Home » 2013 » January (Page 3)

Monthly Archives: January 2013

यास्यन् mNs

Today we will look at the form यास्यन् mNs from श्रीमद्भागवतम् 1.8.45.

सूत उवाच
पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्निव मायया ।। १-८-४४ ।।
तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन्प्रेम्णा राज्ञा निवारितः ।। १-८-४५ ।।

श्रीधर-स्वामि-टीका
कलानि मधुराणि पदानि येषु तैर्वाक्यैः परिणूतः स्तुतोऽखिल उदयो महिमा यस्य सः । णु स्तुतावित्यस्मात् । परिणुतेति वक्तव्ये दीर्घश्छन्दोनुरोधेन । मन्दमीषत् । तस्य हास एव माया । वक्ष्यति हि ‘हासो जनोन्मादकरी च माया’ इति ।। ४४ ।। त्वयि मेऽनन्यविषया मतिरिति यत्प्रार्थितं तद्बाढमित्यङ्गीकृत्य रथस्थानाद्गजसाह्वयमागत्य पश्चात्तां चान्याश्च सुभद्राप्रमुखाः स्त्रिय उपामन्त्र्यानुज्ञाप्य स्वपुरं यास्यन् राज्ञा युधिष्ठिरेण प्रेम्णाऽत्रैव किंचित्कालं निवसेति संप्रार्थ्य निवारितः ।। ४५ ।।

Gita Press translation – Sūta went on: In this way when Pṛthā (Kuntī) extolled in sweet words the consummate glory of Lord Vaikuṇṭha (Śrī Kṛṣṇa), He gently smiled as if bewitching her by His Māyā (deluding potency) (44). “So be it,” said Śrī Kṛṣṇa and, taking leave of her, entered the city of Hastināpura once again; then, after bidding adieu to the other ladies as well, He was about to leave for Dwārakā when king Yudhiṣṭhira detained Him out of love (45).

The प्रातिपदिकम् ‘यास्यत्’ is derived from the verbal root √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४).

In the धातु-पाठः, √या has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √या takes परस्मैपद-प्रत्यया: by default.

(1) या + लृँट् । By 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) या + शतृँ । 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट् । Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √या is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) या + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) या + स्य + अत् । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

(6) यास्यत् । By 6-1-97 अतो गुणे

‘यास्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(7) यास्यत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य

(8) यास्य नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an ‘उक्’ (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: The ऋकार: as a इत् in the affix ‘शतृँ’ allows 7-1-70 to apply here.

(9) यास्यन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(10) यास्यन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: Now ‘यास्यन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.

(11) यास्यन् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् ‘यास्यन्त्’ takes लोपः। Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. Where has लृँट् been used with the verbal root √या in Chapter Two of the गीता?

2. Where else (besides in यास्यन्) has ‘शतृँ’ been used in the verses?

3. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

4. Can you spot the affix ‘ट’ in the commentary?

5. Which सूत्रम् is used for the ककारादेश: in the word वाक्यैः used in the commentary?

6. How would you say this in Sanskrit?
“About to go to the forest, Śrī Rāma took leave of his (own) mother Kausalyā.” Use the verbal root √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९) with the उपसर्गौ ‘उप’ + ‘आङ् (आ)’ for ‘to take leave.’ Remember the गण-सूत्रम् – आकुस्मादात्मनेपदिन:।

Easy questions:

1. Can you spot the affix ‘णल्’ in the verses?

2. Where has the सूत्रम् 6-4-105 अतो हेः  been used in the commentary?

शयिष्यमाणः mNs

Today we will look at the form शयिष्यमाणः mNs from श्रीमद्भागवतम् 7.1.10.

यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक्स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ।। ७-१-१० ।।
कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् । य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः । तत्प्रत्यनीकानसुरान्सुरप्रियो रजस्तमस्कान्प्रमिणोत्युरुश्रवाः ।। ७-१-११ ।।

श्रीधर-स्वामि-टीका
तदेवं मायागुणवशेनैतद्वैषम्यं न स्वाभाविकमित्युक्तम्, तर्हि गुणपारतन्त्र्यादनीश्वरत्वमाशङ्क्याह – यदा आत्मनो जीवस्य भोगाय पुरः शरीराणि परः परमेश्वरः सिसृक्षुर्भवति तदा साम्येन स्थितं रजः पृथक्सृजतिविचित्रासु तासु पूर्षु रिरंसुः क्रीडितुमिच्छुर्यदा सत्वं तदा पृथक् सृजतिशयिष्यमाणः संहरिष्यन्यदा तदा तमः पृथगीरयति प्रेरयति, आधिक्यं नयतीत्यर्थः ॥ १० ॥ यदा सिसृक्षुरित्यादिनिर्देशात्प्रतीतं कालपारतन्त्रयं वारयन् प्रधानपुरुषपारतन्त्र्यमपि वारयति – कालमिति । हे नरदेव, प्रधानपुंभ्यां निमित्तभूताभ्यां सत्यकृदमोघकर्ता ईशस्तयोः सहकारित्वेनाश्रयभूतं चरन्तं वर्तमानं कालं स्वयमेव सृजति । स्वचेष्टारूपत्वात्कालस्य न तत्पारतन्त्र्यमित्यर्थः । तथापि प्रस्तुते किमायातं तत्राह – य एष कालः सत्त्वमेधयति वर्धयत्यतो हेतोरीशिताऽपीश्वरोऽपि सत्त्वप्रधानं सुरानीकं देवसमूहमेधयतीव । तत्प्रत्यनीकानसुरान्सुरप्रतिपक्षान् प्रमिणोति हिनस्ति चेत्यन्वयः । उरु प्रभूतं श्रवः कीर्तिर्यस्य सः । कालशक्तिक्षुभितगुणगतवैषम्यमिह सन्निधिमात्रेण तदधिष्ठातरि स्फुरतीति प्रकरणार्थः ।। ११ ।।

Gita Press translation – When intending to create bodies (as a means of enjoyment) for the Jīva (the individual soul), the aforesaid Supreme evolves (the element of) Rajas as a distinct entity (out of the chaos hitherto prevailing) by His own Māyā (creative energy). (Nay), keen to sport in the midst of (all) these heterogeneous bodies, the omnipotent Lord evolves the Sattvaguṇa and when about to retire (from His sportful activities), He fosters the element of Tamas (10). The Lord, who is the infallible Creator (of the universe) in conjunction with Prakṛti and Puruṣa (the grounds of creation), O ruler among men, brings forth the running Time, which stands as the support (an assistant) of Prakṛti and Puruṣa. Now that which goes by the name of Time, O Parīkṣit, fosters the element of Sattva (at the dawn of creation); hence the Lord too, who enjoys an extensive fame, fosters as it were the host of gods as their friend and exterminates their enemies, the Asuras, dominated as they are by Rajas and Tamas (11).

The प्रातिपदिकम् ‘शयिष्यमाण’ is derived from the verbal root √शी (शीङ् स्वप्ने २. २६).

The ङकार: at the end of ‘शीङ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम्, √शी takes आत्मनेपद-प्रत्ययाः।

(1) शी + लृँट् । By 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शी + शानच् । 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट् । Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √शी is आत्मनेपदी। Hence ‘शानच्’ is chosen and not ‘शतृँ’।

(4) शी + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) शी + स्य + आन । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) शी + इट् स्य + आन । By 7-2-35 आर्धधातुकस्येड् वलादेः, a आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) शी + इस्य + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) शे + इस्य + आन । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुणादेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) शयिस्य + आन । By 6-1-78 एचोऽयवायावः

(10) शयिस्य मुँक् + आन । By 7-2-82 आने मुक् – A अकार: belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the “मुँक्”-आगम: joins after the अकार:।

(11) शयिस्य म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(12) शयिष्यमान । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(13) शयिष्यमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

‘शयिष्यमाण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(14) शयिष्यमाण + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(15) शयिष्यमाण + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(16) शयिष्यमाणः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-3-14 लृटः सद् वा (used in step 3) been used in Chapter One of the गीता?

2. Where has the सूत्रम् 1-2-10 हलन्ताच्च been used in the verses?

3. Can you spot the substitution ‘शतृँ’ in the verses?

4. Which सूत्रम् is used for the नकारलोप: in the form हिनस्ति used in the commentary?

5. How would you say this in Sanskrit?
“What should a man who is about to die do? (He) should chant the Names of the Lord.”

Advanced question:

1. In the verses, can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (irregular grammatical usage)?

Easy questions:

1. Why doesn’t the सूत्रम् 8-3-15 खरवसानयोर्विसर्जनीयः apply in the form पूर्षु used in the commentary?

2. Can you spot the affix ‘श’ in the verses? Can you spot it (in a different word) in the commentary?

सन् mNs

Today we will look at the form सन् mNs from श्रीमद्-वाल्मीकि-रामायणम् 4.8.36.

शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव । नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ।। ४-८-३५ ।।
केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे । अतोऽहं धारयाम्यद्य प्राणान्कृच्छ्रगतोऽपि सन् ।। ४-८-३६ ।।
एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः । सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति चास्थिते ।। ४-८-३७ ।।
सङ्क्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते । स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ।। ४-८-३८ ।।

Translation – Nay, dismayed through this fear alone I did not (dare to) approach you even on seeing you, O scion of Raghu; for in (the face of) danger all get nervous (35). These monkeys with Hanumān as their leader for their part have in fact been my only companions. Hence I (am able to) preserve my life today, though I am reduced to straits (36). These loving monkeys actually protect me on all sides. They accompany me wherever I have to go and ever remain by my side when I have to stay (37). This in brief is all my story, O Rāma! Of what use is it to give you details? Vālī, that hostile elder brother of mine, is well-known for his valor (38).

The प्रातिपदिकम् ‘सत्’ is derived from the verbal root √अस् (असँ भुवि २. ६०).

The अकारः at the end of ‘असँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This अकार:has a उदात्त-स्वर:। Thus √अस् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √अस् takes परस्मैपद-प्रत्यया: by default.

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + शतृँ । 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. But the fact that पाणिनि: has used लँट् in this सूत्रम् 3-2-124 is spite of the अनुवृत्ति: of लँट् being available from the prior सूत्रम् 3-2-123 वर्तमाने लट् gives the clue (ज्ञापकम्) that sometimes the substitution ‘शतृँ’/’शानच्’ may be used even when the derived word is in agreement with (has the same reference as) a word which ends in the nominative. लडित्‍यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्‍येऽपि क्‍वचित् । This justifies the use of ‘शतृँ’ in deriving the word सन् even though it is in agreement with अहम् which ends in the nominative case.
Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √अस् is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) अस् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) अस् + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: As per 3-4-113 तिङ्शित्सार्वधातुकम्, ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा।

(6) अस् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) स् + अत् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “अत्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

= सत् ।

‘सत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(8) सत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य

(9) स नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an ‘उक्’ (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: The ऋकार: as a इत् in the affix ‘शतृँ’ allows 7-1-70 to apply here.

(10) सन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) सन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: Now ‘सन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.

(12) सन् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् ‘सन्त्’ takes लोपः। Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. In which verse of the गीता has the word ‘सन्’ been used twice?

2. Commenting on the सूत्रम् 6-4-111 श्नसोरल्लोपः (used in step 7), the तत्त्वबोधिनी says – तपरकरणमास्तामासन्नित्यत्र ह्याडागमे कृते तस्य लोपो मा भूदित्येतदर्थम्। Please explain.

3. Where has the सूत्रम् 7-1-4 अदभ्यस्तात्‌ been used in the verses?

4. Can you spot a कृत्य-प्रत्यय: in the verses?

5. How would you say this in Sanskrit?
“Even though being old, a lion does not eat grass.”

Advanced question:

1. What would be an alternative form for the प्रातिपदिकम् ‘स्निग्ध’ used in the verses? You will need to consider the following सूत्रम् (which we have not yet studied) – 8-2-33 वा द्रुहमुहष्णुहष्णिहाम् । वृत्ति: एषां हस्‍य वा घ: स्याज्झलि पदान्‍ते च । The ending हकार: of the verbal roots √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४), √मुह् (मुहँ वैचित्त्ये ४. ९५), √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) and √स्निह् (ष्णिहँ प्रीतौ ४. ९७) is optionally replaced by a घकार: when either (i) followed by a झल् letter or (ii) at the end of a पदम्।

Easy questions:

1. In the verses can you spot three words in which the प्रातिपदिकम् ‘एतद्’ has been used?

2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?

 

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics