Home » 2013 » May (Page 3)

Monthly Archives: May 2013

कीर्तिम् fAs

Today we will look at the form कीर्तिम् fAs from श्रीमद्भागवतम् 8.7.1.

अथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् । कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ।। ३-६-३६ ।।
एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः । श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायामुपसम्प्रयोगम् ।। ३-६-३७ ।।

श्रीधर-स्वामि-टीका
अङ्ग विदुर, अथापिहरेः कीर्तिं कीर्तयामियथाश्रुतं गुरुमुखात् । तदपि न सर्वात्मना, किंतु यथामति स्वमत्यनुसारेण । अन्याभिधा हरिव्यतिरिक्तार्थाभिधानं तया असतीं मलिनां स्वीयां वाचं सत्कर्तुं पवित्रीकर्तुम् ।। ३६ ।। अज्ञात्वापि यथामति कीर्तने श्रवणे वा आवश्यकं कैवल्यमित्याह । एकान्ततो लाभं नु निश्चितमाहुःश्रुतेः श्रोत्रस्य । उपाकृतायां निरूपितायाम् । उपसंप्रयोगं सन्निधावर्पणम् ।। ३७ ।।

Gita Press translation – Yet, in order to purify my own speech which has been rendered foul by other (profane) talk, I proceed to sing, dear Vidura, the glory of Śrī Hari according to my own (poor) lights and on the basis of what I have heard (from my preceptor) (36). The wise declare that the sole utility of men’s speech decidedly lies in uttering the praised of the Lord, who is the foremost of those enjoying the highest renown, and that the sole utility of one’s ears lies in their coming into touch with the nectar-like discourses on Śrī Hari, delivered by learned men (37).

कीर्त्यत इति कीर्त्ति:/कीर्ति: derived from the verbal root √कॄत् (कॄतँ संशब्दने १०. १५५).

The ending अकार: of “कॄतँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) कॄत् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(2) कॄत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) किर् त् + इ । By 7-1-101 उपधायाश्च, a ॠकार:, when it is the penultimate (उपधा) letter of a धातु:, takes the इकारादेश:। As per 1-1-51 उरण् रपरः, the रेफ: is added to the इकार:।

(4) कीर्ति । By 8-2-78 उपधायां च, a इक् letter is elongated if it is followed by a रेफ: or वकार:, provided the रेफ: or वकार: is the penultimate letter (उपधा) of a verbal root and is followed by a consonant. “कीर्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(5) कीर्ति + क्तिन् । By 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च – ‘ऊति’, ‘यूति’, ‘जूति’, ‘साति’, ‘हेति’ and ‘कीर्ति’ are given as six ready-made feminine forms ending in the affix क्तिन् having a उदात्त: accent. Note: The affix युच् would have come here by 3-3-107 ण्यासश्रन्थो युच्। Instead we use the affix क्तिन् in order to get the form ‘कीर्त्ति’/’कीर्ति’ as given in 3-3-97.

(6) कीर्ति + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix क्तिन् is prohibited from taking the augment इट् by 7-2-9 तितुत्रतथसिसुसरकसेषु च।

(7) कीर्त् + ति । By 6-4-51 णेरनिटि – The ‘णि’-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

(8) कीर्त्ति/कीर्ति । By 8-4-65 झरो झरि सवर्णे। ‘कीर्त्ति’/’कीर्ति’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(9) कीर्ति + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(10) कीर्तिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘कीर्ति’ been used in Chapter Ten of the गीता?

2. Commenting on the सूत्रम् 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च (used in step 5) the सिद्धान्तकौमुदी says – यूति:। जूति:। अनयोर्दीर्घत्वं च निपात्यते। Please explain.

3. Commenting on the same सूत्रम् the काशिका says – उदात्त इति वर्तते। Please explain.

4. Which सूत्रम् prescribes the substitution ‘वसुँ’ (in place of ‘शतृँ’) in the form विद्वद्भिः?

5. Which वार्तिकम् is used to derive the प्रातिपदिकम् ‘वाच्’ (used in वाचम् in the commentary)?

6. How would you say this in Sanskrit?
“One who sings the glory of Śrī Hari himself attains glory.” Use the अव्ययम् ‘स्वयम्’ for ‘himself.’

Easy questions:

1. Where has the सूत्रम् 7-3-101 अतो दीर्घो यञि been used in the verses?

2. From which verbal root is आहु: derived?

संस्थितिम् fAs

Today we will look at the form संस्थितिम् fAs from श्रीमद्भागवतम् 3.19.27.

क्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम् । अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम् ।। ३-१९-२७ ।।
यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षया । तस्यैष दैत्यऋषभः पदा हतो मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ।। ३-१९-२८ ।।

श्रीधर-स्वामि-टीका
संस्थितिं मृत्युम् ।। २७ ।। असत आरोपिताल्लिङ्गाल्लिङ्गशरीरान्मोक्तुमिच्छया । वराहस्य पूर्वपादयोरेव करत्वात्करेणाहन्निति पदा हत इति चाविरुद्धम् । २८ ।।

Gita Press translation – Brahmā and others, who had now arrived (on the spot) saw the demon with fearful tusks lying on the ground, biting his lips, the glow on his face yet unfaded, and admiringly said, “Oh, who could meet such a (blessed) death! (27) Struck by a fore-foot of the Lord – whom Yogīs meditate upon in seclusion through Yoga in the form of abstract meditation, seeking freedom from their limitation, which is unreal – and gazing on His countenance, this crest-jewel of Diti’s sons has shuffled off his mortal coil! (28)

संस्थानं संस्थिति:।

The compound स्त्रीलिङ्ग-प्रातिपदिकम् ‘संस्थिति’ is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with the उपसर्ग: ‘सम्’।

(1) सम् स्था + क्तिन् । By 3-3-95 स्थागापापचो भावे – The affix क्तिन् is be used following the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) or √गै (गै शब्दे १. १०६५) or √पा (पा पाने १. १०७४) or √पच् (डुपचँष् पाके १. ११५१) to denote in the feminine gender the sense of the verbal root as having attained to a completed state.
Note: अङोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अङ्’ prescribed by 3-3-106 आतश्चोपसर्गे (in the case of √स्था, √गै and √पा) and 3-3-104 षिद्भिदादिभ्योऽङ् (in the case of √पच्)।

(2) सम् स्था + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: The affix क्तिन् is prohibited from taking the augment इट् by 7-2-9 तितुत्रतथसिसुसरकसेषु च। In addition, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ also blocks the augment इट् here because √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) is अनुदात्तोपदश:।

(3) सम् स्थि + ति । By 7-4-40 द्यतिस्यतिमास्थामित्ति किति – A इकार: is substituted in place of the final letter of the verbal roots √दो (दो अवखण्डने ४. ४३), √सो (षो अन्तकर्मणि ४. ४२), √मा (मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७, मेङ् प्रणिदाने १. १११६) and √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

(4) संस्थिति । By 8-3-23 मोऽनुस्वारः

‘संस्थिति’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) संस्थिति + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(6) संस्थितिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the last verse of which chapter of the गीता has the प्रातिपदिकम् ‘स्थिति’ been used?

2. Commenting on the सूत्रम् 3-3-95 स्थागापापचो भावे (used in step 1) the काशिका says – भावग्रहणमर्थान्तरनिरासार्थम्। Please explain.

3. Commenting on the same सूत्रम् the सिद्धान्तकौमुदी says – कथमवस्था संस्थेति? व्यवस्थायामिति ज्ञापकात्। Please explain. Hint: The reference is to the सूत्रम् 1-1-34 पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्।

4. Can you spot the affix घिनुँण् in the verses?

5. Which सूत्रम् prescribes the affix ‘कि’ in ‘समाधि’?

6. How would you say this in Sanskrit?
“My mind is never stable.” Paraphrase to “There is never a stable state of my mind.” Use the adjective प्रातिपदिकम् ‘स्थिर’ (feminine ‘स्थिरा’) for ‘stable’ and the feminine प्रातिपदिकम् ‘स्थिति’ for ‘state.’

Easy questions:

1. Where has the सूत्रम् 1-1-15 ओत् been used in the verses?

2. From which verbal root is ध्यायन्ति derived?

 

प्रतिपत्तिः fNs

Today we will look at the form प्रतिपत्तिः fNs from श्रीमद्भागवतम् 3.6.23.

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् । बोधेनांशेन बोद्धव्यप्रतिपत्तिर्यतो भवेत् ।। ३-६-२३ ।।
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् । मनसांशेन येनासौ विक्रियां प्रतिपद्यते ।। ३-६-२४ ।।

श्रीधर-स्वामि-टीका
विक्रियां संकल्पादिरूपाम् ।। २४ ।।

Gita Press translation – Subsequently appeared in Him the intellect, the abode of Brahmā (the lord of Saraswatī, the goddess presiding over speech), who entered it along with his power, the faculty of understanding, the means of apprehending that which is to be known (23). Thereafter appeared in Him a heart, the abode of the moon-god, who entered it along with his power, the mind, by means of which the Jīva indulges in thoughts of various kinds (24).

प्रतिपदनम्। प्रतिपद्यतेऽनयेति वा प्रतिपत्तिः।

Note: In the verses, प्रतिपत्तिः is used as part of the compound बोद्धव्यप्रतिपत्तिः = बोद्धव्यस्य प्रतिपत्तिः।

The compound स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रतिपत्ति’ is derived from the verbal root  √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘प्रति’।

(1) प्रति पद् + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: घञोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्।
Note: By the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् (क्तिन्नपीष्‍यते) – The affix क्विँप् (as well as क्तिन्) maybe used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
‘प्रतिपद्’ is considered to belong to the सम्पदादि-गण:। See question 2.

(2) प्रति पद् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) प्रति पत् + ति । By 8-4-55 खरि च

= प्रतिपत्ति ।

‘प्रतिपत्ति’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is प्रथमा-एकवचनम्

(4) प्रतिपत्ति + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) प्रतिपत्ति + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) प्रतिपत्ति: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix क्तिन् been used for the last time in the गीता?

2. What would be the final form in this example if the affix क्विँप् were to be used (instead of the affix क्तिन्)?

3. Where else (besides in ‘प्रतिपत्ति’) has the affix क्तिन् been used in the verses?

4. Which सूत्रम् prescribes the substitution ‘न्’ in ‘भिन्न’?

5. Can you spot a कृत्य-प्रत्यय: in the verses?

6. How would you say this in Sanskrit?
“What should be done in that case?” Paraphrase to “What should be the course of action there?” Use the प्रातिपदिकम् ‘प्रतिपत्ति’ for ‘course of action.’

Easy questions:

1. Where has the सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः been used in the verses?

2. Can you spot the augment अट् in the verses?

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics