Home » Example for the day » अजीजनत् 3As-लुँङ्

अजीजनत् 3As-लुँङ्

Today we will look at the form अजीजनत् 3As-लुँङ् from श्रीमद्भागवतम् 9.21.25.

स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । स योगी गवि भार्यायां विष्वक्सेनमधात्सुतम् ।। ९-२१-२५ ।।
जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्स्वनस्ततस्तस्माद्भल्लादो बार्हदीषवाः ।। ९-२१-२६ ।।

श्रीधर-स्वामि-टीका
एव कृत्व्यां कृत्वीसंज्ञायां शुककन्यायां ब्रह्मदत्तं च जनयामास । तदुक्तं हरिवंशादिषु – ‘पराशरकुलोत्पन्नः शुको नाम महायशाः ।। व्यासादरण्यां संभूतो विधूमोऽग्निरिवोज्ज्वलन् ।। स तस्यां पितृकन्यायां वीरिण्यां जनयिष्यति ।। कृष्णं गौरप्रभं शंभुं तथा भूरिश्रुतं जयम् ।। कन्यां कीर्तिमतीं षष्ठीं योगिनीं योगमातरम् ।। ब्रह्मदत्तस्य जननीं महिषीमणुहस्य च ।।’ इति । यद्यपि शुक उत्पत्त्यैव विमुक्तसङ्गो निर्गतस्तथापि विरहातुरं व्यासमनुयान्तं दृष्ट्वा छायाशुकं निर्माय गतवांस्तदभिप्रायेणैव गार्हस्थ्यादिव्यवहार इत्यविरोधः । ब्रह्मदत्तो योगीगवि वाचि सरस्वत्याम् ।। २५ ।। स एव योगतन्त्रं चकारबार्हदीषवा बृहदिषोर्वंश्या इमे, दीर्घत्वमार्षम् ।। २६ ।।

Gita Press translation – Through Kṛtvī, the daughter of Śuka, Nīpa begot (another son) Brahmadatta. The latter, (who was) a Yogī, begot through his wife Gau (Saraswatī), (a son named) Viṣwaksena (25). Inspired by the teachings of Jaigīṣavya, it is said, he produced a work on Yoga. From (the loins of) Viṣwaksena sprang up Udakswana and from him followed Bhallāda. These are the descendants of Bṛhadiṣu (26).

अजीजनत् is a causative form derived from the धातुः √जन् (जनीँ प्रादुर्भावे ४. ४४).

The letter ‘ई’ at the end of ‘जनीँ’ is a इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

जन् + णिच् । By 3-1-26 हेतुमति च
= जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= जान् + इ । By 7-2-116 अत उपधायाः
By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” are considered to be “मित्” (having मकार: as an इत्)।
= जनि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।

“जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

“जनि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) जनि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) जनि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जनि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) जनि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जनि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) जनि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) जनि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) जनि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) जन् जनि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(10) ज जनि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “जनि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(11) जि जनि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(12) जी जनि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “जि”) of the अभ्यासः (reduplicate) is elongated.

(13) जी जन् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् जी जन् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अजीजनत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Has the affix “चङ्” been used in the गीता?

2. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, the तत्त्वबोधिनी says “अनग्लोपे किम्? अचकथत्।” Please explain.

3. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, the काशिका says “लुघुनि इति किम्? अररक्षत्।” Please explain.

4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु used in the verses?

5. What would be the final form in this example if लिँट् had been used (instead of लुँङ्)? Hint: The form is in the commentary.

6. How would you say this in Sanskrit?
“There was no response to my question.” Paraphrase to “My question did not generate a single (even one) response.” Use the neuter प्रातिपदिकम् “प्रत्युत्तर” for “response”.

Easy Questions:

1. Which सूत्रम् is used for the उपधा-दीर्घः in the form महायशाः (प्रातिपदिकम् “महायशस्”, पुंलिङ्गे प्रथमा-एकवचनम्)?

2. Which प्रातिपदिकम् has been used in the form गवि?


1 Comment

  1. 1. Has the affix “चङ्” been used in the गीता?
    Answer: No. The affix “चङ्” has not been used in the गीता। लुँङ् has been used only a few times in the गीता and in none of those instances has  “चङ्” been used.

    2. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, the तत्त्वबोधिनी says “अनग्लोपे किम्? अचकथत्।” Please explain.
    Answer: The form अचकथत् is derived from √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने)१०. ३८९). The विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

    कथ + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = कथ् + णिच् । By 6-4-48 अतो लोपः। Note: As per 7-2-116 अत उपधायाः, the णिच्-प्रत्यय: would do a वृद्धि: substitution in place of the अकार: of the अङ्गम् “कथ्”। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (वृद्धि:) that would be performed to the left of it. Hence as far as 7-2-116 is concerned, the उपधा of the अङ्गम् is the थकार: and hence it cannot apply.
    = कथ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कथि । “कथि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.
    Here condition i) is satisfied but ii) is not because अकार-लोपः has been done (based on the affix “णि”) by 6-4-48 अतो लोपः। Therefore 7-4-93 does not apply here.

    कथि + लुँङ् । By 3-2-110 लुङ्।
    = कथि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कथि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कथि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कथि + त् । By 3-4-100 इतश्‍च।
    = कथि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = कथि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = कथि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कथ् कथि + अ + त् । By 6-1-11 चङि।
    = क कथि + अ + त् । By 7-4-60 हलादिः शेषः।
    = च कथि + अ + त् । By 7-4-62 कुहोश्चुः। Note: As explained above 7-4-93 (and hence 7-4-79 and 7-4-94) does not apply here.
    = च कथ् + अ + त् । By 6-4-51 णेरनिटि।
    = अट् च कथ् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अचकथत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, the काशिका says “लुघुनि इति किम्? अररक्षत्।” Please explain.
    Answer: The form अररक्षत् is a causative form derived from √रक्ष् (रक्षँ पालने १. ७४६). The विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

    रक्ष् + णिच् । By 3-1-26 हेतुमति च।
    = रक्ष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रक्षि । “रक्षि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    रक्षि + लुँङ् । By 3-2-110 लुङ्।
    = रक्षि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रक्षि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = रक्षि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रक्षि + त् । By 3-4-100 इतश्‍च।
    = रक्षि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = रक्षि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = रक्षि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रक्ष् रक्षि + अ + त् । By 6-1-11 चङि।
    = र रक्षि + अ + त् । By 7-4-60 हलादिः शेषः।
    Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.
    Here condition ii) is satisfied but i) is not. Here the vowel (i.e. अकारः of “रक्षि”) following the अभ्यासः does not have the लघु-सञ्ज्ञा; it instead has the गुरु-सञ्ज्ञा by 1-4-11 संयोगे गुरु। Therefore 7-4-93 (and hence 7-4-79 and 7-4-94) does not apply here.
    = र रक्ष् + अ + त् । By 6-4-51 णेरनिटि।
    = अट् र रक्ष् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अररक्षत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु used in the verses?
    Answer: The सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु has been used in the form अधात् derived from √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

    The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    धा + लुँङ् । By 3-2-110 लुङ्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = धा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + त् । By 3-4-100 इतश्‍च।
    = धा + च्लि + त् । By 3-1-43 च्लि लुङि।
    = धा + सिँच् + त् । By 3-1-44 च्लेः सिच्।
    = धा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १). Note: √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्।
    Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.
    = अट् धा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अधात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. What would be the final form in this example if लिँट् had been used (instead of लुँङ्)? Hint: The form is in the commentary.
    Answer: The final form in this example if लिँट् had been used would be जनयामास (used in the commentary.)

    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    जन् + णिच् । By 3-1-26 हेतुमति।
    = जन् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जान् + इ । By 7-2-116 अत उपधायाः।
    By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
    = जनि । By 6-4-92 मितां ह्रस्वः।
    “जनि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    जनि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = जनि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
    = जनय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = जनयाम् । By 2-4-81 आमः।
    = जनयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = जनयाम् । By 2-4-81 आमः।
    = जनयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
    i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
    ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
    iii. √अस् (असँ भुवि २. ६०) followed by लिँट्।
    Here we consider the case wherein √अस् is annexed.
    = जनयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जनयाम् + अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = जनयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = जनयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = जनयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = जनयाम् + आस् अस् + अ । By 7-4-70 अत आदेः।
    = जनयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः।
    = जनयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः।
    = जनयामास । By 6-1-101 अकः सवर्णे दीर्घः।

    Similarly we also have the alternate forms जनायाम्बभूव/जनायांबभूव as well as जनायाञ्चकार/जनायांचकार।

    6. How would you say this in Sanskrit?
    “There was no response to my question.” Paraphrase to “My question did not generate a single (even one) response.” Use the neuter प्रातिपदिकम् “प्रत्युत्तर” for “response”.
    Answer: मम प्रश्नः एकम् अपि प्रत्युत्तरम् न अजीजनत् = मम प्रश्न एकमपि प्रत्युत्तरं नाजीजनत्।

    Easy Questions:

    1. Which सूत्रम् is used for the उपधा-दीर्घः in the form महायशाः (प्रातिपदिकम् “महायशस्”, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: The सूत्रम् 6-4-14 अत्वसन्तस्य चाधातोः is used for the उपधा-दीर्घः in the form महायशाः।

    महायशस् + सुँ । By 4-1-2 स्वौजसमौ….।
    = महायशस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = महायशास् + स् । By 6-4-14 अत्वसन्तस्य चाधातोः – When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in an “अस्” which is not of a verbal root, has its penultimate letter elongated.
    = महायशास् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुँतिस्यपृक्तं हल् ।
    = महायशाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Which प्रातिपदिकम् has been used in the form गवि?
    Answer: The प्रातिपदिकम् “गो” has been used in the form गवि (स्त्रीलिङ्गे सप्तमी-एकवचनम्)।

    गो + ङि । By 4-1-2 स्वौजसमौ….।
    = गो + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = गवि । By 6-1-78 एचोऽयवायावः।

Leave a comment

Your email address will not be published.

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics