Home » 2012 » May » 17

Daily Archives: May 17, 2012

अनीनशत् 3As-लुँङ्

Today we will look at the form अनीनशत् 3As-लुँङ् from श्रीमद्भागवतम् 9.15.15.

यवीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुतः ।। ९-१५-१३ ।।
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ।। ९-१५-१४ ।।
दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । रजस्तमोवृतमहन्फल्गुन्यपि कृतेऽंहसि ।। ९-१५-१५ ।।

श्रीधर-स्वामि-टीका
अनीनशन्नाशयामास तदेवाह रजस्तमोवृतमिति । पाठान्तरे सुगमम् ।। १५ ।।

Gita Press translation – The youngest of these became widely celebrated under the name of Rāma (Paraśurāma), whom the learned speak of as a part manifestation of Lord Vāsudeva (Viṣṇu) and the destroyer of the race of the Haihayas, (nay) who divested this earth of the Kṣatriya race thrice seven (twenty-one) times and struck and exterminated the wicked Kṣatriyas, that had turned hostile to the Brāhmaṇas and constituted a (veritable) burden on the earth – enveloped (overcome) as they were by the (element of) Rajas (passion) and Tamas (ignorance) – even though they committed the slightest offence.

अनीनशत् is a causative form derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१).

The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”।
The ending अकार: at the end of “नशँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

नश् + णिच् । By 3-1-26 हेतुमति च।
= नश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= नाश् + इ । By 7-2-116 अत उपधायाः।
= नाशि । “नाशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

“नाशि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) नाशि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) नाशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नाशि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) नाशि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) नाशि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) नाशि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) नाशि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) नाशि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) नशि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”।

(10) नश् नशि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) न नशि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “नशि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(12) नि नशि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(13) नी नशि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “नि”) of the अभ्यासः (reduplicate) is elongated.

(14) नी नश् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(15) अट् नी नश् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अनीनशत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In the first five verses of Chapter 3 of the गीता, where has the सूत्रम् 6-4-51 णेरनिटि (used in step 14) been used?

2. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे the काशिका says परग्रहणं किम्? चङ्येव केवले मा भूत् – अचकमत।

3. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः the काशिका says लघोः किम्? अबिभ्रजत्।

4. Where has the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?

5. In the verses can you spot a तिङन्तं पदम् wherein the affix शप् has taken the लुक् elision?

6. How would you say this in Sanskrit?
“Terrorists destroyed our beautiful temple.” Use the adjective प्रातिपदिकम् “आततायिन्” for “terrorist” and “शोभन” for “beautiful”.

Easy Questions:

1. Where has the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् been used in the verses?

2. Which सूत्रम् is used to get यवीयान् + जज्ञे = यवीयाञ्जज्ञे?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics