Home » 2013 » June (Page 2)

Monthly Archives: June 2013

दुर्योधनाय mDs

Today we will look at the form दुर्योधनाय mDs from श्रीमद्भागवतम् 10.86.3.

दुर्योधनाय रामस्तां दास्यतीति न चापरे । तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ।। १०-८६-३ ।।
तत्र वै वार्षितान्मासानवात्सीत्स्वार्थसाधकः । पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः ।। १०-८६-४ ।।

श्रीधर-स्वामि-टीका
कथमशृणोत् – दुर्योधनायेति । अपरे वसुदेवादयो दास्यन्तीति । तल्लिप्सुस्तस्या मातुलेय्या लिप्सुः । रामं वञ्चयितुं पूज्यतमं त्रिदण्डिवेषं विधाय गत इत्याह – स यतिरिति ।। ३ ।। स्वार्थसाधकः कन्यां प्रेप्सुः ।। ४ ।।

Gita Press translation – He further learnt that Balarāma would give her away to Duryodhana, but not others. Eager to win her he went to Dwārakā disguised as a recluse bearing a triple staff (symbolic of renunciation) (3). There Arjuṇa spent the four months of the monsoon intent upon accomplishing his object. He was every now and then honored by the citizens as well as by Balarāma, who could not identify him (4).

दु:खेन युध्यत इति दुर्योधन: ।

The प्रातिपदिकम् ‘दुर्योधन’ is derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९) in composition with दुर्/’दुस्’।
Note: √युध् (युधँ सम्प्रहारे ४. ६९) is normally an intransitive verbal root, but it has been treated as being transitive (‘to fight against’) here.

(1) दुर्/दुस् + युध् + युच् । By वार्तिकम् (under 3-3-130 अन्येभ्योऽपि दृश्यते) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः – In the classical language, the affix युच् is used following any one of the verbal roots listed below when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease’ –
(i) √शास् (शासुँ अनुशिष्टौ २. ७०)
(ii) √युध् (युधँ सम्प्रहारे ४. ६९)
(iii) √दृश् (दृशिँर् प्रेक्षणे १. ११४३)
(iv) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(v) √मृष् (मृषँ तितिक्षायाम् ४. ६०)
Note: खलोऽपवाद: । The affix ‘युच्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘खल्’ prescribed by 3-3-126.
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to the वार्तिकम् from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्’/’दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) दुर्/दुस् + युध् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुर्/दुस् + युध् + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) दुर्/दुस् + योधन । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes the  गुण: substitution in the following two cases:
i) The अङ्गम् ends in a ‘पुक्’-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

Now we form the compound between ‘दुर्’/’दुस्’ (which is the उपपदम्) and ‘योधन’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्’/’दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् योधन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर्योधन । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्

(6) दुर्योधन + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) दुर्योधन + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(8) दुर्योधनाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has the प्रातिपदिकम् ‘दुर्योधन’ been used in (Chapter One of) the गीता?

2. Where has the सूत्रम् 7-4-49 सः स्यार्धधातुके been used in the verses?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘साधक’ (used as part of the compound स्वार्थसाधकः in the verses)?

4. From which verbal root is अगात् derived?

5. Which सूत्रम् prescribes the अभ्यास-लोप: in the प्रातिपदिकम् ‘लिप्सु’ (used as part of the compound तल्लिप्सुः in the verses)?

6. How would you say this in Sanskrit?
“Arjuna did not want to kill Duryodhana and his brothers in the war.”

Easy questions:

1. Where has लृँट् been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘शृ’ in अशृणोत् (used in the commentary)?

दु:सन्धानः mNs

Today we will look at the form दु:सन्धानः mNs from पञ्चतन्त्रम् verse 2.38

मृद्घट इव सुखभेद्यो दु:सन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघट इव दुर्भेद: सुकरसन्धिश्च ।। २-३८ ।।

Translation by Prof. Kale – Like a jar of earth a wicked man is broken off (estranged, made an enemy) easily and reunited (won over) with difficulty; but a good man, like a jar of gold, is difficult to be broken off and easy to be reunited (won over.)

दु:खेन सन्धीयत इति दु:सन्धान: ।

‘दु:सन्धान’ is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) – preceded by the उपसर्ग: ‘सम्’ – in composition with ‘दुर्/दुस्’।

(1) दुर्/दुस् सम् धा + युच् । By 3-3-128 आतो युच् – The affix युच् is used following a verbal root ending (ref. 1-1-72 येन विधिस्तदन्तस्य) in ‘आ’ when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to 3-3-128 from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

See question 1.

(2) दुर्/दुस् सम् धा + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुर्/दुस् सम् धा + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) दुर्/दुस् सम् धान । By 6-1-101 अकः सवर्णे दीर्घः

Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘सम् धान’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् सम् धान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर् + सम् धान । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) दु: + सम् धान । By 8-3-15 खरवसानयोर्विसर्जनीयः

(7) दुः + सं धान । By 8-3-23 मोऽनुस्वारः

(8) दुः/दुस् + सं धान । By 8-3-36 वा शरि।

(9) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्

(10) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(12) दुःसन्धान:/दुस्सन्धान:/दुःसंधान:/दुस्संधान: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The affix युच् prescribed by the सूत्रम् 3-3-128 आतो युच् (used in step 1) is an exception (अपवाद:) to which affix?

2. Can you recall another सूत्रम् (besides 3-3-128 आतो युच्) by which पाणिनि: prescribes the affix युच्?

3. Commenting on the सुत्रम् 3-3-128 आतो युच् (used in step 1) the काशिका says – ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोरिति न स्वर्यते। Please explain.

4. Which सूत्रम् prescribes the affix खल् used in ‘दुर्भेद’ and ‘सुकर’?

5. How would you say this in Sanskrit?
“It is difficult for me to understand the meaning of this sentence.” Paraphrase to – “The meaning of this sentence is difficult to be understood by me.” Use the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) for ‘to understand.’

6. How would you say this in Sanskrit?
“Poison is easy to be drunk by (Lord) Śiva, but difficult to be drunk by others.”

Easy questions:

1. Which सञ्ज्ञा (designation) does the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) have?
(i) ‘टि’ (ii) ‘भ’ (iii) ‘घु’ (iv) ‘घि’

2. Can you spot the affix शप् in the verses?

दुष्प्रापम् mAs

Today we will look at the form दुष्प्रापम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 6.66.24.

भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। ६-६६-२३ ।।
शयामहे वा निहताः पृथिव्यामल्पजीविताः । प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः ।। ६-६६-२४ ।।
अवाप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे । निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ।। ६-६६-२५ ।।
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ।। ६-६६-२६ ।।

Gita Press translation – Words of reproach are heard with reference to a coward, saying ‘Woe to him who lives even though censured (by good men)!’ Let the path trodden by the virtuous be followed and let fear be shaken off (23). If, in the event of our (span of) life being brief, we lie down killed (by the enemy), we shall attain the realm of Brahmā, which is difficult to attain for bad warriors (who are afraid of an encounter) (24). Killing the enemy in combat, we shall acquire glory. If struck down, on the other hand, we shall enjoy the riches of Brahmaloka (the realm attained by heroes), O monkeys! (25) Kumbhakarṇa will never escape alive on coming face to face with Śrī Rāma (a scion of Kakutstha) any more than a moth on approaching a blazing fire (26).

दु:खेन प्राप्यत इति दुष्प्राप:।

The प्रातिपदिकम् ‘दुष्प्राप’ is derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) – preceded by the उपसर्ग: ‘प्र’ – in composition with ‘दुर्/दुस्’।

(1) दुर्/दुस् + प्र आप् + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) दुर्/दुस् + प्र आप् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) दुर्/दुस् + प्राप । By 6-1-101 अकः सवर्णे दीर्घः

(4) Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘प्राप’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् + प्राप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर् + प्राप । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) दु: + प्राप । By 8-3-15 खरवसानयोर्विसर्जनीयः

(7) दुष्प्राप । By 8-3-41 इदुदुपधस्य चाप्रत्ययस्य – When followed by a consonant belonging to क-वर्गः or प-वर्गः, a विसर्गः is replaced by ‘ष्’ provided the विसर्गः belongs to a term which is (i) not an affix and (ii) has ‘इ’ or ‘उ’ as its penultimate letter.
Note: निर्दुर्बहिराविश्चतुर्प्रादुस् । This सूत्रम् applies only in the case of a विसर्ग: which belongs to one of the following terms – ‘दुर्/दुस्’, ‘निर्/निस्’, ‘बहिस्’, ‘आविस्’, ‘चतुर्’ or ‘प्रादुस्’।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्

(8) दुष्प्राप + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) दुष्प्रापम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘दुष्प्राप’ been used in (Chapter Six of) the गीता?

2. Commenting on the सूत्रम् 8-3-41 इदुदुपधस्य चाप्रत्ययस्य (used in step 7) the सिद्धान्तकौमुदी says – अप्रत्ययस्य किम्? अग्नि: करोति। Please explain.

3. Can you spot the affix ‘क्रु’ in the verses?

4. By which सूत्रम् does पाणिनि: prescribe the ready-made प्रातिपदिकम् ‘कीर्ति’?

5. How would you say this in Sanskrit?
“Proficiency in grammar is difficult to attain by one who has not studied the Aṣṭādhyāyī.” Use the neuter प्रातिपदिकम् ‘नैपुण्य’ for ‘proficiency.’

Advanced question:

1. Use the following सूत्रम् (which we have not yet studied) to form the प्रातिपदिकम् ‘ज्वलन’ –
3-2-150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘युच्’ may be used following any one of the verbal roots below –
(i) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु:)
(ii) यङन्त-धातु: ‘चङ्क्रम्य’ (derived by adding the intensive affix ‘यङ्’ to √क्रम् (क्रमुँ पादविक्षेपे १. ५४५))
(iii) यङन्त-धातु: ‘दन्द्रम्य’ (derived by adding the intensive affix ‘यङ्’ to √द्रम् (द्रमँ गतौ १. ५३७))
(iv) √सृ (सृ गतौ १. १०८५)
(v) √गृध् (गृधुँ अभिकाङ्क्षायाम् ४. १६१)
(vi) √ज्वल् (ज्वलँ दीप्तौ १. ९६५)
(vii) √शुच् (शुचँ शोके १. २१०)
(viii) √लष् (लषँ कान्तौ १. १०३३)
(ix) √पत् (पतॢँ गतौ १. ९७९)
(x) √पद् (पदँ गतौ ४. ६५)

Easy questions:

1. Which सूत्रम् prescribes the augment इट् in गमिष्यति?

2. In the verses can you spot two words in which the सूत्रम् 3-4-90 आमेतः has been used?

सुलभम् mAs

Today we will look at the form सुलभम् mAs from श्रीमद्भागवतम् 11.20.17.

अहोरात्रैश्छिद्यमानं बुद्ध्वायुर्भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ।। ११-२०-१६ ।।
नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरेत्स आत्महा ।। ११-२०-१७ ।।

श्रीधर-स्वामि-टीका
दार्ष्टान्तिकमाह – अहोरात्रैश्छिद्यमानमायुर्बद्ध्वा । भयेन वेपथुः कम्पो यस्य सः ।। १६ ।। एवमप्रयतमानं प्रमत्तं निन्दति – नृदेहं प्लवं नावं प्राप्येत्यध्याहारः । यो भवाब्धिं न तरेत्स आत्महा । तत्र हेतवः – आद्यं सर्वफलानां मूलम्, एतदुपार्जितकर्मभिः सर्वप्राप्तेः । किंच सुदुर्लभमुद्यमकोटिभिरपि प्राप्तुमशक्यम् । तथापि सुलभम् । यदृच्छया लब्धत्वात् । तं च सुकल्पं पटुतरम् । किंच, गुरुः संश्रितमात्र एव कर्णधारो नेता यस्य तम् । मया च स्मृतमात्रेणानुकूलमारुतेन प्रेरितम् ।। १७ ।।

Gita Press translation – Shuddering with fear to perceive his life being cut short by (the passage of) days and nights, and free from attachment, the man who has no desire (likewise) attains (everlasting) peace on realizing the Supreme (16). That man (undoubtedly) kills his soul (brings about his own spiritual degradation), who – having secured the exceptionally fit vessel of a human body, the source of all blessings and (therefore) a most rare boon, yet easily obtained (without any effort by the grace of God) and piloted by (an expert helmsman in the form of) a preceptor and propelled by a favorable wind in the shape of Myself – (nevertheless) fails to cross the ocean of mundane existence (17).

सुखेन लभ्यत इति सुलभ:।

The प्रातिपदिकम् ‘सुलभ’ is derived from the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) in composition with ‘सु’।

(1) सु लभ् + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) सु + लभ् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= सु + लभ

(3) Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘लभ’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘सु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘सु’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

= सुलभ । ‘सुलभ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्

(4) सुलभ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) सुलभम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘सुलभ’ been used in (Chapter Eight of) the गीता?

2. Commenting on the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (used in step 1), the तत्त्वबोधिनी says – इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते। दुरिति कृच्छ्रार्थे, इतरौ त्वकृच्छ्रार्थे। Please explain.

3. Commenting on the same सूत्रम् the काशिका says – ईषदादिषु इति किम्? कृच्छ्रेण कार्यः कटः। Please explain.

4. Commenting further on the same सूत्रम् the काशिका says – कृच्छ्राकृच्छ्रार्थेष्विति किम्? ईषत्कार्यः। Please explain.

5. Which सूत्रम् prescribes the affix अथुच् in ‘वेपथु’ (used as part of the compound भयवेपथुः in the verses)?

6. How would you say this in Sanskrit?
“Knowledge is easily obtained by one who serves the teacher.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (lengthening of the vowel) in उपशाम्यति?

2. In which word in the verses has विधिलिँङ् been used?

आधारे mLs

Today we will look at the form आधारे mLs from श्रीमद्भागवतम् 1.13.54.

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ।। १-१३-५४ ।।
ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः । तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ।। १-१३-५५ ।।

श्रीधर-स्वामि-टीका
समाधिमाह – विज्ञानेति द्वाभ्याम् । आत्मानं मनोऽहङ्कारास्पदं स्थूलदेहाद्वियोज्य विज्ञानात्मनि बुद्धौ संयोज्यैकीकृत्य तं च विज्ञानात्मानं दृश्यांशाद्वियोज्य क्षेत्रज्ञे द्रष्टरि प्रविलाप्य तं च क्षेत्रज्ञं द्रष्ट्रंशाद्वियोज्याधारे आश्रयसंज्ञे ब्रह्मणि प्रविलाप्यघटाम्बरं घटोपाधेर्वियोज्य यथा महाकाशे प्रविलाप्यते तद्वत् ।। ५४ ।। व्युत्थानाभावमाह – ध्वस्तेति । अन्तर्गुणक्षोभाद्वा बहिरिन्द्रियविक्षेपाद्वा व्युत्थानं भवेत्, तदुभयं तस्य नास्ति । यतो ध्वस्तो मायागुणानामुदर्क उत्तरफलं वासना यस्य सः । निरुद्धानि करणानि चक्षुरादीन्याशयो मनश्च यस्य सः । अत एव निवर्तितोऽखिल आहारो भोज्यमिन्द्रियैर्विषयाहरणं वा येन सः । स्थाणुरिव निश्चल आस्ते ।। ५५ ।।

Gita Press translation – Nay, merging his ego (sense of I-ness or individuality) in Buddhi (the principle of intelligence and the source of I-consciousness) and dissolving his Buddhi in the individual soul (the Kṣetrajña as it is called), he has identified his individual soul with the Absolute (Brahma), the substratum of all, as the space within a jar is united with the unlimited space (54). Again, having thoroughly controlled his senses and mind, he has given up all enjoyment and uprooted the effects (in the shape of latent desires) of the Guṇas of Māyā. Nay, having abandoned all his duties, he sits motionless like a post now. Therefore, do not stand in his way (by trying to contact him) (55).

आध्रियन्तेऽस्मिन्नित्याधारः ।

The पुंलिङ्ग-प्रातिपदिकम् ‘आधार’ is derived from the verbal root √धृ (धृञ् धारणे १. १०४७) with the उपसर्ग: ‘आङ्’।

(1) आङ् धृ + घञ् । The affix ‘घञ्’ is implied in the ready-made form ‘आधार’ given in the वार्तिकम् (under 3-3-122) अवहाराधारावायानामुपसङ्ख्यानम् – The list of words given in the सूत्रम् 3-3-122 अध्यायन्यायोद्यावसंहाराश्च should be extended to also include ‘अवहार’, ‘आधार’ and ‘आवाय’।

See question 1.

(2) आ धृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) आ धर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – A अङ्गम् whose final letter is a इक् gets a ‘गुण’ letter (ref. 1-1-2 अदेङ् गुणः) as a substitute, when a ‘सार्वधातुक’ affix or a ‘आर्धधातुक’ affix follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.

(4) आधार । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by an affix which is a ञित् or a णित्।

‘आधार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is सप्तमी-एकवचनम्

(5) आधार + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) आधार + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(7) आधारे । By 6-1-87 आद्गुणः

Questions:

1. In the absence of the वार्तिकम् (under 3-3-122) अवहाराधारावायानामुपसङ्ख्यानम्, which affix would have applied (instead of घञ्) in step 1?

2. In which word in the verses has the सूत्रम् 6-4-74 न माङ्योगे been violated?

3. Can you spot the affix ‘क’ in the verses?

4. In which सूत्रम् does पाणिनि: specifically mention the word भोज्यम् (used in the commentary)?

5. Where has the सूत्रम् 3-3-92 उपसर्गे घोः किः been used in the commentary?

6. How would you say this in Sanskrit?
“Those who have the support of God are never defeated.” Paraphrase to “Never is there defeat for those whose support is God.” Form a masculine प्रातिपदिकम् for ‘defeat’ using the affix अच् (by 3-3-56 एरच्) following the verbal root √जि (जि अभिभवे १. १०९६) with the उपसर्ग: ‘परा’। To express the meaning of ‘for’ use the षष्ठी विभक्ति: with ‘those.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ए’ in the word आस्ते?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the commentary?

न्यायेन mIs

Today we will look at the form न्यायेन mIs from श्रीमद्-वाल्मीकि-रामायणम् 6.12.30.

सर्वमेतन्महाराज कृतमप्रतिमं तव । विधीयते सहास्माभिरादावेवास्य कर्मणः ।। ६-१२-२९ ।।
न्यायेन राजकार्याणि यः करोति दशानन । न स संतप्यते पश्चान्निश्चितार्थमतिर्नृपः ।। ६-१२-३० ।।
अनुपायेन कर्माणि विपरीतानि यानि च । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।। ६-१२-३१ ।।
यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति । पूर्वं चापरकार्याणि स न वेद नयानयौ ।। ६-१२-३२ ।।

Gita Press translation – All this doing (of yours), O great king, is unworthy of you. Deliberation ought to have been held with us at the very beginning of this act (29). A monarch who discharges his kingly duties with justice, his mind having determined his purpose (in consultation with his counselors), does not (have to) repent O Rāvaṇa! (30) Actions which are undertaken without recourse to fair means and run counter to the principles of righteousness beget sin even as oblations used in impure sacrifices (undertaken for malevolent purposes) (31). He who seeks to perform at a later date duties requiring to be performed earlier and those which ought to be performed later at an early date does not know right and wrong (32).

नियन्त्यनेनेति (नियन्ति अनेन इति) न्याय:।

The पुंलिङ्ग-प्रातिपदिकम् ‘न्याय’ is derived from the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्गः ‘नि’।

(1) नि इ + घञ् । By 3-3-122 अध्यायन्यायोद्यावसंहाराश्च – ‘अध्याय’, ‘न्याय’, ‘उद्याव’ and ‘संहार’ are given as ready-made proper nouns ending in the affix ‘घञ्’ to denote in the masculine gender the instrument or the locus of the action.
Note: In the काशिका this सूत्रम् is stated as 3-3-122 अध्यायन्यायोद्यावसंहाराधारावायाश्च।

See question 2.

(2) नि इ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) नि ऐ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by an affix that has the letter ‘ञ्’ or ‘ण्’ as a marker.

(4) नि आय् + अ । By 6-1-78 एचोऽयवायावः

(5) न् य् आय । By 6-1-77 इको यणचि

= न्याय ।

‘न्याय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is तृतीया-एकवचनम्

(6) न्याय + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) न्याय + इन । अनुबन्ध-लोपः by 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’।

(8) न्यायेन । By 6-1-87 आद्गुणः

Questions:

1. Where has the प्रातिपदिकम् ‘न्याय’ been used (as part of a compound) in Chapter Sixteen of the गीता?

2. Commenting on the सूत्रम् 3-3-122 अध्यायन्यायोद्यावसंहाराश्च (used in step 1) the काशिका says – ‘पुंसि संज्ञायां-‘ घे प्राप्ते घञ् विधीयते। Please explain.

3. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘कार्य’ (used in the compounds राजकार्याणि, पूर्वकार्याणि and अपरकार्याणि in the verses)?

5. Can you spot the substitution ‘रिङ्’ in the verses?

6. How would you say this in Sanskrit?
“Whatever wealth I have has all been earned by me justly (with justice.)” Use a sixth case affix to express the meaning of ‘have.’ Use a combination of the pronouns ‘यद्’ and ‘किम्’ (+ the indeclinable ‘चित्’) to express the meaning of ‘whatever.’ Use the verbal root √अर्ज् (अर्जँ [अर्जने] १.२५६) for ‘to earn.’

Easy questions:

1. Which सूत्रम् prescribes the affix ‘यक्’ in the form संतप्यते?

2. Can you spot the affix ‘उ’ in the verses?

निगमस्य mGs

Today we will look at the form निगमस्य mGs from श्रीमद्भागवतम् 3.9.24.

एष प्रपन्नवरदो रमयात्मशक्त्या यद्यत्करिष्यति गृहीतगुणावतारः । तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम् ।। ३-९-२३ ।।
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः । रूपं विचित्रमिदमस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्गः ।। ३-९-२४ ।।

श्रीधर-स्वामि-टीका
आत्मशक्त्या रमया सह यद्यत्कर्म करिष्यतिस्वविक्रमं स्वस्य विष्णोरेव विक्रमः प्रभावो यस्मिंस्तदिदं विश्वं तदाज्ञया सृजतोऽपि मे चेतः स एव युञ्जीत प्रवर्तयतु । कर्मासक्तिं तत्कृतं शमलं च वैषम्यादिपापं यथा विजह्यां त्यक्ष्यामि ।। २३ ।। अम्भसि सतो यस्य नाभिह्रदादिहासम् । विज्ञाने शक्तिर्यस्य महत्तत्त्वात्मकस्य चित्तस्य तदभिमानी अस्य रूपमिदं विस्तारयतो मे निगमस्यावयवभूतानां गिरां विसर्ग उच्चारणं मा रीरिषीष्ट । हलान्तं ब्रह्मवर्चसमिति न्यायेन मा लुप्यतामित्यर्थः ।। २४ ।।

Translation – You grant the wishes of those who take refuge in You. Therefore, when I proceed to create the universe, which will be nothing but an exhibition of Your own creative power, be pleased to fill my mind with (the thought of) each and every exploit You may perform in course of the descents You take along with Your own divine Energy, Goddess Ramā, manifesting many a divine virtue, so that I may remain untainted by the impurities (in the shape of egotism etc.) attaching to the work of creation (23). I am the deity presiding over the Mahat-tattva, which represents Your power of understanding, one of the innumerable powers possessed by You, and sprang from the pool of Your navel even while You, the Supreme Person, slept on these waters. Therefore, as I proceed to bring to light the wonderful creation, which will be Your own manifestation, let not my utterance of the words of the Veda fail (24).

निगच्छन्त्यनेनेति निगम: (छन्द:)।

The पुंलिङ्ग-प्रातिपदिकम् ‘निगम’ is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: ‘नि’।

(1) नि गम् + घ । By 3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च – ‘गोचर’, ‘संचर’, ‘वह’, ‘व्रज’, ‘व्यज’, ‘आपण’ and ‘निगम’ are given as ready-made proper nouns ending in the affix ‘घ’ to denote in the masculine gender the instrument or the locus of the action.

See question 2.

(2) नि गम् + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= निगम । ‘निगम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is षष्ठी-एकवचनम्।

(3) निगम + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।

(4) निगमस्य । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘ङस्’ is replaced.

Questions:

1. Where has the verbal root √गम् (गमॢँ गतौ १. ११३७) been used with the उपसर्ग: ‘नि’ in Chapter Nine of the गीता?

2. Commenting on the affix ‘घ’ implied in the ready-made forms given in the सूत्रम् 3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च (used in step 1), the सिद्धान्तकौमुदी says – ‘हलश्च’ इति वक्ष्यमाणस्य घञोऽपवाद:। Please explain.

3. In the verses can you spot three words in which the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used?

4. Why doesn’t the सूत्रम् 7-2-116 अत उपधायाः apply in the form ‘विक्रम’?

5. Which सूत्रम् prescribes the affix घञ् in the form ‘अवतार’ (used as part of the compound गृहीतगुणावतारः in the verses)?

6. How would you say this in Sanskrit?
“For one who is liberated what is the use of (with) the Veda?” To express the meaning of ‘for’ use the षष्ठी विभक्ति: with ‘one who is liberated.’ Use the neuter प्रातिपदिकम् ‘प्रयोजन’ for ‘use.’

Easy questions:

1. Which सूत्रम् prescribes the augment इट् in करिष्यति?

2. Where has the सूत्रम् 2-4-75 जुहोत्यादिभ्यः श्लुः been used in the verses?

प्रासादात् m-Ab-s

Today we will look at the form प्रासादात् m-Ab-s from श्रीमद्-वाल्मीकि-रामायणम् 2.7.12.

श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम् । राजा दशरथो राममभिषेक्ता हि राघवम् ।। २-७-११ ।।
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता । कैलासशिखराकारात् प्रसादादवरोहत ।। २-७-१२ ।।
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी । शयानामेव कैकेयीमिदं वचनमब्रवीत् ।। २-७-१३ ।।
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते । उपप्लुतमघौघेन नात्मानमवबुध्यसे ।। २-७-१४ ।।

Gita Press translation – “Tomorrow under the asterism Puṣya, (she added) will Emperor Daśaratha positively install in the office of Prince Regent the sinless Rāma (a scion of Raghu), who has conquered wrath.” (11) Filled with indignation to hear the report of the nurse, the hunchbacked maid-servant for her part got down at once from (the roof of) the palace, which resembled in shape a peak of Kailāsa (12). Burning with anger, Mantharā, who scented foul play (in the move of the Emperor), spoke as follows to Kaikeyī even while she was reposing (in bed) :- (13) “Get up, O deluded one! How can you keep lying down? Peril stares you in the face! You do not perceive yourself threatened by a flood of misery! (14)

प्रसीदन्त्यत्रेति प्रासाद:।

The पुंलिङ्ग-प्रातिपदिकम् ‘प्रासाद’ is derived from the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) with the उपसर्ग: ‘प्र’।

(1) प्र सद् + घञ् । By 3-3-121 हलश्च – To denote the instrument or the locus of the action, the affix घञ् is used following a verbal root ending in a consonant provided the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118 पुंसि संज्ञायां घः प्रायेण।

(2) प्र सद् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) प्र साद् + अ । By 7-2-116 अत उपधायाः – A penultimate letter (उपधा) ‘अ’ of a अङ्गम् gets वृद्धिः as the substitute when followed by an affix which is a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्)।

(4) प्रासाद । By the 6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम् – (The ending vowel of) a उपसर्ग: (ref. 1-4-59) is variously elongated when followed by a term which ends in the affix घञ्, provided that the derived word does not denote a human being.

Note: In the महाभाष्यम् under this सूत्रम् there is a वार्त्तिकम् which reads सादकारयो: कृत्रिमे – When ‘साद’ or ‘कार’ follows, the elongation (prescribed by 6-3-122) should be done only when the derived word denotes something artificial. Hence we have प्रासाद: (palace) and प्राकार: (fence), but प्रसाद: (grace) and प्रकार: (manner.)

‘प्रासाद’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पञ्चमी-एकवचनम्

(5) प्रासाद + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) प्रासाद + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(7) प्रासादात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In Chapter Two of the गीता where has the affix घञ् been used with the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) with the उपसर्ग: ‘प्र’?

2. Commenting on the सूत्रम् 6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम् (used in step 4) the काशिका says – अमनुष्य इति किम्? निषादो मनुष्यः। Please explain.

3. Where else (besides in प्रासादात्) has the सूत्रम् 3-3-121 हलश्च been used in the verses?

4. Which सूत्रम् prescribes the affix ‘णिनिँ’ in the word पापदर्शिनी?

5. How would you say this in Sanskrit?
“I wonder who lives in this palace.” Use the अव्ययम् ‘नु’ to express the meaning of ‘I wonder.’

Advanced question:

1. In Chapter Three of the अष्टाध्यायी can you find a सूत्रम् which prescribes the affix ‘ष्ट्रन्’ in the प्रातिपदिकम् ‘धात्री’ (used in the word धात्र्या: in the verses)? Hint: पाणिनि: specifically mentions the affix ‘ष्ट्रन्’ in the सूत्रम्।

Easy questions:

1. Which सूत्रम् prescribes the गुण: substitution in the word शेषे?

2. Can you spot the affix श्यन् in the verses?

रामः mNs

Today we will look at the form रामः mNs from श्रीमद्-वाल्मीकि-रामायणम् 1.1.48.

तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ।। १-१-४६ ।।
ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसं ।। १-१-४७ ।।
निजघान रणे रामस्तेषां चैव पदानुगान् । वने तस्मिन् निवसता जनस्थाननिवासिनाम् ।। १-१-४८ ।।
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

Gita Press translation – The ogress Śūrpaṇakhā (so-called because the monstress possessed nails as big as a winnowing fan), who dwelt in Janasthāna (a portion of the Daṇdaka forest) and was capable of assuming any form at will, was disfigured by Śrī Rāma (by having her nose and ears lopped off by Lakṣmaṇa) while living in that very forest (46). Śrī Rāma then killed on the field of battle all the ogres that came prepared (for an encounter) at the instigation of Śūrpaṇakhā, including (their leaders) Khara, Triśirā and the ogre Dūṣaṇa as also their followers. (No less than) fourteen thousand of ogres dwelling in Janasthāna were made short work of by Rāma while sojourning in that forest (47,48, first half of 49).

रमते लोकोऽस्मिन्निति राम:।

The पुंलिङ्ग-प्रातिपदिकम् ‘राम’ is derived from the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

(1) रम् + घञ् । By 3-3-121 हलश्च – To denote the instrument or the locus of the action, the affix घञ् is used following a verbal root ending in a consonant provided the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118 पुंसि संज्ञायां घः प्रायेण।

(2) रम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) राम । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by an affix which is a ञित् or a णित्।

‘राम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is प्रथमा-एकवचनम्

(4) राम + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) राम + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) राम: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has राम: been used in Chapter Ten of the गीता?

2. Can you recall a सूत्रम् from Chapter Seven of the अष्टाध्यायी in which पाणिनि: specifically mentions the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९)?

3. Can you spot the affix ‘ल्यु’ in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘रण’?

5. Where has the सूत्रम् 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति been used in the verses?

6. How would you say this in Sanskrit?
“O Rāma! (Please) uplift me.”

Easy questions:

1. Can you spot the augment आट् in the verses?

2. Which सूत्रम् prescribes the letter ‘घ्’ as a substitute in निजघान?

अवतारः mNs

Today we will look at the form अवतारः mNs from श्रीमद्भागवतम् 1.1.13.

तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ।। १-१-१३ ।।
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ।। १-१-१४ ।।

श्रीधर-स्वामि-टीका
अङ्ग हे सूत, तन्नोऽनुवर्णयितुमर्हसि । सामान्यतस्तावद्यस्यावतारो भूतानां क्षेमाय पालनाय । भवाय समृद्धये ।। १३ ।। तत्प्रभावमनुवर्णयंतस्तद्यशःश्रवणौत्सुक्यमाविष्कुर्वन्ति – आपन्न इति त्रिभिः । संसृतिमापन्नः प्राप्तः । विवशोऽपि गृणन्ततः संसृतेः । अत्र हेतुः – यद्यतो नाम्नो भयमपि स्वयमेबिभेति ।। १४ ।।

Gita Press translation – Dear Sūta, please explain it to us who are keen to hear of the same; for the Lord’s descent on this earth is intended for the protection and prosperity of all living beings (13). Anyone who has fallen into the terrible whirlpool of birth and death can be speedily delivered from the same if he utters His Name even helplessly; for Fear itself is afraid of the Lord (14).

अवतरत्यस्मिन् रूपे शरीरे वेत्यवतारो रूपं शरीरं वा।

The पुंलिङ्ग-प्रातिपदिकम् ‘अवतार’ is derived from the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) with the उपसर्ग: ‘अव’

(1) अव तॄ + घञ् । By 3-3-120 अवे तॄस्त्रोर्घञ् – To denote the instrument or the locus of the action, the affix घञ् is used following the verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४) and √स्तॄ (स्तॄञ् आच्छादने ९. १७) provided these verbal roots are in composition with the उपसर्ग: ‘अव’ and the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118 पुंसि संज्ञायां घः प्रायेण

(2) अव तॄ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) अव तर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – A अङ्गम् whose final letter is a इक् gets a ‘गुण’ letter (ref. 1-1-2 अदेङ् गुणः) as a substitute, when a ‘सार्वधातुक’ affix or a ‘आर्धधातुक’ affix follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(4) अवतार । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘अवतार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is प्रथमा-एकवचनम्

(5) अवतार + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) अवतार + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) अवतार: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) been used in Chapter Two of the गीता?

2. Can you recall another सूत्रम् (besides 3-3-120 अवे तॄस्त्रोर्घञ् used in step 1) in which पाणिनि: specifically mentions the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४)?

3. From which verbal root is the प्रातिपदिकम् ‘आपन्न’ derived?

4. Which सूत्रम् prescribes the ह्रस्वादेश: (shortening of a vowel) in the word गृणन्?

5. Where has the सूत्रम् 6-4-16 अज्झनगमां सनि been used in the verses?

6. How would you say this in Sanskrit?
“It is impossible to exhaustively describe all the descents of the Lord.” Use अशेषेण as an adverb for ‘exhaustively.’

Easy questions:

1. Where has the सूत्रम् 2-4-75 जुहोत्यादिभ्यः श्लुः been used in the verses?

2. Which सूत्रम् prescribes the augment ‘सीयुट्’ in the word विमुच्येत?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics