Home » 2012 » May » 23

Daily Archives: May 23, 2012

अधात् 3As-लुँङ्

Today we will look at the form अधात् 3As-लुँङ् from श्रीमद्भागवतम् 10.32.5.

काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा । काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ।। १०-३२-४ ।।
काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ।। १०-३२-५ ।।

श्रीधर-स्वामि-टीका
अञ्जलिना संहतहस्तद्वयेन ।। ५ ।।१

Gita Press translation – One (of them) clasped the lotus-like hands of Śauri with her joined palms with delight, while another placed on her shoulder His arm smeared with sandal paste (4). A certain Gopī of delicate limbs took in the hollow of her palms the betel chewed by Him, while another set His lotus-feet on her bosom, burning as she was (with the fire of passion) (5).

अधात् is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

√धा has ञकारः as इत् in the धातु-पाठः। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √धा takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√धा takes परस्मैपद-प्रत्ययाः। In short, √धा is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) धा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) धा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) धा + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) धा + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) धा + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) धा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १). Note: √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

(9) अट् धा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अधात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) been used in a तिङन्तं पदम् for the last time in the गीता?

2. What would be the final form in this example if a आत्मनेपदम् affix had been used?

3. In the verses can you spot the affix “णल्”?

4. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form अगृह्णात्?

6. How would you say this in Sanskrit?
“The teacher placed his hand on the disciple’s head.”

Easy Questions:

1. Which सूत्रम् is used for the substitution “ना” in the form अञ्जलिना?

2. Which term used in the verses has the नदी-सञ्ज्ञा?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics