Home » Example for the day » स्थाप्यः mNs

स्थाप्यः mNs

Today we will look at the form स्थाप्यः mNs from श्रीमद्वाल्मीकि-रामायणम् 2.52.32.

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय । आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ २-५२-३२ ॥
भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च । अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ॥ २-५२-३३ ॥
भरतश्चापि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ २-५२-३४ ॥

Gita Press translation – Also submit to the emperor (my father,) ‘(Pray) get Bharata soon. And when returned (from his maternal uncle’s,) Bharata should be installed in the office intended for him by Your Majesty (32). When you have (met and) embraced Bharata and installed in the office of Prince Regent, the agony caused by the remorse felt by you in our account will no longer (be able to) overpower you.’ (33) Bharata too should be exhorted in the following words: – ‘You should behave towards all your mothers without distinction in the same way as you do towards the king (your father.)’ (34)

“स्थाप्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from a causative form of the verbal root √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

(1) स्था + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “स्था”।

(4) स्था प् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)

“स्थापि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(5) स्थापि + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel.
Note: The affix ‘यत्’ has the designation ‘कृत्य’ since the सूत्रम् 3-1-97 अचो यत्‌ occurs in the अधिकारः of 3-1-95 कृत्याः प्राङ् ण्वुलः। Hence as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः, it is used only to denote the action (भावः) or the object (कर्म)

(6) स्थापि + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(7) स्थाप्य । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

“स्थाप्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(8) स्थाप्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) स्थाप्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(10) स्थाप्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the गीता where has the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) been used with the affix ‘णिच्’ in a तिङन्तं पदम्?

2. What would be the non-causative प्रातिपदिकम् derived by adding the affix ‘यत्’ directly to the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)?

3. Can you spot an augment ‘सीयुट्’ in the verses?

4. In the verses can you spot a तिङन्तं पदम् in which the affix ‘हि’ has been elided?

5. How would you say this in Sanskrit?
Arjuna said to Śrī Kṛṣṇa “You ought to place my chariot between the two armies.” Paraphrase “You ought to place my chariot” to “my chariot ought to be placed by you.”

6. How would you say this in Sanskrit?
“I don’t think we should stay here.” Paraphrase this to “I think the action of staying here should not be done by us.”

Easy Questions:

1. Where has the सूत्रम् 3-4-80 थासस्से been used in the verses?

2. What is the alternate form for राजनि?


1 Comment

  1. 1. In the गीता where has the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) been used with the affix ‘णिच्’ in a तिङन्तं पदम्?
    Answer: The verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) has been used with the affix “णिच्” in the form स्थापय derived from √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).
    हृषीकेशं तदा वाक्यमिदमाह महीपते ।
    अर्जुन उवाच
    सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 1-21 ॥

    The विवक्षा is लोँट्, मध्यम-पुरुषः, कर्तरि प्रयोगः (हेतुमति), एकवचनम्।
    The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।
    स्था + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
    = स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ – the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम्।
    = स्थाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
    = स्थापि । “स्थापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    स्थापि + लोँट् । By 3-2-123 लोट् च ।
    = स्थापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापि + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्थापि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्थापि + हि । By 3-4-87 सेर्ह्यपिच्च।
    = स्थापि + शप् + हि । By 3-1-68 कर्तरि शप्।
    = स्थापि + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = स्थापे + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्थापय + हि । By 6-1-78 एचोऽयवायावः।
    = स्थापय । By 6-4-105 अतो हेः।

    2. What would be the non-causative प्रातिपदिकम् derived by adding the affix ‘यत्’ directly to the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)?
    Answer: The non-causative प्रातिपदिकम् would be “स्थेय”।

    स्था + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel.
    Note: The affix ‘यत्’ has the designation ‘कृत्य’ since the सूत्रम् 3-1-97 अचो यत्‌ occurs in the अधिकारः of 3-1-95 कृत्याः प्राङ् ण्वुलः। Hence as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः, it is used only to denote the action (भावः) or the object (कर्म)।
    = स्था + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 7-3-84 to apply below.
    = स्थी + य । By 6-4-65 ईद्यति।
    = स्थे + य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    “स्थेय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: Since the verbal √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) is intransitive, the प्रातिपदिकम् “स्थेय” can be used only to denote the action (भावः)। Hence the विवक्षा is always नपुंसकलिङ्गे प्रथमा-एकवचनम्। The declined form is स्थेयम्।

    3. Can you spot an augment ‘सीयुट्’ in the verses?
    Answer: An augment ‘सीयुट्’ can be seen in the form वर्तेथाः derived from √वृत् (वृतुँ वर्तने, धातु-पाठः १. ८६२).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    वृत् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृत् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = वृत् + सीयुट् थास् । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the “सीयुट्”-आगमः at the beginning of “थास्”-प्रत्ययः।
    = वृत् + सीय् थास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = वृत् + शप् + सीय् थास् । By 3-1-68 कर्तरि शप्।
    = वृत् + अ + सीय् थास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वर् त् + अ + सीय् थास् । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = वर् त् + अ + ई य् थास् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = वर् त् + अ + ई थास् । By 6-1-66 लोपो व्योर्वलि।
    = वर्तेथास् । गुणादेशः by 6-1-87 आद्गुणः।
    = वर्तेथाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. In the verses can you spot a तिङन्तं पदम् in which the affix ‘हि’ has been elided?
    Answer: The affix ‘हि’ has been elided in the form आनय derived from √नी (भ्वादि-गणः, णीञ् प्रापणे धातु-पाठः #१. १०४९).
    The beginning णकार: of the धातु: is replaced by a नकार: as per 6-1-65 णो नः ।

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    नी + लोँट् । By 3-3-162 लोट् च।
    = नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नी + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + हि । By 3-4-87 सेर्ह्यपिच्च।
    = नी + शप् + हि । By 3-1-68 कर्तरि शप्।
    = नी + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ने + अ + हि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नय + हि । By 6-1-78 एचोऽयवायावः।
    = नय । By 6-4-105 अतो हेः – There is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + नय = आनय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    5. How would you say this in Sanskrit?
    Arjuna said to Śrī Kṛṣṇa “You ought to place my chariot between the two armies.” Paraphrase “You ought to place my chariot” to “my chariot ought to be placed by you.”
    Answer: त्वया मम/मे रथः सेनयोः मध्ये स्थाप्यः इति अर्जुनः श्रीकृष्णम् उवाच = त्वया मम/मे रथः सेनयोर्मध्ये स्थाप्य इत्यर्जुनः श्रीकृष्णमुवाच।

    6. How would you say this in Sanskrit?
    “I don’t think we should stay here.” Paraphrase this to “I think the action of staying here should not be done by us.”
    Answer: अस्माभिः अत्र न स्थेयम् इति मन्ये = अस्माभिरत्र न स्थेयमिति मन्ये।

    Easy Questions:

    1. Where has the सूत्रम् 3-4-80 थासस्से been used in the verses?
    Answer: The सूत्रम् 3-4-80 थासस्से has been used in the form वर्तसे derived from √वृत् (वृतुँ वर्तने, धातु-पाठः १. ८६२).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    वृत् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृत् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = वृत् + से । By 3-4-80 थासस्से – The affix “थास्” which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement. As per 1-1-55 अनेकाल्शित् सर्वस्य, the entire term “थास्” is replaced.
    = वृत् + शप् + से । By 3-1-68 कर्तरि शप्।
    = वृत् + अ + से । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वर् त् + अ + से । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = वर्तसे ।

    2. What is the alternate form for राजनि?
    Answer: The alternate form for राजनि is राज्ञि। The विवक्षा here is पुंलिङ्ग-प्रातिपदिकम् “राजन्”, सप्तमी-एकवचनम्।
    राजन् + ङि । By 4-1-2 स्वौजसमौट्छष्टा…।
    = राजन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = राजनि / राज् नि । By 6-4-136 विभाषा ङिश्योः – The अकार-लोपः prescribed by 6-4-134 अल्लोपोऽनः takes place only optionally when the प्रत्यय: that is following the “अन्” (of the अङ्गम्) is “ङि” or “शी”।
    = राजनि / राज्ञि । By 8-4-40 स्तोः श्चुना श्चुः।

Leave a comment

Your email address will not be published.

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics