Home » Example for the day » विरज्यते 3As-लँट्

विरज्यते 3As-लँट्

Today we will look at the form विरज्यते 3As-लँट् from श्रीमद्भागवतम् 3-30-4.

जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत् ।
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ।। ३-३०-४ ।।

Gita Press translation “The Jīva in this world finds delight in whatever species of life he is born into, and never feels aversion for it.”

रज्यते is derived from the धातुः √रन्ज् (दिवादि-गणः, रन्जँ रागे, धातु-पाठः #४. ६३)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √रन्ज्-धातुः has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √रन्ज्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √रन्ज्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “रन्ज्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √रन्ज्-धातुः will be उभयपदी। In this verse it has taken a आत्मनेपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) रन्ज् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) रन्ज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रन्ज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) रन्ज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) रन्ज् + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) रन्ज् + य + ते। अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) रज्यते । By 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker.
(Note: Since the सार्वधातुक-प्रत्यय: “ते” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-24 to apply.)

Note: “वि” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
वि + रज्यते = विरज्यते।

Questions:

1. Where has 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in a तिङन्तं पदम् in the first fifteen verses of Chapter Five of the गीता?

2. Can you spot a यासुट्-आगम: in the verse?

3. Commenting on 6-4-24 अनिदितां हल उपधायाः क्ङिति, the तत्त्वबोधिनी says “अनिदितामिति किम्? नन्द्यते।” Please explain.

4. Commenting further on the same सूत्रम्, the तत्त्वबोधिनी says “हलः किम्? नीयते।” Please explain.

5. Commenting further on the same सूत्रम्, the तत्त्वबोधिनी says “उपधायाः किम्? हन्यते।” Please explain.

6. How would you say this in Sanskrit?
“Wherever I go, I find happiness.” Use “यत्र यत्र” (and the corresponding “तत्र तत्र”) for “wherever.” Use a verbal root from the verse for “to find.”

Easy questions:

1. Derive the form तस्याम् (स्त्रीलिङ्गे सप्तमी-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “तद्”।

2. Which सूत्रम् was used to do the “स्मिन्”-आदेश: in एतस्मिन्?


1 Comment

  1. Questions:

    1. Where has 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in a तिङन्तं पदम् in the first fifteen verses of Chapter Five of the गीता?
    Answer: The सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति has been used in a तिङन्तं पदम् in the form निबध्यते
    युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्‌ |
    अयुक्तः कामकारेण फले सक्तो निबध्यते || 5-12||
    निबध्यते is derived from from the धातुः √बन्ध् (क्र्यादि-गणः, बन्धँ बन्धने, धातु-पाठः #९. ४४).
    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    बन्ध् + लँट् । By 3-2-123 वर्तमाने लट्।
    = बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बन्ध् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = बन्ध् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = बन्ध् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = बन्ध् + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बध्यते। By 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker.

    “नि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + बध्यते =निबध्यते।

    2. Can you spot a यासुट्-आगम: in the verse?
    Answer: यासुट्-आगम: is seen in the form अनुव्रजेत् derived from the धातुः √व्रज् (व्रजँ गतौ १. २८६)। The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    व्रज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = व्रज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्रज् + तिप् 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = व्रज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्रज् + त् । 3-4-100 इतश्च ।
    = व्रज् + यासुट् त् । यासुट्-आगम: by 3-4-103 यासुट् परस्मैपदेसु उदात्तो ङिच् च
    = व्रज् + यास् त्। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the यासुट् -आगमः, the उकारः before the टकारः is उच्चारणार्थ:।
    = व्रज् + शप् + यास् त् । By 3-1-68 कर्तरि शप्‌।
    = व्रज् + अ + यास् त्। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = व्रज् + अ + इय् त्। By 7-2-80 अतो येयः ।
    = व्रज् + अ + इ त्। By 6-1-66 लोपो व्योर्वलि।
    = व्रजेत्। गुणादेशः by 6-1-87 आद्गुणः।
    “अनु” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अनु + व्रजेत् = अनुव्रजेत् ।

    3. Commenting on 6-4-24 अनिदितां हल उपधायाः क्ङिति, the तत्त्वबोधिनी says “अनिदितामिति किम्? नन्द्यते।” Please explain.
    Answer: “अनिदितामिति किम्” means why has पाणिनि: used अनिदिताम् (= bases and that do not have इकारः as a marker) in the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति? अनिदिताम् is used in order to prevent 6-4-24 from applying in forms such as नन्द्यते । The explanation is as follows:
    The form नन्द्यते is derived from the धातुः √नद् (भ्वादि-गणः, टुनदिँ समृद्धौ, धातु-पाठः #१. ७०). The “टु” at the beginning of “टुनदिँ” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् । Therefore this धातुः is an इदित्। Both the “टु” and the “इ” take लोप: by 1-3-9 तस्य लोपः and only “नद्” remains।
    = न नुँम् द् । By 7-1-58 इदितो नुम् धातोः, a धातुः which has इकारः as an इत् gets the नुँम्-आगमः। Note: The सूत्रम् 7-1-58 इदितो नुम् धातोः comes in the “6-4-1 अङ्गस्य ” अधिकार:, and would normally have to wait till an अङ्गम् is created (by adding a प्रत्यय:)। But the use of “धातोः” in 7-1-58 is taken as an indication that this rule is to be applied as soon as the धातु: is taken for use from the धातु-पाठ: – without waiting for any other operation.
    As per 1-1-47 मिदचोऽन्त्यात्परः the नुँम्-आगमः attaches itself after the last vowel (अकार:) of “नद्”।
    = न न् द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    The विवक्षा in नन्द्यते is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नन्द् + लँट् । By 3-2-123 वर्तमाने लट्।
    = नन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नन्द् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = नन्द् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = नन्द् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = नन्द्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: As “टुनदिँ” is an इदित् i.e. it has इकारः as a marker, the penultimate नकारः in “नन्द्” does not take लोपः by 6-4-24.

    4. Commenting further on the same सूत्रम्, the तत्त्वबोधिनी says “हलः किम्? नीयते।” Please explain.
    Answer: “हलः किम्? नीयते।” means why has पाणिनि: used हलः (= हलन्तानाम् – bases that end in a consonant) in the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति? हलः has been used in order to prevent 6-4-24 from applying in forms such as नीयते । The explanation is as follows:
    The form नीयते derived from the धातुः √नी (भ्वादि-गणः, णीञ् प्रापणे, धातु-पाठः #१. १०४९). The ending ञकार: of “णीञ्” is a इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। The beginning णकार: gets the नकारादेश: by 6-1-65 णो नः।
    The विवक्षा in नीयते is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    नी + लँट् । By 3-2-123 वर्तमाने लट्।
    = नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = नी + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = नी + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = नीयते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The penultimate नकारः of the अङगम् “नी” does not take लोपः by 6-4-24 because “नी” ends in a ईकारः which is not a हल् (consonant.)

    5. Commenting further on the same सूत्रम्, the तत्त्वबोधिनी says “उपधायाः किम्? हन्यते।” Please explain.
    Answer: “उपधायाः किम्? हन्यते।” means why has पाणिनि: used उपधायाः (of the penultimate) in the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति? उपधायाः has been used in order to prevent 6-4-24 from applying in forms such as हन्यते । The explanation is as follows:
    The form हन्यते derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).
    The विवक्षा in हन्यते is लँट् , कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = हन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = हन् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = हन्यते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: Here the नकारः in the base “हन्” is not a उपधा (penultimate) नकारः so 6-4-24 does not apply.

    6. How would you say this in Sanskrit?
    “Wherever I go, I find happiness.” Use “यत्र यत्र” (and the corresponding “तत्र तत्र”) for “wherever.” Use a verbal root from the verse for “to find.”
    Answer: यत्र यत्र गच्छामि तत्र तत्र सुखं लभे।

    Easy questions:

    1. Derive the form तस्याम् (स्त्रीलिङ्गे सप्तमी-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “तद्”।
    Answer: तद् + ङि । 4-1-2 स्वौजसमौट्छष्टा…………।
    = त अ + ङि । 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
    = त + ङि । 6-1-97 अतो गुणे।
    = त टाप् + ङि । Since we are deriving a feminine form, we have to add the प्रत्ययः “टाप्” using 4-1-4 अजाद्यतष्टाप् ।
    = त + आ + ङि । अनुबन्धलोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ता + ङि । 6-1-101 अकः सवर्णे दीर्घः।
    = ता + आम् । “आम्” replaces “ङि” by 7-3-116 ङेराम्नद्याम्नीभ्यः।
    = त + स्याट् आम् । 7-3-114 सर्वनाम्नः स्याड्ढ्रस्वश्च, 1-1-46 आद्यन्तौ टकितौ।
    = त + स्या आम् । अनुबन्धलोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = तस्याम् । 6-1-101 अकः सवर्णे दीर्घः।

    2. Which सूत्रम् was used to do the “स्मिन्”-आदेश: in एतस्मिन्?
    Answer: The सूत्रम् 7-1-15 ङसिङ्योः समात्स्मिनौ was used to do the “स्मिन्”-आदेश: in एतस्मिन्।
    एतद् + ङि । 4-1-2 स्वौजसमौट्छष्टा…………।
    =एत अ + ङि । 7-2-102 त्यदादीनामः, 1-1-52 अलोऽन्त्यस्य।
    =एत + ङि । 6-1-97 अतो गुणे।
    = एतस्मिन् ।“स्मिन्”-आदेश: by 7-1-15 ङसिङ्योः समात्स्मिनौ, following a pronoun ending in “अ”, the affixes “ङसिँ” and “ङि” are replaced respectively by “स्मात्” and “स्मिन्”

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics