Home » 2013 » June » 20

Daily Archives: June 20, 2013

उषित्वा ind

Today we will look at the form उषित्वा ind from श्रीमद्भागवतम् 10.38.1.

श्रीशुक उवाच
अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः । उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् ।। १०-३८-१ ।।
गच्छन्पथि महाभागो भगवत्यम्बुजेक्षणे । भक्तिं परामुपगत एवमेतदचिन्तयत् ।। १०-३८-२ ।।

श्रीधर-स्वामि-टीका
तदेवं नारदेन कंसवधादिकार्ये विज्ञापिते श्रीकृष्णो मथुरां गन्तुमुद्यतो वर्तते । तदाऽक्रूरोपि गोकुलमागमदित्याह – अक्रूरोऽपीति ।। १ ।। २ ।।

Gita Press translation – Śrī Śuka began again : Having spent that night at Mathurā (the city founded by the demon Madhu), the high-minded Akrūra too mounted a chariot and drove to Nanda’s Vraja (1). Proceeding along the road the highly blessed one developed supreme devotion to the lotus-eyed Lord and thought as follows adopting the following line of reasoning :- (2)

उषित्वा is derived from the verbal root √वस् (वसँ निवासे १. ११६०).

(1) वस् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of the actions उषित्वा (having spent) and प्रययौ (drove) is अक्रूरः। The earlier of the two actions is the action ‘having spent’ which is denoted by √वस् and hence √वस् takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(2) वस् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) वस् + इट् त्वा । By 7-2-52 वसतिक्षुधोरिट् – When following the verbal root √वस् (वसँ निवासे १. ११६०) or √क्षुध् (क्षुधँ बुभुक्षायाम् ४. ८७) the affix ‘क्त्वा’ as well as ‘निष्ठा’ (ref. 1-1-26 क्तक्तवतू निष्ठा) necessarily takes the augment इट्। 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the प्रत्यय:।

Note: In the absence of 7-2-52, the augment ‘इट्’ would not have been possible here because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would prohibit 7-2-35 आर्धधातुकस्येड् वलादेः

(4) वस् + इत्वा । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: As per 1-2-18 न क्त्वा सेट् – The affix ‘क्त्वा’ when augmented by इट् is not to be considered as a कित् (marked by the letter ‘क्’)।
Now 1-2-18 removes the कित् property of the affix ‘इत्वा’ but the special सूत्रम् 1-2-7 comes in to force.

(5) वस् + इत्वा । As per 1-2-7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा – The affix ‘क्त्वा’ – even when augmented by ‘इट्’ – retains the property of being a कित् (having the letter ‘क्’ as a इत्) when it follows the verbal root √मृड् (मृडँ सुखने ६. ५३, मृडँ (क्षोदे) सुखे च ९. ५२), √मृद् (मृदँ क्षोदे ९. ५१), √गुध् (गुधँ परिवेष्टने ४. १४, गुधँ रोषे ९. ५३), √कुष् (कुषँ निष्कर्षे ९. ५४), √क्लिश् (क्लिशँ उपतापे ४. ५७, क्लिशूँ विबाधने ९. ५८), √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √वस् (वसँ निवासे १. ११६०).
Note: In the absence of this सूत्रम् –
(i) in the case of √मृड्, √मृद्, √वद् and √वस्1-2-18 would have removed the कित् property of the affix ‘क्त्वा’
(ii) in the case of √गुध्, √कुष् and √क्लिश्1-2-26 would have optionally removed the कित् property of the affix ‘क्त्वा’।

Note: 1-2-7 allows the affix ‘इत्वा’ to retain its कित् status in spite of 1-2-18. This allows 6-1-15 to apply in the next step.

(6) व् अ स् + इत्वा = उ अ स् + इत्वा । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: By √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

(7) उसित्वा । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(8) उषित्वा । By 8-3-60 शासिवसिघसीनां च – The letter ‘स्’ belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १) is substituted by the letter ‘ष्’ when preceded by either a letter of the ‘इण्’-प्रत्याहार: or a letter of the क-वर्ग:।

‘उषित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
‘उषित्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः – Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

(9) उषित्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) उषित्वा । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Where has उषित्वा been used in (Chapter Six of) the गीता?

2. Commenting on the सूत्रम् 7-2-52 वसतिक्षुधोरिट् (used in step 3) the तत्त्वबोधिनी says – वसतीति शपा निर्देशः स्पष्टार्थः। वस्तेः सेट्कत्वाद्भवितव्यमेवेटा। Please explain.

3. Commenting on the same सूत्रम् the काशिका says – पुनरिड्ग्रहणं नित्यार्थम्। Please explain.

4. Can you spot the substitution ‘शतृँ’ (in place of ‘लँट्’) in the verses?

5. Where has the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु been used in the commentary?

6. How would you say this in Sanskrit?
“After having lived in the forest for fourteen years, Śrī Rāma returned to Ayodhyā along with Sitā and Lakṣmaṇa.” Use the feminine प्रातिपदिकम् ‘समा’ for ‘year’ and the adjective प्रातिपदिकम् ‘चतुर्दशन्’ for ‘fourteen.’ Use द्वितीया-बहुवचनम् with both ‘समा’ and ‘चतुर्दशन्’। Use the verbal root √गम् (गमॢँ गतौ १. ११३७) with the prefix ‘प्रति’ for ‘to return.’

Easy questions:

1. Which सूत्रम् prescribes the affix णिच् in the form अचिन्तयत्?

2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics