Home » Example for the day » भास्करः mNs

भास्करः mNs

Today we will look at the form भास्करः mNs from श्रीमद्भागवतम् 10.70.15.

गृहीत्वा पाणिना पाणी सारथेस्तमथारुहत् । सात्यक्युद्धवसंयुक्तः पूर्वाद्रिमिव भास्करः ।। १०-७०-१५ ।।
ईक्षितोऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः । कृच्छ्राद्विसृष्टो निरगाज्जातहासो हरन्मनः ।। १०-७०-१६ ।।
सुधर्माख्यां सभां सर्वैर्वृष्णिभिः परिवारितः । प्राविशद्यन्निविष्टानां न सन्त्यङ्ग षडूर्मयः ।। १०-७०-१७ ।।

श्रीधर-स्वामि-टीका
पाणी कृताञ्जली गृहीत्वा ।। १५ ।। सव्रीडप्रेमवीक्षितैरीक्षितः क्षणं स्थितस्ताभिरेव वीक्षितैः कृच्छ्राद्विसृष्टो निरगादिति ।। १६ ।। एवं सर्वगृहेभ्यः पृथक्पृथङ्निर्गत्यानन्तरमेक एव सन्सुधर्मां प्राविशत्यन्निविष्टानां यत्र प्रविष्टानाम् ।। १७ ।।

Gita Press translation – Holding the charioteer’s hands in His own hand, Śrī Kṛṣṇa would then (proceed to) mount the chariot accompanied by Sātyaki and Uddhava, even as the sun ascends the eastern hills (15). Watched with bashful and affectionate glances by the ladies of the gynaeceum and reluctantly permitted by them to go, the Lord would smile at them (for a moment) and, thus captivating their heart, would sally forth (to the Council Hall) (16). Parīkṣit, surrounded by all the Yadus, Śrī Kṛṣṇa would (then) enter the Hall bearing the name of Sudharmā, the inmates of which would not experience (for the time being) the six waves of existence (viz., hunger and thirst, grief and delusion, old age and death) (17).

भासं करोतीति भास्करः ।

“कर” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे, # ८. १०).

The (compound) प्रातिपदिकम् “भास्कर” is derived as follows:

(1) भास् + ङस् + कृ + ट । By 3-2-21 दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु – The affix ‘ट’ may employed after the verbal root √कृ (डुकृञ् करणे, # ८. १०) when in composition with one of the following – ‘दिवा’ “by day”, ‘विभा’ “light”, ‘निशा’ “night”, ‘प्रभा’ “splendor”, ‘भास्’ “light”, ‘कार’ “work”, ‘अन्त’ “end”, ‘अनन्त’ “endless”, ‘आदि’ “beginning”, ‘बहु’ “much”, ‘नान्दी’ “benediction”, ‘किम्’ “what”, ‘लिपि’ “writing”, ‘लिबि’ “writing”, ‘बलि’ “oblation”, ‘भक्ति’ “devotion”, ‘कर्तृ’ “agent”, ‘चित्र’ “painting”, ‘क्षेत्र’ “field”, words denoting numerals, ‘जङ्घा’ “thigh”, ‘बाहु’ “hand”, ‘अहर्’ “day”, ‘यत्’ “what”, ‘तत्’ “that”, ‘धनुस्’ “bow” and ‘अरुस्’ “wound”.

Note: In the सूत्रम् 3-2-21 the term दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु ends in the seventh (locative) case. Hence “भास् + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) भास् + ङस् + कृ + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) भास् + ङस् + कर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

= भास् + ङस् + कर

We form a compound between “भास् + ङस्” (which is the उपपदम्) and “कर” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “भास् + ङस्”) invariably compounds with a syntactically related term (in this case “कर”) as long as the compound does not end in a तिङ् affix.

In the compound, “भास् + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “भास् + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“भास् + ङस् + कर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

(4) भास् + कर । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= भास्कर । See questions 2 and 3 and also advanced question.

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) भास्कर + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) भास्कर + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) भास्करः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which verse of the गीता has the प्रातिपदिकम् “भास्” been used twice?

2. Why doesn’t 8-2-66 ससजुषो रुः apply after step 4? The काशिका gives the following reasoning – सकारस्य निपातनाद् विसर्जनीयजिह्वामूलीयौ न भवतः। Please explain.

3. Could we have used 8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य for the सकारादेश: in भास्करः? In answer to this the धातुवृत्ति: says – ‘8-3-46 अतः कृकमि..’ इति सत्वं तपरनिर्देशान्न प्राप्नोति। Please explain.

4. The verbal root √इ (इण् गतौ २. ४०) has been used in which तिङन्तं पदम् in the verses?

5. Why is आरुहत् a आर्ष-प्रयोग:? What would be the grammatically correct form?

6. How would you say this in Sanskrit?
“The Sun has infinite rays.” Paraphrase to “Infinite rays of the Sun exist.” Use the adjective प्रातिपदिकम् “अनन्त” for “infinite (endless.)”

Advanced question:

1. Commenting on the सकार: in भास्करः, the सिद्धान्त-कौमुदी says – कस्कादित्वात्स:। Please explain. Hint: The reference is to the सूत्रम् 8-3-48 कस्कादिषु च। (We have not studied this सूत्रम् in the class.)

Easy questions:

1. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verses?

2. Which सूत्रम् is used for the substitution “ना” in the form पाणिना?


1 Comment

  1. 1. In which verse of the गीता has the प्रातिपदिकम् “भास्” been used twice?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् “भास्” has been used in the following verse in the forms भाः and भासः।
    दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
    यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ।। 11-12 ।।

    भाः – The विवक्षा is प्रथमा-एकवचनम्।
    भास् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = भास् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = भास् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् “भास्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = भाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    भासः – The विवक्षा is षष्ठी-एकवचनम्।
    भास् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = भास् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: in “ङस्” from getting इत्-सञ्ज्ञा।
    = भासः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Why doesn’t 8-2-66 ससजुषो रुः apply after step 4? The काशिका gives the following reasoning – सकारस्य निपातनाद् विसर्जनीयजिह्वामूलीयौ न भवतः। Please explain.
    Answer: निपातनम् means a word given, as it appears, without trying for its derivation, in authoritative works of ancient grammarians especially पाणिनि:। This implies that some technical difficulties in the formation of a word are not sometimes taken into consideration, the word given by पाणिनि: being the correct one.
    In the सूत्रम् 3-2-21 दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु, the सकार: in ‘भास्’ has been left as a सकार: by पाणिनिः। By this we understand that he wanted the सकारः to remain as-is without becoming विसर्गः (by sequentially applying 8-2-66 ससजुषो रुः followed by 8-3-15 खरवसानयोर्विसर्जनीयः) or converting the विसर्गः (as obtained before) into जिह्वामूलीयः by 8-3-37 कुप्वोः ≍क≍पौ च। This is what is meant by सकारस्य निपातनाद् विसर्जनीयजिह्वामूलीयौ न भवतः।
    Hence we don’t apply 8-2-66 ससजुषो रुः after step 4 in the example. Note: See answer to advanced question for an alternate explanation for why the सकार: in भास्कर: stays as a सकार:।

    3. Could we have used 8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य for the सकारादेश: in भास्करः? In answer to this the धातुवृत्ति: says – ‘8-3-46 अतः कृकमि..’ इति सत्वं तपरनिर्देशान्न प्राप्नोति। Please explain.
    Answer: As per 8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य – In a compound, a विसर्ग: always takes सकार: as a substitute if the following conditions are satisfied:
    (i) the विसर्ग: is preceded by a अकार:
    (ii) the विसर्ग: does not belong to a अव्ययम्
    (iii) the विसर्ग: is followed by one of the following – √कृ (डुकृञ् करणे, # ८. १०), √कम् (कमुँ कान्तौ, # १. ५११), ‘कंस’, ‘कुम्भ’, ‘पात्र’, ‘कुशा’ or ‘कर्णी’।

    तपरनिर्देशः refers to the term ‘अत:’ (which is पञ्चमी-एकवचनम् of ‘अत्’) used in 8-3-46. As per 1-1-70 तपरस्तत्कालस्य, ‘अत्’ refers to a ह्रस्व: (अकार:) only and not a दीर्घ: (आकार:)। In ‘भास्’, the सकारः follows a दीर्घ: (आकार:) and hence 8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य cannot be applied. This is what is meant by ‘8-3-46 अतः कृकमि..’ इति सत्वं तपरनिर्देशान्न प्राप्नोति।

    4. The verbal root √इ (इण् गतौ २. ४०) has been used in which तिङन्तं पदम् in the verses?
    Answer:The verbal root √इ (इण् गतौ २. ४०) has been used in the form निरगात्।

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    गा + लुँङ् । By 3-2-110 लुङ्। By 2-4-45 इणो गा लुङि – When the intention is to add the affix ‘लुँङ्’, there is a substitution of ‘गा’ in the place of √इ (इण् गतौ २. ४०).
    = गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = गा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गा + त् । By 3-4-100 इतश्‍च।
    = गा + च्लि + त् । By 3-1-43 च्लि लुङि।
    = गा + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = गा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १).
    Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
    = अट् गा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अगात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “निर्/निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    निर्/निस् + अगात्
    = निर्/निरुँ + अगात् । By 8-2-66 ससजुषो रुः।
    = निरगात् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।

    5. Why is आरुहत् a आर्ष-प्रयोग:? What would be the grammatically correct form?
    Answer: The form आरुहत् is a आर्ष-प्रयोग: because the affix ‘च्लि’ has irregularly taken the substitution ‘अङ्’। The verbal root is √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५). The derivation of आरुहत् would be as follows:

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    रुह् + लुँङ् । By 3-2-110 लुङ्।
    = रुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = रुह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुह् + त् । By 3-4-100 इतश्च।
    = रुह् + च्लि + त् । By 3-1-43 च्लि लुङि। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “च्लि”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = रुह् + अङ् + त् । The सूत्रम् 3-1-45 शल इगुपधादनिटः क्सः should have applied here to replace ‘च्लि’ by ‘क्स’। Instead ‘च्लि’ has been replaced by ‘अङ्’ irregularly.
    = रुह् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = अट् रुहत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अरुहत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + अरुहत् = आ + अरुहत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आरुहत् । By 6-1-101 अकः सवर्णे दीर्घः।

    The grammatically correct form would be आरुक्षत्। The derivation of आरुक्षत् is as follows:

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    रुह् + लुँङ् । By 3-2-110 लुङ्।
    = रुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = रुह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुह् + त् । By 3-4-100 इतश्च।
    = रुह् + च्लि + त् । By 3-1-43 च्लि लुङि। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “च्लि”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = रुह् + क्स + त् । By 3-1-45 शल इगुपधादनिटः क्सः – The affix “च्लि” when without the augment “इट्” takes the substitute “क्स” when following a verbal root which ends in a शल् letter (“श्”, “ष्”, “स्”, “ह्”) and has a penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”).
    = रुह् + स + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: Since “क्स” is a कित्-प्रत्ययः, 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = रुढ् + स + त् । By 8-2-31 हो ढः।
    = रुक् + स + त् । By 8-2-41 षढोः कः सि।
    = रुक् + ष + त् = रुक्षत् । By 8-3-59 आदेशप्रत्यययोः।
    = अट् रुक्षत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अरुक्षत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + अरुक्षत् = आ + अरुक्षत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आरुक्षत् । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “The Sun has infinite rays.” Paraphrase to “Infinite rays of the Sun exist.” Use the adjective प्रातिपदिकम् “अनन्त” for “infinite (endless.)”
    Answer: भास्करस्य अनन्ताः किरणाः सन्ति = भास्करस्यानन्ताः किरणाः सन्ति।
    – अथवा –
    भास्करस्य अनन्ताः अंशवः सन्ति = भास्करस्यानन्ता अंशवः सन्ति।

    Advanced question:

    1. Commenting on the सकार: in भास्करः, the सिद्धान्त-कौमुदी says – कस्कादित्वात्स:। Please explain. Hint: The reference is to the सूत्रम् 8-3-48 कस्कादिषु च। (We have not studied this सूत्रम् in the class.)
    Answer: The वृत्ति: of the सूत्रम् 8-3-48 कस्कादिषु च in the सिद्धान्त-कौमुदी is as follows – एष्‍विण उत्तरस्‍य विसर्गस्‍य षोऽन्‍यस्‍य तु सः। ≍क≍पयोरपवाद:। In the terms listed in the कस्कादि-गण: if the विसर्ग: (which is followed by a letter of the कवर्ग: or पवर्ग:) is preceded by a letter of the इण् प्रत्याहार: then it is replaced by a षकार:, otherwise it is replaced by a सकार:। 8-3-48 is a अपवाद: (exception) to 8-3-37 कुप्वोः ≍क≍पौ च। The सिद्धान्त-कौमुदी further says आकृतिगणोऽयम्। The कस्कादि-गणः is a आकृतिगणः – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations.
    According to the सिद्धान्त-कौमुदी, ‘भास्कर’ belongs to the कस्कादि-गणः। So now, after step 4 in our example, the following steps would be –
    भास् + कर
    = भा: + कर । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।
    = भास्कर । By 8-3-48 कस्कादिषु च।

    So this is another way of justifying the सकार: in the form ‘भास्कर’ without resorting to the निपातनम् argument given in the काशिका (see answer to question 2 above.)

    Easy questions:

    1. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verses?
    Answer: The सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः has been used in the form पाणी (पुंलिङ्ग-प्रातिपदिकम् “पाणि”, द्वितीया-द्विवचनम्)।
    पाणि + औट् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = पाणि + औ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पाणी । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

    2. Which सूत्रम् is used for the substitution “ना” in the form पाणिना?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is used for the substitution “ना” in the form पाणिना (पुंलिङ्ग-प्रातिदिकम् “पाणि”, तृतीया-एकवचनम्)।

    पाणि + टा । By 4-1-2 स्वौजसमौट्छष्टा………। “पाणि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = पाणि + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पाणिना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics