Home » 2013 » June » 11

Daily Archives: June 11, 2013

सुलभम् mAs

Today we will look at the form सुलभम् mAs from श्रीमद्भागवतम् 11.20.17.

अहोरात्रैश्छिद्यमानं बुद्ध्वायुर्भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ।। ११-२०-१६ ।।
नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं पुमान्भवाब्धिं न तरेत्स आत्महा ।। ११-२०-१७ ।।

श्रीधर-स्वामि-टीका
दार्ष्टान्तिकमाह – अहोरात्रैश्छिद्यमानमायुर्बद्ध्वा । भयेन वेपथुः कम्पो यस्य सः ।। १६ ।। एवमप्रयतमानं प्रमत्तं निन्दति – नृदेहं प्लवं नावं प्राप्येत्यध्याहारः । यो भवाब्धिं न तरेत्स आत्महा । तत्र हेतवः – आद्यं सर्वफलानां मूलम्, एतदुपार्जितकर्मभिः सर्वप्राप्तेः । किंच सुदुर्लभमुद्यमकोटिभिरपि प्राप्तुमशक्यम् । तथापि सुलभम् । यदृच्छया लब्धत्वात् । तं च सुकल्पं पटुतरम् । किंच, गुरुः संश्रितमात्र एव कर्णधारो नेता यस्य तम् । मया च स्मृतमात्रेणानुकूलमारुतेन प्रेरितम् ।। १७ ।।

Gita Press translation – Shuddering with fear to perceive his life being cut short by (the passage of) days and nights, and free from attachment, the man who has no desire (likewise) attains (everlasting) peace on realizing the Supreme (16). That man (undoubtedly) kills his soul (brings about his own spiritual degradation), who – having secured the exceptionally fit vessel of a human body, the source of all blessings and (therefore) a most rare boon, yet easily obtained (without any effort by the grace of God) and piloted by (an expert helmsman in the form of) a preceptor and propelled by a favorable wind in the shape of Myself – (nevertheless) fails to cross the ocean of mundane existence (17).

सुखेन लभ्यत इति सुलभ:।

The प्रातिपदिकम् ‘सुलभ’ is derived from the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) in composition with ‘सु’।

(1) सु लभ् + खल् । By 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् – The affix खल् is used following a verbal root when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: In the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्, the term ईषद्दुःसुषु ends in the seventh (locative) case. Hence ‘सु’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

(2) सु + लभ् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= सु + लभ

(3) Now we form the compound between ‘सु’ (which is the उपपदम्) and ‘लभ’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘सु’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘सु’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

= सुलभ । ‘सुलभ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्

(4) सुलभ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) सुलभम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘सुलभ’ been used in (Chapter Eight of) the गीता?

2. Commenting on the सूत्रम् 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (used in step 1), the तत्त्वबोधिनी says – इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते। दुरिति कृच्छ्रार्थे, इतरौ त्वकृच्छ्रार्थे। Please explain.

3. Commenting on the same सूत्रम् the काशिका says – ईषदादिषु इति किम्? कृच्छ्रेण कार्यः कटः। Please explain.

4. Commenting further on the same सूत्रम् the काशिका says – कृच्छ्राकृच्छ्रार्थेष्विति किम्? ईषत्कार्यः। Please explain.

5. Which सूत्रम् prescribes the affix अथुच् in ‘वेपथु’ (used as part of the compound भयवेपथुः in the verses)?

6. How would you say this in Sanskrit?
“Knowledge is easily obtained by one who serves the teacher.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (lengthening of the vowel) in उपशाम्यति?

2. In which word in the verses has विधिलिँङ् been used?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics