Home » 2012 » May » 31

Daily Archives: May 31, 2012

अन्वभावि 3Ps-लुँङ्

Today we will look at the form अभावि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.11.57.

अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ १०-११-५७ ॥
इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन्भववेदनाम् ॥ १०-११-५८ ॥

श्रीधर-स्वामि-टीका
गर्गो यदाह – “तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः” इत्यादि ॥ ५७ ॥

Gita Press translation – “Ah, the words of the knowers of Brahma can never be untrue! Whatever the worshipful Garga uttered has been fully verified.” (57) Thus recounting with joy the story of Śrī Kṛṣṇa and Balarāma and rejoicing (over it), the cowherds headed by Nanda did not experience the agony of mundane life (58).

अभावि is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

Since this is a कर्मणि प्रयोग:, the verbal root √भू takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) भू + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) भू + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।) See question 2.

(6) भू + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) भू + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(8) भौ + इ । By 7-2-115 अचो ञ्णिति , a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(9) भावि । By 6-1-78 एचोऽयवायावः

(10) अट् भावि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अभावि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + अभावि = अन्वभावि । By 6-1-77 इको यणचि।

Questions:

1. Where has लुँङ् been used with the verbal root √भू (भू सत्तायाम् १. १) in the गीता?

2. The सूत्रम् 3-1-66 चिण् भावकर्मणोः is अपवादः for which सूत्रम्?

3. Commenting on the सूत्रम् 6-4-104 चिणो लुक् the तत्त्वबोधिनी says तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक् “प्रत्ययस्य लुक्श्लुलुपः” इति वचनात्तशब्दस्यैव।

4. Which सूत्रम् is used for the नुँम्-आगमः in the form अविन्दन्?

5. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the verses?

6. How would you say this in Sanskrit?
“It was very hot in the afternoon.” Paraphrase it to “Intense heat was experienced in the afternoon.” Use the masculine noun “अपराह्ण” for “afternoon”, the adjective प्रातिपदिकम् “तीव्र” for “intense” and the masculine/neuter प्रातिपदिकम् “उष्ण” for “heat”.

Easy Questions:
1. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used in the commentary?

2. By which सूत्रम् does the term अहो (used in the verses) get the अव्यय सञ्ज्ञा?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics