Home » 2013 » June » 18

Daily Archives: June 18, 2013

गत्वा ind

Today we will look at the form गत्वा ind from श्रीमद्भागवतम् 9.14.43.

स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि । त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ।। ९-१४-४३ ।।
स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः । तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ।। ९-१४-४४ ।।

श्रीधर-स्वामि-टीका
ततश्च तां स्थालीं वने स्थापयित्वा गृहान्गत्वा निशि नित्यं तामेवाध्यायतस्तस्य मनसि त्रेतायां त्रयी अवर्तत कर्मबोधकं वेदत्रयं प्रादुरभूत् ।। ४३ ।। ततः स्थालीस्थानं गतः सन् शम्या गर्भे जातमश्वत्थं विलक्ष्य अस्मिन्नसावग्निरस्तीति विशेषेण लक्षयित्वा तेनाश्वत्थेन द्वे अरणी कृत्वाग्निं ममन्थेति शेषः । ‘समीगर्भादग्निं ममन्थ’ इति श्रुतिः ।। ४४ ।।

Gita Press translation – Leaving the vessel in the forest, he returned home and began contemplating on Urvaśī at night. (In the meantime) when the Tretā age commenced (at the end of Satyayuga), the knowledge of the science of rituals (as represented by the three Vedas – Ṛk, Yajus and Sāma), dawned on his mind (43). Going to the spot where he had left the vessel, and perceiving (there) a peepul tree sprouting from inside a Śamī tree, he hewed out of it a pair of Araṇis (churning sticks) for kindling fire by attrition (44).

गत्वा is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

(1) गम् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of both the actions (returning and contemplating) is स: (he.) The earlier of the two actions is the action of returning which is denoted by √गम् and hence √गम् takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67) of the action.

(2) गम् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः
Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prohibits the affix ‘त्वा’ from taking the augment ‘इट्’ which would been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) ग + त्वा । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति – There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् or a ङित्।
Note: * सिद्धान्त-कौमुदी – ‘यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।’ The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
√यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

‘गत्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
‘गत्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः – Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

(4) गत्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) गत्वा । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. In which two chapters of the गीता has गत्वा been used? In each case identify the common doer(s) and the later action done by the common doer(s).

2. Commenting on the सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले (used in step 1) the सिद्धान्त-कौमुदी says – द्वित्‍वमतन्‍त्रम्। स्नात्वा भुक्‍त्‍वा पीत्‍वा व्रजति। Please explain.

3. Which सूत्रम् prescribes the affix ‘काम्यच्’ used in उर्वशीलोककाम्यया?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. From which verbal root is जातम् (used in the commentary) derived?

6. How would you say this in Sanskrit?
“After going home I got your message.” Use the masculine noun ‘सन्देश’ for ‘message.’

Easy questions:

1. Why doesn’t 6-1-109 एङः पदान्तादति apply between द्वे + अरणी?

2. Where has the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in the verses?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics