Home » 2013 » June » 17

Daily Archives: June 17, 2013

रुदित्वा ind

Today we will look at the form रुदित्वा ind from श्रीमद्-वाल्मीकि-रामायणम् 7.24.32.

एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया ।। ७-२४-३१ ।।
अब्रवीत् सान्त्वयित्वा तां सामपूर्वमिदं वचः । अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः ।। ७-२४-३२ ।।
दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः । युद्धप्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान् ।। ७-२४-३३ ।।
नाहमज्ञासिषं युध्यन् स्वान् परान् वापि संयुगे । जामातरं न जाने स्म प्रहरन् युद्धदुर्मदः ।। ७-२४-३४ ।।

Gita Press translation – Comforting her through appeasement when reproached in these words by his wailing sister, Rāvaṇa (the ten-headed monster) replied (to her) as follows :- “Have done with weeping, my child; you should not be afraid of anyone (second part of 31-32). I shall particularly gratify you by means of gifts, politeness and favors. Intoxicated in war and distracted, longing as I did for victory, I went on raining arrows and was unable to distinguish between my own people and others in combat while fighting. While striking, fierce as I was in combat, I failed to recognize my own son-in-law (33-34).

अलं रुदित्वा । रुदित्वा is derived from the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२). Note: अलं रोदनेन/रुदितेन is also allowed as per 3-1-94 वासरूपोऽस्त्रियाम्।

(1) अलम् + रुद् + क्त्वा । By 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा – In the opinion of the Eastern grammarians, the affix ‘क्त्वा’ is used following a verbal root when in combination with अलम्/खलु expressing the sense of prohibition. Note: The mention of the Eastern grammarians is for the sake of showing respect. (Optionality is already available by 3-1-94 वासरूपोऽस्त्रियाम्)।

(2) अलम् + रुद् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) अलम् + रुद् + इट् त्वा । By 7-2-35 आर्धधातुकस्येड् वलादेः, a आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment ‘इट्’। 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the प्रत्यय:।

(4) अलम् + रुदित्वा । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) अलम् + रुदित्वा । As per 1-2-18 न क्त्वा सेट् the affix ‘इत्वा’ would not be considered a कित्। But the affix ‘इत्वा’ is necessarily a कित् affix here by 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च – The affix ‘क्त्वा’ as well as ‘सन्’ is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).
1-2-8 also stops 1-2-26 रलो व्युपधाद्धलादेः संश्च (which would have made the affix ‘क्त्वा’ optionally a कित् affix) – When used with the augment ‘इट्’, the affixes ‘क्त्वा’ and ‘सन्’ are optionally treated as ‘कित्’ (having the letter ‘क्’ as a इत्) when they follow a verbal root which begins with a consonant and ends in a रल् letter and has either a इवर्णः (इकारः/ईकारः) or a उवर्णः (उकारः/ऊकारः) as its penultimate letter.

Hence 1-1-5 क्क्ङिति च completely prohibits 7-3-86 पुगन्तलघूपधस्य च।

‘रुदित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः

We would normally form a compound (by 2-2-19 उपपदमतिङ्) between अलम् + रुदित्वा, but the compounding is stopped by the नियम-सूत्रम् 2-2-20 अमैवाव्ययेन

(6) अलम् + रुदित्वा । Compounding (by 2-2-19 उपपदमतिङ्) between अलम् + रुदित्वा is stopped by the नियम-सूत्रम् 2-2-20 अमैवाव्ययेन – A उपपदम् (ref. 3-1-92 तत्रोपपदं सप्तमीस्थम्‌) may be compounded with a अव्ययम् only if the अव्ययम् ends in the affix ‘अम्’ (for example ‘णमुँल्’ – ref. 3-4-26 स्वादुमि णमुल्), provided also that the affix ‘अम्’ is the only affix prescribed by the same rule which prescribes the उपपदम्।

(7) अलं रुदित्वा । By 8-3-23 मोऽनुस्वारः

Questions:

1. In how many places in the गीता has the सूत्रम् 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा been used?
(i) 0 (ii) 1 (iii) 2 (iv) 3

2. Commenting on the सूत्रम् 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा (used in step 1) the काशिका says – अलङ्खल्वोरिति किम्? मा कार्षी:। Please explain.

3. Commenting on the सूत्रम् 1-2-26 रलो व्युपधाद्धलादेः संश्च (referred to in step 5) the तत्त्वबोधिनी says – ‘न क्त्वा सेट्’ इत्यतः सेडिति वर्तते। चकारेण क्त्वायाः सङ्ग्रहः। ‘असंयोगात् -‘ इत्यतः किदिति, ‘नोपधात् -‘ इत्यतो वेति चानुवर्तते। Please explain.

4. Commenting on the same सूत्रम् 1-2-26 the काशिका says – रल इति किम्? देवित्वा। व्युपधादिति किम्? वर्तित्वा। हलादेरिति किम्? एषित्वा। सेडित्येव – भुक्त्वा। Please explain.

5. Which सूत्रम् prescribes the augment सक् in अज्ञासिषम्?

6. How would you say this in Sanskrit?
“Stop eating meat.”

Easy questions:

1. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

2. What are the three alternate forms for क्षिपञ्शरान् (= क्षिपन् + शरान्)?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics