Home » 2013 » June » 24

Daily Archives: June 24, 2013

संहत्य ind

Today we will look at the form संहत्य ind from श्रीमद्भागवतम् 1.7.30.

सूत उवाच
श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्माय संदधे ।। १-७-२९ ।।
संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ।। १-७-३० ।।

श्रीधर-स्वामि-टीका
परे शत्रवस्त एव वीरास्तान्हन्तीति तथाविधः फाल्गुनोऽर्जुनोऽपः स्पृष्ट्वाचम्य तं श्रीकृष्णं परिक्रम्य प्रदक्षिणीकृत्य । ब्राह्माय ब्रह्मास्त्रं निवर्तयितुम् ।। २९ ।। ततश्चोभयोर्ब्रह्मास्त्रयोस्तेजसी शरैः संवृते संवेष्टिते परस्परं मिलित्वा ववृधाते अवर्धेताम् । किं कृत्वा । रोदसी द्यावापृथिव्यौ खमन्तरिक्षं चावृत्य । यथा प्रलये संकर्षणमुखाग्निरुपरिस्थितोऽर्कश्च संहत्य वर्धेते तद्वत् ।। ३० ।।

Gita Press translation – Sūta continued : On hearing the Lord’s words, Arjuna, the exterminator of rival warriors, sipped a little water, went round the Lord in reverence and fitted a Brahmāstra to repulse the Brahmāstra (discharged by Aśwatthāmā) (29). The two flames, surrounded by arrows, joined each other and, filling the heavens as well as the space between heaven and earth, swelled like the sun and the fire at the time of universal destruction (30).

संहत्य is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) preceded by the उपसर्ग: ‘सम्’।

(1) हन् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
Note: Here the common agent of the actions संहत्य (joined) and ववृधाते (swelled) is तेजसी (two flames.) The earlier of the two actions is the action ‘joined’ which is denoted by √हन् and hence √हन् takes the affix ‘क्त्वा’।
Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.

(2) सम् + हन् + क्त्वा । ‘हन् + क्त्वा’ is compounded with ‘सम्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः

(3) सम् + हन् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्)। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)

(4) सम् + हन् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) सम् + ह + य । As per 6-4-38 वा ल्यपि – When followed by the affix ल्यप्, there is an optional elision of the final nasal consonant of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and the verbal roots belonging to the तनादि-गणः।
Note: * सिद्धान्त-कौमुदी – ‘यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।’ The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
√यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।

Note: सिद्धान्त-कौमुदी says – व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा, नान्तानिटां वनादीनां च नित्यम् । The elision (prescribed by 6-4-38) is optional in the case of the verbal roots which end in the letter ‘म्’ and have अनुदात्त-स्वरः in the धातु-पाठः। In the remaining cases the elision is invariable (not optional.)

Since √हन् does not end in the letter ‘म्’ the elision of the final nasal is invariable (not optional.)

(6) सम् + ह तुँक् + य । By 6-1-71 ह्रस्वस्य पिति कृति तुक् – When followed by a कृत् affix which is a पित् (has the letter ‘प्’ as a इत्), a short vowel takes the augment ‘तुँक्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘तुँक्’ joins after the short vowel ‘अ’।

(7) सम् + हत्य । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(8) संहत्य । By 8-3-23 मोऽनुस्वारः।

‘संहत्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः

(9) संहत्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) संहत्य । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

Questions:

1. Where in Chapter One of the गीता has the सूत्रम् 6-4-38 वा ल्यपि been used with the verbal root √हन् (हनँ हिंसागत्योः २. २)?

2. Commenting on the सूत्रम् 6-1-71 ह्रस्वस्य पिति कृति तुक् (used in step 6) the काशिका says – ह्रस्वस्येति किम्? आलूय। Please explain.

3. Where else (besides in संहत्य) has the सूत्रम् 6-1-71 ह्रस्वस्य पिति कृति तुक् been used in the verses?

4. Can you spot the affix क्विँप् in the verses?

5. Which सूत्रम् justifies the use of the affix तुमुँन् in निवर्तयितुम् used in the commentary?
(i) 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ (ii) 3-3-158 समानकर्तृकेषु तुमुन् (iii) 3-3-167 कालसमयवेलासु तुमुन् (iv) 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ।

6. How would you say this in Sanskrit?
“Having killed Rāvaṇa and having established Vibhīṣaṇa on the throne of Laṅkā, Śrī Rāma returned to Ayodhyā.” Use the verbal root √हन् (हनँ हिंसागत्योः २. २) preceded by the उपसर्ग: ‘नि’ for ‘to kill.’ Use a causative form of the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) preceded by the उपसर्ग: ‘सम्’ for ‘to establish.’

Easy questions:

1. What prevents the letter ‘ऋ’ in ववृधाते from taking the गुण: substitution by 7-3-86 पुगन्तलघूपधस्य च?

2. In the commentary can you spot two words in which the सूत्रम् 7-2-81 आतो ङितः has been used?

Recent Posts

June 2013
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics