Home » Example for the day » दुष्प्रापम् mAs

दुष्प्रापम् mAs

Today we will look at the form दुष्प्रापम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 6.66.24.

भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। ६-६६-२३ ।।
शयामहे वा निहताः पृथिव्यामल्पजीविताः । प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः ।। ६-६६-२४ ।।
अवाप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे । निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ।। ६-६६-२५ ।।
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ।। ६-६६-२६ ।।

Gita Press translation – Words of reproach are heard with reference to a coward, saying ‘Woe to him who lives even though censured (by good men)!’ Let the path trodden by the virtuous be followed and let fear be shaken off (23). If, in the event of our (span of) life being brief, we lie down killed (by the enemy), we shall attain the realm of Brahmā, which is difficult to attain for bad warriors (who are afraid of an encounter) (24). Killing the enemy in combat, we shall acquire glory. If struck down, on the other hand, we shall enjoy the riches of Brahmaloka (the realm attained by heroes), O monkeys! (25) Kumbhakarṇa will never escape alive on coming face to face with Śrī Rāma (a scion of Kakutstha) any more than a moth on approaching a blazing fire (26).

दु:खेन प्राप्यत इति दुष्प्राप:।

The प्रातिपदिकम् ‘दुष्प्राप’ is derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) – preceded by the उपसर्ग: ‘प्र’ – in composition with ‘दुर्/दुस्’।

(1) दुर्/दुस् + प्र आप् + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) दुर्/दुस् + प्र आप् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) दुर्/दुस् + प्राप । By 6-1-101 अकः सवर्णे दीर्घः

(4) Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘प्राप’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् + प्राप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर् + प्राप । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) दु: + प्राप । By 8-3-15 खरवसानयोर्विसर्जनीयः

(7) दुष्प्राप । By 8-3-41 इदुदुपधस्य चाप्रत्ययस्य – When followed by a consonant belonging to क-वर्गः or प-वर्गः, a विसर्गः is replaced by ‘ष्’ provided the विसर्गः belongs to a term which is (i) not an affix and (ii) has ‘इ’ or ‘उ’ as its penultimate letter.
Note: निर्दुर्बहिराविश्चतुर्प्रादुस् । This सूत्रम् applies only in the case of a विसर्ग: which belongs to one of the following terms – ‘दुर्/दुस्’, ‘निर्/निस्’, ‘बहिस्’, ‘आविस्’, ‘चतुर्’ or ‘प्रादुस्’।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्

(8) दुष्प्राप + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) दुष्प्रापम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘दुष्प्राप’ been used in (Chapter Six of) the गीता?

2. Commenting on the सूत्रम् 8-3-41 इदुदुपधस्य चाप्रत्ययस्य (used in step 7) the सिद्धान्तकौमुदी says – अप्रत्ययस्य किम्? अग्नि: करोति। Please explain.

3. Can you spot the affix ‘क्रु’ in the verses?

4. By which सूत्रम् does पाणिनि: prescribe the ready-made प्रातिपदिकम् ‘कीर्ति’?

5. How would you say this in Sanskrit?
“Proficiency in grammar is difficult to attain by one who has not studied the Aṣṭādhyāyī.” Use the neuter प्रातिपदिकम् ‘नैपुण्य’ for ‘proficiency.’

Advanced question:

1. Use the following सूत्रम् (which we have not yet studied) to form the प्रातिपदिकम् ‘ज्वलन’ –
3-2-150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘युच्’ may be used following any one of the verbal roots below –
(i) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु:)
(ii) यङन्त-धातु: ‘चङ्क्रम्य’ (derived by adding the intensive affix ‘यङ्’ to √क्रम् (क्रमुँ पादविक्षेपे १. ५४५))
(iii) यङन्त-धातु: ‘दन्द्रम्य’ (derived by adding the intensive affix ‘यङ्’ to √द्रम् (द्रमँ गतौ १. ५३७))
(iv) √सृ (सृ गतौ १. १०८५)
(v) √गृध् (गृधुँ अभिकाङ्क्षायाम् ४. १६१)
(vi) √ज्वल् (ज्वलँ दीप्तौ १. ९६५)
(vii) √शुच् (शुचँ शोके १. २१०)
(viii) √लष् (लषँ कान्तौ १. १०३३)
(ix) √पत् (पतॢँ गतौ १. ९७९)
(x) √पद् (पदँ गतौ ४. ६५)

Easy questions:

1. Which सूत्रम् prescribes the augment इट् in गमिष्यति?

2. In the verses can you spot two words in which the सूत्रम् 3-4-90 आमेतः has been used?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘दुष्प्राप’ been used in (Chapter Six of) the गीता?
    Answer: The प्रातिपदिकम् ‘दुष्प्राप’ has been used in the following verse in Chapter Six of the गीता-
    असंयतात्मना योगो दुष्प्राप इति मे मतिः |
    वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः || 6-36||

    2. Commenting on the सूत्रम् 8-3-41 इदुदुपधस्य चाप्रत्ययस्य (used in step 7) the सिद्धान्तकौमुदी says – अप्रत्ययस्य किम्? अग्नि: करोति। Please explain.
    Answer: When the विसर्गः belongs to a प्रत्यय: (affix), the षत्त्वम् (replacement of the विसर्गः by the letter ‘ष्’) by 8-3-41 इदुदुपधस्य चाप्रत्ययस्य is not applicable. This is what is meant by अप्रत्ययस्य। To understand the importance of this exclusion consider the example अग्निः करोति। Two out of three conditions for applying 8-3-41 इदुदुपधस्य चाप्रत्ययस्य are satisfied:
    a) The विसर्गः is followed by a letter of कवर्गः
    b) Word ending in विसर्गः has ‘इ’ as its उपधा (penultimate letter)
    However, here the विसर्गः belongs to the affix ‘सुँ’ so 8-3-41 does not apply. It is not replaced by the letter ‘ष्’।

    3. Can you spot the affix ‘क्रु’ in the verses?
    Answer: The affix ‘क्रु’ is used in the form भीरोः (प्रातिपदिकम् ‘भीरु’, पुंलिङ्गे षष्ठी-एकवचनम्)।

    Please see the following post for derivation of the प्रातिपदिकम् ‘भीरु’ – http://avg-sanskrit.org/2013/01/23/भीरुः-fns/

    4. By which सूत्रम् does पाणिनि: prescribe the ready-made प्रातिपदिकम् ‘कीर्ति’?
    Answer: The सूत्रम् 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च gives the प्रातिपदिकम् ‘कीर्ति’ as a ready-made form.

    Please see the following post on the प्रातिपदिकम् ‘कीर्ति’ – http://avg-sanskrit.org/2013/05/03/कीर्तिम्-fas/

    5. How would you say this in Sanskrit?
    “Proficiency in grammar is difficult to attain by one who has not studied the Aṣṭādhyāyī.” Use the neuter प्रातिपदिकम् ‘नैपुण्य’ for ‘proficiency.’
    Answer: य: अष्टाध्यायीम् न अधीतवान् तेन व्याकरणे नैपुण्यम् दुष्प्रापम् = योऽष्टाध्यायीं नाधीतवान् तेन व्याकरणे नैपुण्यं दुष्प्रापम् ।

    Advanced question:

    1. Use the following सूत्रम् (which we have not yet studied) to form the प्रातिपदिकम् ‘ज्वलन’ –
    3-2-150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘युच्’ may be used following any one of the verbal roots below –
    (i) √जु (जु वेगितायां गतौ – सौत्रोऽयं धातु:)
    (ii) यङन्त-धातु: ‘चङ्क्रम्य’ (derived by adding the intensive affix ‘यङ्’ to √क्रम् (क्रमुँ पादविक्षेपे १. ५४५))
    (iii) यङन्त-धातु: ‘दन्द्रम्य’ (derived by adding the intensive affix ‘यङ्’ to √द्रम् (द्रमँ गतौ १. ५३७))
    (iv) √सृ (सृ गतौ १. १०८५)
    (v) √गृध् (गृधुँ अभिकाङ्क्षायाम् ४. १६१)
    (vi) √ज्वल् (ज्वलँ दीप्तौ १. ९६५)
    (vii) √शुच् (शुचँ शोके १. २१०)
    (viii) √लष् (लषँ कान्तौ १. १०३३)
    (ix) √पत् (पतॢँ गतौ १. ९७९)
    (x) √पद् (पदँ गतौ ४. ६५)
    Answer: The derivation of the प्रातिपदिकम् ‘ज्वलन’ (meaning ‘one that naturally blazes’ hence meaning ‘fire’) is as follows –
    ज्वल् + युच् । By 3-2-150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ।
    = ज्वल् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्वल् + अन । By 7-1-1 युवोरनाकौ ।
    = ज्वलन । ‘ज्वलन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Easy questions:

    1. Which सूत्रम् prescribes the augment इट् in गमिष्यति?
    Answer: The सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु prescribes the augment ‘इट्’ in the form गमिष्यति – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७)।

    Please see answer to question 3 in the following comment for derivation of गमिष्यति – http://avg-sanskrit.org/2013/02/18/प्रेक्षकः-mns/#comment-18398

    2. In the verses can you spot two words in which the सूत्रम् 3-4-90 आमेतः has been used?
    Answer: The सूत्रम् 3-4-90 आमेतः has been used in the forms सेव्यताम् and त्यज्यताम्।

    The form ‘सेव्यताम्’ is derived from the verbal root √सेव् (षेवृँ सेवने १. ५७४). The beginning letter ‘ष्’ of the verbal root ‘षेवृँ’ is replaced by the letter ‘स्’ as per 6-1-64 धात्वादेः षः सः।

    The विवक्षा is लोँट्, कर्मणि प्रयोगः, प्रथम-पुरुष:, एकवचनम्।
    सेव् + लोँट् । By 3-3-162 लोट् च।
    = सेव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सेव् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = सेव् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = सेव् + ताम् । By 3-4-90 आमेतः – the letter ‘ए’ of लोँट् is replaced by आम् । 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘ताम्’ from getting the इत्-सञ्ज्ञा।
    = सेव् + यक् + ताम् । By 3-1-67 सार्वधातुके यक् ।
    = सेव्यताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    The form ‘त्यज्यताम्’ is similarly derived from the verbal root √त्यज् (त्यजँ हानौ १. ११४१)

    The विवक्षा is लोँट्, कर्मणि प्रयोगः, प्रथम-पुरुष:, एकवचनम्।
    त्यज् + लोँट् । By 3-3-162 लोट् च।
    = त्यज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = त्यज् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = त्यज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = त्यज् + ताम् । By 3-4-90 आमेतः – the letter ‘ए’ of लोँट् is replaced by आम् । 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘ताम्’ from getting the इत्-सञ्ज्ञा।
    = त्यज् + यक् + ताम् । By 3-1-67 सार्वधातुके यक् ।
    = त्यज्यताम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics