Home » 2013 » June » 06

Daily Archives: June 6, 2013

निगमस्य mGs

Today we will look at the form निगमस्य mGs from श्रीमद्भागवतम् 3.9.24.

एष प्रपन्नवरदो रमयात्मशक्त्या यद्यत्करिष्यति गृहीतगुणावतारः । तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम् ।। ३-९-२३ ।।
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः । रूपं विचित्रमिदमस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्गः ।। ३-९-२४ ।।

श्रीधर-स्वामि-टीका
आत्मशक्त्या रमया सह यद्यत्कर्म करिष्यतिस्वविक्रमं स्वस्य विष्णोरेव विक्रमः प्रभावो यस्मिंस्तदिदं विश्वं तदाज्ञया सृजतोऽपि मे चेतः स एव युञ्जीत प्रवर्तयतु । कर्मासक्तिं तत्कृतं शमलं च वैषम्यादिपापं यथा विजह्यां त्यक्ष्यामि ।। २३ ।। अम्भसि सतो यस्य नाभिह्रदादिहासम् । विज्ञाने शक्तिर्यस्य महत्तत्त्वात्मकस्य चित्तस्य तदभिमानी अस्य रूपमिदं विस्तारयतो मे निगमस्यावयवभूतानां गिरां विसर्ग उच्चारणं मा रीरिषीष्ट । हलान्तं ब्रह्मवर्चसमिति न्यायेन मा लुप्यतामित्यर्थः ।। २४ ।।

Translation – You grant the wishes of those who take refuge in You. Therefore, when I proceed to create the universe, which will be nothing but an exhibition of Your own creative power, be pleased to fill my mind with (the thought of) each and every exploit You may perform in course of the descents You take along with Your own divine Energy, Goddess Ramā, manifesting many a divine virtue, so that I may remain untainted by the impurities (in the shape of egotism etc.) attaching to the work of creation (23). I am the deity presiding over the Mahat-tattva, which represents Your power of understanding, one of the innumerable powers possessed by You, and sprang from the pool of Your navel even while You, the Supreme Person, slept on these waters. Therefore, as I proceed to bring to light the wonderful creation, which will be Your own manifestation, let not my utterance of the words of the Veda fail (24).

निगच्छन्त्यनेनेति निगम: (छन्द:)।

The पुंलिङ्ग-प्रातिपदिकम् ‘निगम’ is derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: ‘नि’।

(1) नि गम् + घ । By 3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च – ‘गोचर’, ‘संचर’, ‘वह’, ‘व्रज’, ‘व्यज’, ‘आपण’ and ‘निगम’ are given as ready-made proper nouns ending in the affix ‘घ’ to denote in the masculine gender the instrument or the locus of the action.

See question 2.

(2) नि गम् + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= निगम । ‘निगम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is षष्ठी-एकवचनम्।

(3) निगम + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।

(4) निगमस्य । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘ङस्’ is replaced.

Questions:

1. Where has the verbal root √गम् (गमॢँ गतौ १. ११३७) been used with the उपसर्ग: ‘नि’ in Chapter Nine of the गीता?

2. Commenting on the affix ‘घ’ implied in the ready-made forms given in the सूत्रम् 3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च (used in step 1), the सिद्धान्तकौमुदी says – ‘हलश्च’ इति वक्ष्यमाणस्य घञोऽपवाद:। Please explain.

3. In the verses can you spot three words in which the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used?

4. Why doesn’t the सूत्रम् 7-2-116 अत उपधायाः apply in the form ‘विक्रम’?

5. Which सूत्रम् prescribes the affix घञ् in the form ‘अवतार’ (used as part of the compound गृहीतगुणावतारः in the verses)?

6. How would you say this in Sanskrit?
“For one who is liberated what is the use of (with) the Veda?” To express the meaning of ‘for’ use the षष्ठी विभक्ति: with ‘one who is liberated.’ Use the neuter प्रातिपदिकम् ‘प्रयोजन’ for ‘use.’

Easy questions:

1. Which सूत्रम् prescribes the augment इट् in करिष्यति?

2. Where has the सूत्रम् 2-4-75 जुहोत्यादिभ्यः श्लुः been used in the verses?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics