Home » Example for the day » निकायानाम् mGp

निकायानाम् mGp

Today we will look at the form निकायानाम् mGp used as part of the compound चतुर्विधभूतनिकायानाम् mGp from श्रीमद्भागवतम् 10.16.32.

श्रीयाज्ञवल्क्य उवाच
ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ।। १२-६-६७ ।।

श्रीधर-स्वामि-टीका
नमो भगवते तुभ्यमादित्याय । यो भवानेक एवेमां लोकयात्रामनुवहतीत्यन्वयः । तदेव दर्शयति – अखिलजगतामात्मस्वरूपेणान्तर्हृदयेषु कालस्वरूपेण च बहिरपि वर्तमान इति । अखिलजगतामित्यस्य प्रपञ्चः – चतुर्विधेति । हृदयान्तर्वर्तित्वेऽपि जीववत्तेनोपाधिनाऽव्यवधीयमानोऽनाच्छाद्यमानः । कालस्वरूपेण चेत्यस्य प्रपञ्चः – क्षणेति । क्षणलवादयो येऽवयवास्तैरुपचिताः संवत्सरास्तेषां गणेन प्रत्यब्दमपामादानं शोषणं विसर्गो वृष्टिस्ताभ्याम् । अनेन गायत्रीप्रथमपादोक्तवरेण्यतानुवर्णिता ।। ६७ ।।

Gita Press translation – Yājñavalkya prayed: Hail to the almighty Sun-god, denoted by the sacred syllable OṀ! Dwelling as the very Soul of the universe in the heart of multitudes of created beings – falling under four categories (viz., mammals, oviparous creatures, the sweet-born and those sprouting from the soil), from Brahmā down to a clump of grass – and outside too as (the wheel of) Time revolving in the form of years made up of (minute) parts like an instant, a moment and the twinkling of an eye, yet unlimited by any condition, like the sky, You maintain the progress of the world all alone by sucking (in the hot season) and releasing the moisture (during the monsoon). (This passage explains the meaning of the first foot of the Gāyatrī-Mantra.) (67)

निचीयत इति (निचीयते इति) निकाय:। That which is accumulated. Hence it means a multitude/group/congregation.

चतुर्विधभूतानां निकायः = चतुर्विधभूतनिकायः।

The प्रातिपदिकम् ‘निकाय’ used in the compound ‘चतुर्विधभूतनिकाय’ is derived from the verbal root √चि (चिञ् चयने ५. ५) along with the उपसर्गः ‘नि’।

(1) नि कि + घञ् । By 3-3-42 संघे चानौत्तराधर्ये – The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning चकार: of the verbal root is replaced by a ककार: when the derived word denotes सङ्घ: (an assembly/group of living beings) with no hierarchical arrangement.

(2) नि कि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) नि कै + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) निकाय । By 6-1-78 एचोऽयवायावः

‘निकाय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

In the verses, the प्रातिपदिकम् ‘निकाय’ has been used as part of the compound प्रातिपदिकम् ‘चतुर्विधभूतनिकाय’। The विवक्षा is षष्ठी-बहुवचनम्।

चतुर्विधभूतनिकाय + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।
= चतुर्विधभूतनिकाय + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ
= चतुर्विधभूतनिकाय + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
= चतुर्विधभूतनिकायानाम् । By 6-4-3 नामि

Questions:

1. Where has the affix घञ् been used in conjunction with the verbal root √चि (चिञ् चयने ५. ५) in Chapter Five of the गीता?

2. Commenting on the सूत्रम् 3-3-42 संघे चानौत्तराधर्ये (used in step 1) the काशिका says प्राणिविषयत्वात् सङ्घस्येह न भवति। प्रमाणसमुच्चयः। Please explain.

3. From which verbal root is the प्रातिपदिकम् ‘धीयमान’ (used as part of the compound अव्यवधीयमानः in the verses) derived?

4. Which उणादि-प्रत्यय: is used to form the प्रातिपदिकम् ‘एक’?

5. Which सूत्रम् prescribes the elision of the affix णिच् in the form अनुवर्णिता used in the commentary?

6. How would you say this in Sanskrit?
“At the present time there is not even one congregation of grammarians in this country.” Use the प्रातिपदिकम् ‘वैयाकरण’ for ‘grammarian.’ Use the अव्ययम् ‘इदानीम्’ for ‘at the present time.’

Easy questions:

1. Can you spot the affix शप् in the verses?

2. Which प्रातिपदिकम् used in the verses is always used only in the plural (no singular or dual)?


1 Comment

  1. 1. Where has the affix घञ् been used in conjunction with the verbal root √चि (चिञ् चयने ५. ५) in Chapter Five of the गीता?
    Answer: The affix घञ् has been used in conjunction with the verbal root √चि in the form कायेन (प्रातिपदिकम् ‘काय’, तृतीया-एकवचनम्)।
    कायेन मनसा बुद्‌ध्या केवलैरिन्द्रियैरपि |
    योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 5-11||

    2. Commenting on the सूत्रम् 3-3-42 संघे चानौत्तराधर्ये (used in step 1) the काशिका says प्राणिविषयत्वात् सङ्घस्येह न भवति। प्रमाणसमुच्चयः। Please explain.
    Answer: By the सूत्रम् 3-3-42 संघे चानौत्तराधर्ये – The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning letter ‘च्’ of the verbal root is replaced by the letter ‘क्’ when the derived word denotes सङ्घ: (an assembly/group of living beings) with no hierarchical arrangement.

    प्रमाणसमुच्चयः means a collection of truths (प्रमाणानि). It refers to a collection of inanimate objects. Therefore we cannot use the affix ‘घञ्’ by 3-3-42 instead we use the affix ‘अच्’ by 3-3-56 एरच्।

    समुच्चयनं समुच्चय:।

    The प्रातिपदिकम् ‘समुच्चय’ is derived from the verbal root √चि (चिञ् चयने ५. ५) preceded by the उपसर्गौ ‘सम्’ and ‘उद्’।
    सम् उद् चि + अच् । By 3-3-56 एरच् – The affix अच् may be used following a verbal root ending in a इवर्ण: (letter ‘इ’ or ‘ई’) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    = सम् उद् चि + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = सम् उद् चे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = सम् उद् चय । By 6-1-78 एचोऽयवायावः।
    = समुज् चय । By 8-4-40 स्तोः श्चुना श्चुः।
    = समुच्चय । By 8-4-55 खरि च।

    ‘समुच्चय’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. From which verbal root is the प्रातिपदिकम् ‘धीयमान’ (used as part of the compound अव्यवधीयमानः in the verses) derived?
    Answer: The प्रातिपदिकम् ‘धीयमान’ is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

    धा + लँट् । By 3-2-123 वर्तमाने लट्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः। Note: This is a कर्मणि प्रयोगः। Hence as per 1-3-13 भावकर्मणोः, a आत्मनेपदम् affix must be used. As per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शानच्’ (and not ‘शतृँ’) is used here.
    = धा + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = धा + यक् + आन । By 3-1-67 सार्वधातुके यक्।
    = धा + य + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धी + य + आन । By 6-4-66 घुमास्थागापाजहातिसां हलि।
    = धी य मुँक् + आन । By 7-2-82 आने मुक्, 1-1-46 आद्यन्तौ टकितौ।
    = धीय म् + आन = धीयमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    ‘धीयमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Which उणादि-प्रत्यय: is used to form the प्रातिपदिकम् ‘एक’?
    Answer: The प्रातिपदिकम् ‘एक’ is derived using the उणादि-प्रत्ययः ‘कन्’ prescribed by the उणादि-सूत्रम् 3-43 इण्भीकापाशल्यतिमर्चिभ्य: कन् – The affix ‘कन्’ comes after the following verbal roots –
    (i) √इ (इण् गतौ २. ४०)
    (ii) √भी (ञिभी भये ३. २)
    (iii) √कै (कै शब्दे १. १०६४)
    (iv) √पा (पा पाने १. १०७४)
    (v) √शल् (शलँ चलनसंवरणयोः १. ५६३, शलँ गतौ १. ९७७)
    (vi) √अत् (अतँ सातत्यगमने १. ३८)
    (vii) √मर्च् (मर्चँ शब्दार्थः १०. १५१). Note: According to some grammarians √मर्च् is a सौत्र-धातु: (given in the सूत्र-पाठ: and not in the धातु-पाठ:)।

    Please refer to the following post for derivation of the प्रातिपदिकम् ‘एक’ – http://avg-sanskrit.org/2013/02/27/एकः-mns/

    5. Which सूत्रम् prescribes the elision of the affix णिच् in the form अनुवर्णिता used in the commentary?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि prescribes the elision of the affix ‘णिच्’ in the form अनुवर्णिता (स्त्रीलिङ्ग-प्रातिपदिकम् ‘अनुवर्णिता’, प्रथमा-एकवचनम्)।

    The स्त्रीलिङ्ग-प्रातिपदिकम् ‘अनुवर्णिता’ is derived from the verbal root √वर्ण (चुरादि-गणः, वर्ण वर्णक्रियाविस्तारगुणवचनेषु, धातु-पाठः # १०. ४८४) preceded by the उपसर्गः ‘अनु’। The ending letter ‘अ’ of ‘वर्ण’ is not a अनुनासिक: and hence does not get the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्।

    वर्ण + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = वर्ण् + णिच् । By 6-4-48 अतो लोपः।
    = वर्ण् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वर्णि । ‘वर्णि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    अनु वर्णि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = अनु वर्णि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अनु वर्णि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = अनु वर्णि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अनु वर्ण् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
    = अनुवर्णित । ‘अनुवर्णित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The स्त्रीलिङ्ग-प्रातिपदिकम् ‘अनुवर्णिता’ is derived as follows:
    अनुवर्णित + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = अनुवर्णित + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अनुवर्णिता । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “At the present time there is not even one congregation of grammarians in this country.” Use the प्रातिपदिकम् ‘वैयाकरण’ for ‘grammarian.’ Use the अव्ययम् ‘इदानीम्’ for ‘at the present time.’
    Answer: इदानीम् अस्मिन् देशे एकः अपि वैयाकरणनिकायः न वर्तते = इदानीमस्मिन् देश एकोऽपि वैयाकरणनिकायो न वर्तते।

    Easy questions:

    1. Can you spot the affix शप् in the verses?
    Answer: The affix शप् is used in the form अनुवहति derived from the verbal root √वह् (वहँ प्रापणे १. ११५९) preceded by the उपसग: ‘अनु’।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। Note: The affix ‘तिप्’ has the designation सार्वधातुकम् as per the सूत्रम् 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 कर्तरि शप् to apply below.
    = वह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + शप् + ति । By 3-1-68 कर्तरि शप् – The affix ‘शप्’ is placed after a verbal root, when followed by a सार्वधातुकम् affix that is used signifying the agent.
    = वह् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वहति ।

    ‘अनु’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अनु + वहति = अनुवहति।

    2. Which प्रातिपदिकम् used in the verses is always used only in the plural (no singular or dual)?
    Answer: The प्रातिपदिकम् ‘चतुर्’ (meaning ‘four’) used in the compound चतुर्विधभूतनिकायानाम् is always used only in the plural.

Leave a comment

Your email address will not be published.

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics