Home » Example for the day » हिंस्रः mNs

हिंस्रः mNs

Today we will look at the form हिंस्रः mNs from श्रीमद्भागवतम् 10.7.31.

प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात्प्रमुक्तम् ।
गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुरतीव मोदम् ।। १०-७-३० ।।
अहो बतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोऽभ्यगात्पुनः । हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद्विमुच्यते ।। १०-७-३१ ।।

श्रीधर-स्वामि-टीका
तस्योरसि लम्बमानं कृष्णमादाय मात्रे प्रतिहृत्य समर्प्य विस्मिताश्च बभूवुरिति । विहायसा गगनमार्गेण पुरुषादेन नीतं तथापि मृत्युमुखात्प्रमुक्तं पुनर्लब्ध्वा मोदं प्रापुरिति ।। ३० ।। परस्परं हर्षकथामाहुः – अहो बतेति । निवृत्तिं गमितो मृत्युं प्रापितः कोऽत्र विस्मयो युज्यत एवैतदिति तेष्वेव केचिदाहुः – हिंस्र इति ।। ३१ ।।

Gita Press translation – Nay, astonished to find Śrī Kṛṣṇa dangling on his breast, they picked up and restored Him to His mother. The cowherdesses and cowherds headed by Nanda, so the tradition goes, experienced excessive joy to get back the Babe, sound of body, though taken by the ogre through the air, and extricated from the jaws of Death (as it were) (30). Oh, what a joy! It is extremely wonderful that, though brought to an end by the ogre, this boy has returned safe! The bloody and wicked fellow has been destroyed by his own sin and a pious soul is completely rid of fear by virtue of his even-mindedness (31).

हिनस्ति तच्छील: = हिंस्रः ।

The प्रातिपदिकम् ‘हिंस्र’ is derived from the verbal root (हिसिँ हिंसायाम् ७. १९). The इकारः at the end of ‘हिसिँ’ gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।

(1) हिसिँ = हिस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) हि नुँम् स् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the नुँम्-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the इकार:) of the अङ्गम् “हिस्”।

(3) हिन्स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) हिंस् । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(5) हिंस् + र । By 3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः – To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘र’ may be used following any one of the verbal roots listed below –
(i) √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६)
(ii) √कम्प् (कपिँ चलने १. ४३५)
(iii) √स्मि (ष्मिङ् ईषद्धसने १. १०९९)
(iv) √जस् (जसुँ मोक्षणे ४. १०८) preceded by the negation particle ‘नञ्’
Note: जसिर्नञ्पूर्व: क्रियासातत्ये वर्तते। (from सिद्धान्तकौमुदी)
(v) √कम् (कमुँ कान्तौ, # १. ५११)
(vi) √हिंस् (हिसिँ हिंसायाम् ७. १९)
(vii) √दीप् (दीपीँ दीप्तौ ४. ४५)

Note: Note: The affix ‘र’ is prohibited from taking the augment ‘इट्’ by 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।

= हिंस्र ।

‘हिंस्र’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(6) हिंस्र + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) हिंस्र + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) हिंस्रः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः (used in step 5) been used in Chapter Sixteen of the गीता?

2. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

3. Which सूत्रम् prescribes the augment ‘मुँक्’ in लम्बमानम्?

4. Can you spot the affix ‘अण्’ in the commentary?

5. From which verbal root is अभ्यगात् derived?

6. How would you say this in Sanskrit?
“Many savage beasts dwell in this forest.” Use the masculine प्रातिपदिकम् ‘पशु’ for ‘beast.’

Easy Questions:

1. Can you spot the affix ‘यक्’ in the verses?

2. Where has the सूत्रम् 6-1-105 दीर्घाज्जसि च been used in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः (used in step 5) been used in Chapter Sixteen of the गीता?
    Answer: The सूत्रम् 3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः is used in the form अजस्रम् derived from the verbal root √जस् (जसुँ मोक्षणे ४. १०८) preceded by the negation particle ‘नञ्’ in the following verse:
    तानहं द्विषतः क्रुरान्संसारेषु नराधमान्‌ |
    क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु || 16-19||

    2. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि has been used in the form गमितः।

    ‘गमित’ is derived from a causative form of the verbal root √गम् (गमॢँ गतौ १. ११३७).
    गम् + णिच् । By 3-1-26 हेतुमति च।
    = गम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गाम् + इ । By 7-2-116 अत उपधायाः।
    = गमि । By 6-4-92 मितां ह्रस्वः। Note: √गम् is considered to be a मित् as per the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in ‘अम्’ are considered to be ‘मित्’ (having the letter ‘म्’ an an इत्)।
    ‘गमि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    गमि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = गमि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = गमि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = गमि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
    = गमित ।

    ‘गमित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा in गमितः is पुंलिङ्गे प्रथमा-एकवचनम्।

    3. Which सूत्रम् prescribes the augment ‘मुँक्’ in लम्बमानम्?
    Answer: The सूत्रम् 7-2-82 आने मुक् prescribes the augment ‘मुँक्’ in लम्बमानम् (पुंलिङ्गे, द्वितीया-एकवचनम्)।

    The प्रातिपदिकम् ‘लम्बमान’ is derived from the verbal root √लम्ब् (लबिँ अवस्रंसने च १. ४३९).
    The ending letter ‘इ’ of ‘लबिँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this verbal root is a इदित्।

    लबिँ = लब् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = ल नुँम् ब् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = ल न् ब् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लं ब् । By 8-3-24 नश्चापदान्तस्य झलि।
    = लम्ब् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    लम्ब् + लँट् । By 3-2-123 वर्तमाने लट्।
    = लम्ब् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लम्ब् + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = लम्ब् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = लम्ब् + शप् + आन । By By 3-1-68 कर्तरि शप्।
    = लम्ब् + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = लम्ब मुँक् + आन । By 7-2-82 आने मुक् – The letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment ‘मुँक्’ joins after the letter ‘अ’।
    = लम्ब म् + आन = लम्बमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    ‘लम्बमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Can you spot the affix ‘अण्’ in the commentary?
    Answer: The affix ‘अण्’ is seen in the form पुरुषादेन (प्रातिपदिकम् ‘पुरुषाद’, पुंलिङ्गे तृतीया-एकवचनम्)।

    The derivation of the प्रातिपदिकम् ‘पुरुषाद’ is shown in the following post –
    http://avg-sanskrit.org/2012/10/10/पुरुषादैः-mip/

    5. From which verbal root is अभ्यगात् derived?
    अभ्यगात् is derived from the verbal root √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०) along with the उपसर्गः ‘अभि’।

    Please see answer to question 2 in the following comment for the derivation of अभ्यगात् – http://avg-sanskrit.org/2012/07/25/जिज्ञासया-fis/#comment-4092

    6. How would you say this in Sanskrit?
    “Many savage beasts dwell in this forest.” Use the masculine प्रातिपदिकम् ‘पशु’ for ‘beast.’
    Answer: बहवः हिंस्राः पशवः अस्मिन् वने निवसन्ति = बहवो हिंस्राः पशवोऽस्मिन् वने निवसन्ति।

    Easy Questions:

    1. Can you spot the affix ‘यक्’ in the verses?
    Answer: The affix ‘यक्’ can be seen in the form विमुच्यते derived from the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६)

    Please see answer to question 4 in the following comment for derivation of the form मुच्यते – http://avg-sanskrit.org/2012/03/19/भूयासम्-1as-आशीर्लिँङ्/#comment-3514

    ‘वि’ is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + मुच्यते = विमुच्यते ।

    2. Where has the सूत्रम् 6-1-105 दीर्घाज्जसि च been used in the verses?
    Answer: The सूत्रम् 6-1-105 दीर्घाज्जसि च has been used in the form गोप्यः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘गोपी’, प्रथमा-बहुवचनम्।)

    गोपी + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = गोपी + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting the इत्-सञ्ज्ञा।
    = गोप्यस् । By 6-1-77 इको यणचि । Note: 6-1-102 प्रथमयोः पूर्वसवर्णः is blocked by 6-1-105 दीर्घाज्जसि च – The पूर्वसवर्णदीर्घः substitute (ordained by 6-1-102 प्रथमयोः पूर्वसवर्णः) does not take place when the ‘जस्’ affix or a ‘इच्’ letter (a letter belonging to the प्रत्याहार: ‘इच्’) follows a long vowel.
    = गोप्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics