Home » 2013 » June » 19

Daily Archives: June 19, 2013

हित्वा ind

Today we will look at the form हित्वा ind from श्रीमद्भागवतम् 10.25.4.

यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ।। १०-२५-४ ।।
वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ।। १०-२५-५ ।।

श्रीधर-स्वामि-टीका
अदृढैरसमर्थैः कर्ममयैः क्रियानिर्वर्त्यैरत एव नामनौनिभैर्नाममात्रेण या नौरिति व्यवह्रियते तत्सदृशैः । अन्वीक्षिकीमात्मानुस्मृतिरूपाम् ।। ४ ।। तथा वाचालं बहुभाषिणं, बालिशं शिशुं, पण्डितमानिनं पण्डितंमन्यम्, अतः स्तब्धमविनीतमिति निन्दायां योजितापीन्द्रस्य भारती कृष्णं स्तौति । तथा हि – वाचालं शास्त्रयोनिम् । बालिशमेवमपि शिशुवन्निरभिमानिनम् । स्तब्धमन्यस्य वन्द्यस्याभावादनम्रम् । अज्ञं नास्ति ज्ञो यस्मात्तं । सर्वज्ञमित्यर्थः । पण्डितमानिनं ब्रह्मविदां बहुमाननीयम् । कृष्णं सदानन्दरूपं परं ब्रह्म । मर्त्यं तथापि भक्तवात्सल्येन मनुष्यतया प्रतीयमानमिति ।। ५ ।।

Gita Press translation – Even as those devoted to rituals seek to cross the ocean of mundane existence by recourse to sacrificial performances consisting of rituals passing for boats in name alone and (wholly) undependable, giving up the signs of self-realization, so having taken shelter under Kṛṣṇa – a garrulous, foolish, arrogant and ignorant mortal, though thinking himself to be a great scholar – the cowherds have given offense to me (4-5).

हित्वा is derived from the verbal root √हा (ओँहाक् त्यागे ३. ९) .

(1) हा + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्त्वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of both the actions हित्वा (giving up) and तितीर्षन्ति (seek to cross) is ‘those devoted to rituals’. The earlier of the two actions is the action of giving up which is denoted by √हा and hence √हा takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्त्वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(2) हा + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः
Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prohibits the affix ‘त्वा’ from taking the augment ‘इट्’ which would been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) हित्वा । By 7-4-43 जहातेश्च क्त्वि – When followed by the affix ‘क्त्वा’ the verbal root √हा (ओँहाक् त्यागे ३. ९) takes the substitution ‘हि’। The entire term ‘हा’ is replaced by ‘हि’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

‘हित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।
‘हित्वा’ also gets the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः – Words ending in the affixes ‘क्त्वा’, ‘तोसुन्’ and ‘कसुन्’ are designated as indeclinables.

(4) हित्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) हित्वा । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Where has हित्वा been used in Chapter Two of the गीता? Identify the common doer and the later action done by the common doer.

2. From which two other verbal roots (besides √हा (ओँहाक् त्यागे ३. ९)) can हित्वा be derived?

3. Commenting on the सूत्रम् 7-4-43 जहातेश्च क्त्वि (used in step 3), the काशिका says – जहातेर्निर्देशाद् जिहातेर्न भवति। हात्वा। Please explain.

4. Can you spot the affix ‘खश्’ in the commentary?

5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘ज्ञ’ used in the commentary?

6. How would you say this in Sanskrit?
“Abandoning Ayodhyā, Lakṣmaṇa went to the forest to serve Śrī Rāma.”

Easy questions:

1. Can you spot the substitution ‘रिङ्’ in the commentary?

2. Where has the सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि been used in the commentary?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics