि । When followed by the affix ल्यप्, there is an optional elision of the final nasal consonant of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and the verbal roots** belonging to the तनादि-गणः।

Note: * सिद्धान्त-कौमुदी says – ‘यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।’ The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
√यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

**The following eight roots belonging to तनादि-गणः are subject to this rule:
√तन् (तनुँ विस्तारे ८. १), √क्षण् (क्षणुँ हिंसायाम् ८. ३), √क्षिण् (क्षिणुँ [हिंसायाम्] च ८. ४), √ऋण् (ऋणुँ गतौ ८. ५), √तृण् (तृणुँ अदने ८. ६), √घृण् (घृणुँ दीप्तौ ८. ७), √वन् (वनुँ याचने ८. ८) and √मन् (मनुँ अवबोधने ८. ९)।

Note: सिद्धान्त-कौमुदी says – व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम् । The elision (prescribed by 6-4-38) is optional in the case of the verbal roots which end in the letter ‘म्’ and have अनुदात्त-स्वरः in the धातु-पाठः। In the remaining cases the elision is invariable (not optional.)

Example continued from 7-1-37

लोपाभावपक्षे – In the case where the letter ‘म्’ is not elided –

उप + सम् + गम् + य
= उपसंगम्य 8-3-23
= उपसंगम्य/उपसङ्गम्य 8-4-59. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93). Hence ‘उपसंगम्य/उपसङ्गम्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

लोपपक्षे – In the case where the letter ‘म्’ is elided –

उप + सम् + गम् + य
= उप + सम् + ग + य 6-4-38
= उप + सम् + ग तुँक् + य 6-1-71, 1-1-46
= उप + सम् + गत्य 1-3-2, 1-3-3, 1-3-9
= उपसंगत्य 8-3-23
= उपसंगत्य/उपसङ्गत्य 8-4-59. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘उपसंगत्य/उपसङ्गत्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

उदाहरणम् – निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ (गीता 1-36) निहत्य is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) preceded by the उपसर्ग: ‘नि’। As per ‘नान्तानिटां वनादीनां च नित्यम्’ there is no optional form here. The derivation of निहत्य is similar to that of उपसंगत्य/उपसङ्गत्य shown above.

6-4-69 न ल्यपि । Video

वृत्तिः ल्यपि परे घुमास्थादेरीत्वं न । The letter ‘आ’ of the verbal roots listed in 6-4-66 घुमास्थागापाजहातिसां हलि does not get the letter ‘ई’ as a replacement, when followed by the affix ‘ल्यप्’।

उदाहरणम् – तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्‌ । (गीता 11-44) प्रणिधाय is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्ग: ‘प्र’ and ‘नि’।

धा + क्त्वा 3-4-21
‘धा + क्त्वा’ is compounded with ‘प्र’ and ‘नि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
प्र + नि + धा + क्त्वा 2-2-18
= प्र + नि + धा + ल्यप् 7-1-37, 1-1-55
= प्र + नि + धा + य 1-3-3, 1-3-8, 1-3-9. Note: 6-4-69 prevents 6-4-66 from applying here.

Example continued under 8-4-17

8-4-17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । Video

वृत्तिः उपसर्गस्‍थान्निमित्तात्‍परस्‍य नेर्नस्‍य णो गदादिषु परेषु । The letter ‘न्’ of the उपसर्ग: ‘नि’ gets the letter ‘ण्’ as a replacement when the following two conditions are satisfied –
(i) ‘नि’ is preceded by a उपसर्गः that has the निमित्तम् (cause – रेफः, षकारः) to bring about णत्वम् and
(ii) ‘नि’ is followed by the verbal root √गद् (गदँ व्यक्तायां वाचि १.५४) or √नद् (णदँ अव्यक्ते शब्दे १. ५६) or √पत् (पतॢँ गतौ १. ९७९) or √पद् (पदँ गतौ ४. ६५) or any verbal root having the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) or √मा (मेङ् प्रणिदाने १. १११६, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७) or √सो (षो अन्तकर्मणि ४. ४२) or √हन् (हनँ हिंसागत्योः २. २) or √या (या प्रापणे २. ४४) or √वा (वा गतिगन्धनयोः २. ४५) or √द्रा (द्रा कुत्सायां गतौ २. ४९) or √प्सा (प्सा भक्षणे २. ५) or √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८) or √वह् (वहँ प्रापणे १. ११५९) or √शम् (शमुँ उपशमे ४. ९८) or √चि (चिञ् चयने ५. ५) or √दिह् (दिहँ उपचये २. ५).

Example continued from 6-4-69

प्र + नि + धा + य
= प्रणिधाय 8-4-17. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘प्रणिधाय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

6-4-56 ल्यपि लघुपूर्वात्‌ । Video

वृत्तिः लघुपूर्वात् परस्य णेरयादेश: स्यात् ल्यपि । The affix ‘णि’ is substituted by ‘अय्’ when the following two conditions are satisfied –
(i) ‘णि’ is preceded by a letter which itself is preceded by a vowel having the designation ‘लघु’ (ref. 1-4-10 ह्रस्वं लघु) and
(ii) ‘णि’ is followed by the affix ‘ल्यप्’।

उदाहरणम् – प्रणमय्य । प्रणमय्य is derived from a causative form of the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) preceded by the उपसर्ग: ‘प्र’।

नम् + णिच् 3-1-26
= नाम् + णिच् 7-2-116
= नम् + णिच् 6-4-92. Note: √नम् is a मित् (considered to have the letter ‘म्’ as a marker) as per the गण-सूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च।
= नम् + इ 1-3-3, 1-3-7, 1-3-9
= नमि । ‘नमि’ gets धातु-सञ्ज्ञा by 3-1-32

नमि + क्त्वा 3-4-21
‘नमि + क्त्वा’ is compounded with ‘प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
प्र + नमि + क्त्वा 2-2-18
= प्र + नमि + ल्यप् 7-1-37, 1-1-55
= प्र + नमि + य 1-3-3, 1-3-8, 1-3-9
= प्र + नमय् + य 6-4-56
= प्रणमय्य 8-4-14. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘प्रणमय्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

6-1-86 षत्वतुकोरसिद्धः । Video

वृत्तिः षत्वे तुकि च कर्तव्ये, एकादेशशास्त्रमसिद्धं स्यात् । When the substitution ‘ष्’ or the augment ‘तुँक्’ is to be performed, a single replacement (in place of the preceding and following letter) is treated as if it has not occurred.

उदाहरणम् – कोऽसिचत् । Note: असिचत् is derived from the verbal root √सिच् (षिचँ क्षरणे ६. १७०). The विवक्षा is लुँङ्, प्रथम-पुरुष:, एकवचनम्। The सूत्रम् 3-1-53 लिपिसिचिह्वश्च prescribes the substitution ‘अङ्’ in place of ‘च्लि’।

कस् + असिचत्
= करुँ + असिचत् 8-2-66
= क उ + असिचत् 6-1-113
= को + असिचत् 6-1-87
= कोऽसिचत् 6-1-109. As per 6-1-85, we may treat कोऽसिचत् as क् ओसिचत् and hence 8-3-59 would apply here. But now 6-1-86 intervenes and says that when it comes to a possible substitution by the letter ‘ष्’, the single substitute ‘ओ’ (in place of ‘ओ + अ’) is to be treated as if it has not occurred. Thus 8-3-59 still sees को + असिचत् and the substitution by the letter ‘ष्’ cannot take place.

उदाहरणम् – गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्‌ । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ (गीता 14-20) अतीत्य is derived from the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्ग: ‘अति’।

इ + क्त्वा 3-4-21
‘इ + क्त्वा’ is compounded with ‘अति’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
अति + इ + क्त्वा 2-2-18
= अति + इ + ल्यप् 7-1-37, 1-1-55
= अति + इ + य 1-3-3, 1-3-8, 1-3-9. Note: 1-1-5 prevents 7-3-84 from applying.
= अती + य 6-1-101. Since the affix ‘य’ is no longer preceded by a short vowel, 6-1-71 would not apply here. But now 6-1-86 intervenes and says that when it comes to a possible addition of the augment ‘तुँक्’, the single substitute ‘ई’ (in place of ‘इ + इ’) is to be treated as if it has not occurred. Thus 6-1-71 still sees अति + इ + य and the addition of the augment ‘तुँक्’ does take place.
= अती तुँक् + य 6-1-71, 1-1-46
= अतीत्य 1-3-2, 1-3-3, 1-3-9. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘अतीत्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

3-4-22 आभीक्ष्ण्ये णमुल् च । Video

वृत्तिः आभीक्ष्ण्ये द्योत्‍ये समानकर्तृकयोर्धात्‍वर्थयोः पूर्वकाले विद्यमानाद्धातोर्णमुल् स्‍यात् क्‍त्‍वा च । To denote repetition of action, the affix ‘णमुँल्’ or ‘क्‍त्‍वा’ may be used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. Note: The अनुवृत्ति: of the entire prior सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले comes down into this सूत्रम् 3-4-22.

उदाहरणम् – भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ (गीता 8-19) भूत्वा is derived from the verbal root √भू (भू सत्तायाम् १. १).

भू + क्त्वा 3-4-22
= भूत्वा 1-3-8, 1-3-9. Note: 7-2-11 stops the augment ‘इट्’ which would have been done by 7-2-35. 1-1-5 prevents 7-3-84 from applying. ‘भूत्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

णमुँल्-पक्षे In the case where the affix ‘णमुँल्’ is used –
भू + णमुँल् 3-4-22
= भू + अम् 1-3-2, 1-3-3, 1-3-7, 1-3-9
= भौ + अम् 7-2-115
= भावम् 6-1-78. ‘भावम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-39.

Examples continued under 8-1-4

8-1-4 नित्यवीप्सयोः । Video

वृत्तिः आभीक्ष्ण्ये वीप्‍सायां च द्योत्‍ये पदस्‍य द्वित्‍वं स्‍यात् । To express repetition of an action or pervasion of a thing by a property or action, a पदम् (ref. 1-4-14) is duplicated.

Note: आभीक्ष्ण्यं तिङन्‍तेष्‍वव्‍ययसंज्ञककृदन्‍तेषु च । आभीक्ष्ण्यम् (repetition of action) can only apply to words ending in तिङ् affixes as well as words ending in कृत् affixes having the designation अव्ययम्।

उदाहरणम् (आभीक्ष्ण्यम् – तिङन्‍तेषु) – जल्पति जल्पति Someone prattles repeatedly.

उदाहरणम् (आभीक्ष्ण्यम् – अव्‍ययसंज्ञककृदन्‍तेषु) –

Examples continued from 3-4-22

Since repetition of action is to be expressed, the पदम् ‘भूत्वा’ is duplicated –
भूत्वा भूत्वा प्रलीयते 8-1-4

णमुँल्-पक्षे In the case where the affix ‘णमुँल्’ is used –
भावम् भावम् प्रलीयते 8-1-4
= भावं भावं प्रलीयते 8-3-23

Note: The affix ‘णमुँल्’ or ‘क्‍त्‍वा’ is capable of expressing repetition of action only after duplication (by 8-1-4).

Note: व्याप्तुमिच्छा = वीप्सा (ref. 7-4-55 आप्ज्ञप्यृधामीत्‌, 7-4-58 अत्र लोपोऽभ्यासस्य)।
सुप्सु वीप्सा । वीप्सा (pervasion of a thing by a property or action) can only apply to words ending in सुँप् affixes.

उदाहरणम् (वीप्सा) –

ग्रामो ग्रामो रमणीय: Village after village (= every village) is delightful.

वृक्षं वृक्षं सिञ्चति (Someone) waters tree after tree (= every tree.)

3-4-53 द्वितीयायां च । Video

वृत्तिः परीप्सायामित्येव । To express haste, the affix ‘णमुँल्’ may be used following a verbal root when in conjunction with a पदम् which ends in the accusative case. Note: Here परीप्सा means त्वरा (haste.)

उदाहरणम् – विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ (गीता 2-59) ‘वर्जम्’ is derived from the verbal root √वृज् (वृजीँ वर्जने १०. ३४४).

वृज् + णिच् 3-1-25
= वृज् + इ 1-3-3, 1-3-7, 1-3-9
= वर्ज् + इ 7-3-86, 1-1-51
= वर्जि । ‘वर्जि’ gets धातु-सञ्ज्ञा by 3-1-32.

रस + अम् + वर्जि + णमुँल् 3-4-53. Note: The पदमञ्जरी commentary says – परीप्सायामिति प्रायिकम् meaning that the condition परीप्सायाम् (to express haste) is not strictly required to use the सूत्रम् 3-4-53. This is inferred from the fact that पाणिनि: himself has used 3-4-53 in deriving the word एकवर्जम् (in the सूत्रम् 6-1-158 अनुदात्तं पदमेकवर्जम्) even though ‘haste’ is not apparent. Similarly here in the word रसवर्जम्, 3-4-53 has been used even though the condition of परीप्सायाम् is not strictly satisfied.
= रस अम् + वर्जि + अम् 1-3-2, 1-3-3, 1-3-7, 1-3-9
= रस अम् + वर्ज् + अम् 6-4-51
= रस अम् + वर्जम्

Compounding between ‘रस अम्’ and ‘वर्जम्’ would have been compulsory as per 2-2-19 उपपदमतिङ् (with the permission of 2-2-20 अमैवाव्ययेन), but the next सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ makes the compounding optional.

Example continued under 2-2-21

2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ । Video

वृत्तिः3-4-47 उपदंशस्तृतीयायाम्” इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । The उपपदानि (ref. 3-1-92) mentioned in 3-4-47 उपदंशस्तृतीयायाम् etc (up to 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु) compound optionally with a अव्ययम् provided the अव्ययम् ends in the affix ‘अम्’।
Note: काशिका – उभयत्रविभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा “3-4-47 उपदंशस्तृतीयायाम्” इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा “3-4-59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ” इति। The सूत्रम् 2-2-21 prescribes optional compounding in both of the following cases –
(i) प्राप्ते – where the affix ‘अम्’ is the only affix prescribed by the same rule (for e.g. 3-4-47) which prescribes the उपपदम् and hence (compulsory) compounding would otherwise be prescribed by 2-2-19 (with the permission of 2-2-20)
(ii) अप्राप्ते – where the affix ‘अम्’ is prescribed along with another affix by the same rule (for e.g. 3-4-59) which prescribes the उपपदम् and hence compounding would otherwise be prohibited by 2-2-20

Example continued from 1-2-18

समास-पक्षे –

We form the compound between ‘रस अम्’ (which is the उपपदम्) and ‘वर्जम्’ using the सूत्रम् 2-2-19. Note: Here ‘रस अम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, ‘रस अम्’ is placed in the prior position as per 2-2-30
‘रस अम् + वर्जम्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= रसवर्जम् 2-4-71. ‘रसवर्जम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39.

समासाभाव-पक्षे –

रस अम् + वर्जम्
= रसम् + वर्जम् 6-1-107
= रसं वर्जम् 8-3-23

तत्त्वबोधिनी – अमेत्यनुवर्तत इत्याह – अमन्तेनेति। तेनेह न – पर्याप्तो भोक्तुम्। ‘पर्याप्तिवचनेषु -‘ इति तुमुन्।


Leave a comment

Your email address will not be published.

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics