Home » 2012 » May » 15

Daily Archives: May 15, 2012

अस्प्राक्ष्म 1Ap-लुँङ्

Today we will look at the form अस्प्राक्ष्म 1Ap-लुँङ् from श्रीमद्भागवतम् 10.29.36.

सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ।। १०-२९-३५ ।।
यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुं त्वयाभिरमिता बत पारयामः ।। १०-२९-३६ ।।

श्रीधर-स्वामि-टीका
अतोऽङ्ग हे कृष्ण, नोऽस्माकं तवाधरामृतपूरकेण तवैव हाससहितेनावलोकेन कलगीतेन च जातो यो हृच्छयाग्निः कामाग्निस्तं सिञ्चनो चेद्वयं तावदेकोऽग्निस्तथा विरहाज्जनिष्यते योऽग्निस्तेन चोपयुक्तदेहा दग्धशरीरा योगिन इव ते पदवीमन्तिकं ध्यानेन याम प्राप्नुयाम ।। ३५ ।। ननु स्वपतीनेवोपगच्छत त एनमग्निं सिञ्चेयुरिति चेत्तत्राहुः – यर्हीति । रमाया लक्ष्म्या दत्तक्षणं दत्तोत्सवं दत्तावसरं वा । तदपि क्वचिदेव न सर्वदा । अरण्यजनाः प्रिया यस्य तस्य तव । अरण्यजनप्रियत्वादरण्ये क्वचिद्यर्ह्यस्प्राक्ष्म स्पृष्टवत्यो वयं तत्र च त्वयाभिरमिता आनन्दिताः सत्यस्तदारभ्यान्यसमक्षं स्थातुमपि न पारयामः । तुच्छास्ते न रोचन्त इत्यर्थः ।। ३६ ।।

Gita Press translation – Quench with the flood of nectar flowing from Your lips the fire of passion kindled (in our breast) by Your (bewitching) smiles, (loving) glances and melodious music. If not, on our bodies being consumed by the fire of separation we shall (like Yogis) attain to the presence of Your (lotus) feet by force of meditation, O beloved Friend! (35) From the time, O lotus-eyed One, we touched at some unknown spot (in the forest) the soles of Your (lotus) feet – that concede the privilege of touching them (even) to Goddess Ramā (only) now and then – alas! we are not able (even) to stand before anyone else, now that we have been blessed by You, to whom we (the denizens of the forest) are so dear, O Darling!(36)

अस्प्राक्ष्म is derived from the धातुः √स्पृश् (तुदादि-गणः, स्पृशँ संस्पर्शने, धातु-पाठः #६. १५८).

The ending अकार: (which is a इत्) of “स्पृशँ” has a उदात्त-स्वरः। Thus √स्पृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्पृश् takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्

(1) स्पृश् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) स्पृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्पृश् + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “मस्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “मस्” from getting the इत्-सञ्ज्ञा।

(4) स्पृश् + म । By 3-4-99 नित्यं ङितः – A उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। By 1-1-52 अलोऽन्त्यस्य only the ending सकारः takes लोपः ।

(5) स्पृश् + च्लि + म । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) स्पृश् + सिँच् + म । By the वार्तिकम् (under 3-1-44 च्लेः सिच्) – स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः – The affix “च्लि” optionally takes the substitute “सिँच्” when following the verbal root √स्पृश् (स्पृशँ संस्पर्शने ६. १५८) or √मृश् (मृशँ आमर्शणे ६. १६१) or √कृष् (कृषँ विलेखने ६. ६) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३).

Note: In the case of the verbal roots √स्पृश्, √मृश् and √कृष्, the affix “च्लि” would have taken the substitute “क्स” necessarily by 3-1-45 शल इगुपधादनिटः क्सः। Similarly in the case of the verbal roots √तृप् and √दृप्, the affix “च्लि” would have taken the substitute “अङ्” necessarily by 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु। Now this वार्तिकम् prescribes an optional substitution “सिँच्” in place of “च्लि”।

See question 1.

(7) स्पृश् + स् + म । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) स्पृ अम् श् + स् + म । By 6-1-59 अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् – When followed by an affix which is अकित् (does not have ककार: as a इत्) and which begins with a झल् letter, a verbal root which is अनुदात्तोपदेशः and has a penultimate ऋकारः optionally takes the augment “अम्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “अम्” joins after the last vowel (ऋकार:) of the अङ्गम् “स्पृश्”।

See question 2.

(9) स्पृ अ श् + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) स्प्रश् + स् + म । By 6-1-77 इको यणचि

(11) स्प्राश् + स् + म । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

(12) अट् स्प्राश् + स् + म । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(13) अ स्प्राश् + स् + म । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(14) अ स्प्रा ष् + स् + म । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(15) अस्प्राक् + स् + म । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(16) अस्प्राक्ष्म । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. What would be the alternate final form in this example when the affix “च्लि” does not take the optional substitute “सिँच्” (in step 6)?

2. What would be the alternate final form in this example when the optional augment “अम्” is not used (in step 8)?

3. Where has the सूत्रम् 7-1-59 शे मुचादीनाम् been used in the verses?

4. In the verses can you spot a word which has an augment “आट्”?

5. Why doesn’t the सूत्रम् 7-3-79 ज्ञाजनोर्जा apply in the form जनिष्यते used in the commentary?

6. How would you say this in Sanskrit?
“Don’t touch the fire.”

Easy Questions:

1. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the commentary?

2. Which सूत्रम् is used for the एकारादेशः in the form पदयोः?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics