Home » 2013 » June » 03

Daily Archives: June 3, 2013

अवतारः mNs

Today we will look at the form अवतारः mNs from श्रीमद्भागवतम् 1.1.13.

तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ।। १-१-१३ ।।
आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ।। १-१-१४ ।।

श्रीधर-स्वामि-टीका
अङ्ग हे सूत, तन्नोऽनुवर्णयितुमर्हसि । सामान्यतस्तावद्यस्यावतारो भूतानां क्षेमाय पालनाय । भवाय समृद्धये ।। १३ ।। तत्प्रभावमनुवर्णयंतस्तद्यशःश्रवणौत्सुक्यमाविष्कुर्वन्ति – आपन्न इति त्रिभिः । संसृतिमापन्नः प्राप्तः । विवशोऽपि गृणन्ततः संसृतेः । अत्र हेतुः – यद्यतो नाम्नो भयमपि स्वयमेबिभेति ।। १४ ।।

Gita Press translation – Dear Sūta, please explain it to us who are keen to hear of the same; for the Lord’s descent on this earth is intended for the protection and prosperity of all living beings (13). Anyone who has fallen into the terrible whirlpool of birth and death can be speedily delivered from the same if he utters His Name even helplessly; for Fear itself is afraid of the Lord (14).

अवतरत्यस्मिन् रूपे शरीरे वेत्यवतारो रूपं शरीरं वा।

The पुंलिङ्ग-प्रातिपदिकम् ‘अवतार’ is derived from the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) with the उपसर्ग: ‘अव’

(1) अव तॄ + घञ् । By 3-3-120 अवे तॄस्त्रोर्घञ् – To denote the instrument or the locus of the action, the affix घञ् is used following the verbal roots √तॄ (तॄ प्लवनतरणयोः १. ११२४) and √स्तॄ (स्तॄञ् आच्छादने ९. १७) provided these verbal roots are in composition with the उपसर्ग: ‘अव’ and the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118 पुंसि संज्ञायां घः प्रायेण

(2) अव तॄ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) अव तर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – A अङ्गम् whose final letter is a इक् gets a ‘गुण’ letter (ref. 1-1-2 अदेङ् गुणः) as a substitute, when a ‘सार्वधातुक’ affix or a ‘आर्धधातुक’ affix follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(4) अवतार । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘अवतार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is प्रथमा-एकवचनम्

(5) अवतार + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) अवतार + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) अवतार: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) been used in Chapter Two of the गीता?

2. Can you recall another सूत्रम् (besides 3-3-120 अवे तॄस्त्रोर्घञ् used in step 1) in which पाणिनि: specifically mentions the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४)?

3. From which verbal root is the प्रातिपदिकम् ‘आपन्न’ derived?

4. Which सूत्रम् prescribes the ह्रस्वादेश: (shortening of a vowel) in the word गृणन्?

5. Where has the सूत्रम् 6-4-16 अज्झनगमां सनि been used in the verses?

6. How would you say this in Sanskrit?
“It is impossible to exhaustively describe all the descents of the Lord.” Use अशेषेण as an adverb for ‘exhaustively.’

Easy questions:

1. Where has the सूत्रम् 2-4-75 जुहोत्यादिभ्यः श्लुः been used in the verses?

2. Which सूत्रम् prescribes the augment ‘सीयुट्’ in the word विमुच्येत?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics