Home » Example for the day » सुलभम् mAs

सुलभम् mAs

Today we will look at the form सुलभम् mAs from श्रीमद्भागवतम् 11.20.17.

अहोरात्रैश्छिद्यमानं बुद्ध्वायुर्भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ।। ११-२०-१६ ।।
नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरेत्स आत्महा ।। ११-२०-१७ ।।

श्रीधर-स्वामि-टीका
दार्ष्टान्तिकमाह – अहोरात्रैश्छिद्यमानमायुर्बद्ध्वा । भयेन वेपथुः कम्पो यस्य सः ।। १६ ।। एवमप्रयतमानं प्रमत्तं निन्दति – नृदेहं प्लवं नावं प्राप्येत्यध्याहारः । यो भवाब्धिं न तरेत्स आत्महा । तत्र हेतवः – आद्यं सर्वफलानां मूलम्, एतदुपार्जितकर्मभिः सर्वप्राप्तेः । किंच सुदुर्लभमुद्यमकोटिभिरपि प्राप्तुमशक्यम् । तथापि सुलभम् । यदृच्छया लब्धत्वात् । तं च सुकल्पं पटुतरम् । किंच, गुरुः संश्रितमात्र एव कर्णधारो नेता यस्य तम् । मया च स्मृतमात्रेणानुकूलमारुतेन प्रेरितम् ।। १७ ।।

Gita Press translation – Shuddering with fear to perceive his life being cut short by (the passage of) days and nights, and free from attachment, the man who has no desire (likewise) attains (everlasting) peace on realizing the Supreme (16). That man (undoubtedly) kills his soul (brings about his own spiritual degradation), who – having secured the exceptionally fit vessel of a human body, the source of all blessings and (therefore) a most rare boon, yet easily obtained (without any effort by the grace of God) and piloted by (an expert helmsman in the form of) a preceptor and propelled by a favorable wind in the shape of Myself – (nevertheless) fails to cross the ocean of mundane existence (17).

सुखेन लभ्यत इति सुलभ:।

The प्रातिपदिकम् ‘सुलभ’ is derived from the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) in composition with ‘सु’।

(1) सु लभ् + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) सु + लभ् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= सु + लभ

(3) Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘लभ’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘सु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘सु’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

= सुलभ । ‘सुलभ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्

(4) सुलभ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) सुलभम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘सुलभ’ been used in (Chapter Eight of) the गीता?

2. Commenting on the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (used in step 1), the तत्त्वबोधिनी says – इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते। दुरिति कृच्छ्रार्थे, इतरौ त्वकृच्छ्रार्थे। Please explain.

3. Commenting on the same सूत्रम् the काशिका says – ईषदादिषु इति किम्? कृच्छ्रेण कार्यः कटः। Please explain.

4. Commenting further on the same सूत्रम् the काशिका says – कृच्छ्राकृच्छ्रार्थेष्विति किम्? ईषत्कार्यः। Please explain.

5. Which सूत्रम् prescribes the affix अथुच् in ‘वेपथु’ (used as part of the compound भयवेपथुः in the verses)?

6. How would you say this in Sanskrit?
“Knowledge is easily obtained by one who serves the teacher.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (lengthening of the vowel) in उपशाम्यति?

2. In which word in the verses has विधिलिँङ् been used?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘सुलभ’ been used in (Chapter Eight of) the गीता?
    Answer: The प्रातिपदिकम् ‘सुलभ’ been used in the form सुलभः (पुंलिङ्गे, प्रथमा-एकवचनम्) in the following verse in the गीता –

    अनन्यचेताः सततं यो मां स्मरति नित्यशः |
    तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः || 8-14||

    2. Commenting on the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (used in step 1), the तत्त्वबोधिनी says – इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते। दुरिति कृच्छ्रार्थे, इतरौ त्वकृच्छ्रार्थे। Please explain.
    Answer: इह (In this सूत्रम् 3-3-126) सामान्योक्तौ अपि (in spite of ‘कृच्छ्र’ and ‘अकृच्छ्र’ being mentioned without distinction – i.e. without connecting them individually with ‘ईषत्’, ‘दुर्’/’दुस्’ and ‘सु’) योग्यताबलात् (on the strength of appropriateness) विशेषणस्य विषयविभागो लभ्यते (the division of the subject matter of the qualifiers ‘कृच्छ्र’ and ‘अकृच्छ्र’ is ascertained as follows) – दुरिति कृच्छ्रार्थे – ‘दुर्’/’दुस्’ is used in the sense of ‘difficulty.’ इतरौ त्वकृच्छ्रार्थे – while the other two (‘ईषत्’ and ‘सु’) are used in the sense of ‘non-difficulty = ease.’

    3. Commenting on the same सूत्रम् the काशिका says – ईषदादिषु इति किम्? कृच्छ्रेण कार्यः कटः। Please explain.
    Answer: Why is खल् mandated only when used in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’? The counter-example to demonstrate this is कृच्छ्रेण (with difficulty) कार्यः (could be made) कटः (mat) – the mat could be made with difficulty.
    Even though there is the sense of ‘कृच्छ्र’ (‘difficulty’), the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् does not apply because the specific term ‘दुर्’/’दुस्’ has not been used. (Hence we cannot say कृच्छ्रकर: कटः ।)

    4. Commenting further on the same सूत्रम् the काशिका says – कृच्छ्राकृच्छ्रार्थेष्विति किम्? ईषत्कार्यः। Please explain.
    Answer: ‘कृच्छ्राकृच्छ्रार्थेषु’ इति किम्? Why does the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् mention कृच्छ्राकृच्छ्रार्थेषु (in the senses of ‘difficulty’ and ‘ease’)? Consider the example – ईषत्कार्य: – A little job. Here ‘ईषत्’ is used in the sense of ‘little/slightly.’ Since there is no sense of ‘ease’ we cannot use the affix खल् because the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् does not apply.

    5. Which सूत्रम् prescribes the affix अथुच् in ‘वेपथु’ (used as part of the compound भयवेपथुः in the verses)?
    Answer: The affix अथुच् in ‘वेपथु’ (meaning ‘trembling’/’shuddering’) is prescribed by the सूत्रम् 3-3-89 ट्वितोऽथुच् – To denote the sense of the verbal root as having attained to a completed state, the affix ‘अथुच्’ may be used following a verbal root which is marked with ‘टु’।

    Please see the following post for the derivation of the form ‘वेपथु’ – http://avg-sanskrit.org/2013/04/17/वेपथुः-mns/

    6. How would you say this in Sanskrit?
    “Knowledge is easily obtained by one who serves the teacher.”
    Answer: य: गुरुम् सेवते/शुश्रूषते तेन ज्ञानम् सुलभम् = यो गुरुं सेवते/शुश्रूषते तेन ज्ञानं सुलभम् ।

    Easy questions:

    1. Which सूत्रम् prescribes the दीर्घादेश: (lengthening of the vowel) in उपशाम्यति?
    Answer: The सूत्रम् 7-3-74 शमामष्टानां दीर्घः श्यनि prescribes the दीर्घादेश: in the form उपशाम्यति – derived from the verbal root √शम् (शमुँ उपशमे ४. ९८) preceded by the उपसर्गः ‘उप’ as follows –

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    शम् + लँट् । By 3-2-123 वर्तमाने लट् ।
    = शम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = शम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शम् + श्यन् + ति । By 3-1-69 दिवादिभ्यः श्यन् ।
    = शाम् + श्यन् + ति । By 7-3-74 शमामष्टानां दीर्घः श्यनि – The eight verbal roots beginning with √शम् (शमुँ उपशमे ४. ९८, तमुँ काङ्क्षायाम् ४. ९९, दमुँ उपशमे ४. १००, श्रमुँ तपसि खेदे च ४. १०१, भ्रमुँ अनवस्थाने ४. १०२, क्षमूँ सहने ४. १०३, क्लमुँ ग्लानौ ४. १०४ and मदीँ हर्षे ४. १०५) take a दीर्घादेश: (elongation) when followed by the affix ‘श्यन्’।
    = शाम्यति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    ‘उप’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + शाम्यति = उपशाम्यति।

    2. In which word in the verses has विधिलिँङ् been used?
    Answer: विधिलिँङ् has been used in the form तरेत् – derived from the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    तॄ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् – The affix लिङ् is prescribed after a verbal root when used in the sense of command, direction, invitation, request, inquiry or entreaty.
    = तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तॄ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = तॄ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = तॄ + त् । By 3-4-100 इतश्‍च।
    = तॄ + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of ‘लिँङ्’ get ‘यासुट्’ as an augment, and this augment has a उदात्तः accent and is a ङित् (has the letter ‘ङ्’ as a इत्)। As per 1-1-46 आद्यन्तौ टकितौ the augment ‘यासुट्’ joins at the beginning of the affix.
    = तॄ + यास् त् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थः)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes elision by 1-3-9 तस्य लोपः।
    = तॄ + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = तॄ + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = तर् + अ + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = तर + इय् त् । By 7-2-80 अतो येयः।
    = तर + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = तरेत् । By 6-1-87 आद्गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics