Home » 2012 » May » 08

Daily Archives: May 8, 2012

अवोचत 3As-लुँङ्

Today we will look at the form अवोचत 3As-लुँङ् from श्रीमद्भागवतम् 9.18.38.

ययातिरुवाच
अतृप्तोऽस्म्यद्य कामानां ब्रह्मन्दुहितरि स्म ते । व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ।। ९-१८-३७ ।।
इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत । यदो तात प्रतीच्छेमां जरां देहि निजं वयः ।। ९-१८-३८ ।।

श्रीधर-स्वामि-टीका
ते दुहितरि कामैरद्याप्यतृप्तोऽस्मि, कामानां भोगैरिति वा । शुक्र आह – तर्हि योऽभिधास्यत्यभितो धारयिष्यति तस्य वयसा यथाकामं व्यत्यस्यतां यथेच्छं जरा व्यत्ययं यातु । व्यत्ययं नीयतामिति वा । यद्वा व्यत्यस्येति छेदः । तां जरां व्यत्यस्य व्यत्यासं गमयेत्यर्थः ।। ३७ ।। इति लब्धं व्यवस्थानं जराया व्यवस्थितिर्येन सः ।। ३८ ।।

Gita Press transaltion – Yayāti submitted : “I am unsated till today with sensuous enjoyments in the company of your daughter, O holy Brāhmaṇa!” (Śukrācārya replied) “Old age may be exchanged (by you) at will with the youth of any other who may voluntarily accept it.” (37) Having obtained a solution (of his problem) in this form, Yayāti (returned to his capital and) said to his eldest son, “Yadu dear, take this old age (of mine) and part with your own youth.” (38)

अवोचत is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९). See question 2.

The धातुः “ब्रूञ्” is a ञित् (has ञकारः as इत् by 1-3-3 हलन्त्यम्) and therefore it is उभयपदी। The ञकारः takes लोप: by 1-3-9 तस्य लोपः। By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this verbal root may take आत्मनेपद-प्रत्ययाः and by 1-3-78 शेषात् कर्तरि परस्मैपदम्, it may take परस्मैपद-प्रत्ययाः। Here it has taken a आत्मनेपद-प्रत्ययः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वच् + लुँङ् । As per 2-4-53 ब्रुवो वचिः, “ब्रू” takes the substitution “वच्” when the intention is to add a आर्धधातुक-प्रत्यय:। By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + त ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) वच् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) वच् + अङ् + त । By 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ् – In the active voice, the affix “च्लि” takes the substitute “अङ्” when following the verbal root √अस् (असुँ क्षेपणे ४. १०६), √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) ref: 2-4-53 ब्रुवो वचिः) or √ख्या (the substitute “ख्याञ्” which comes in place √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) ref: 2-4-54 चक्षिङः ख्याञ्‌).

(6) वच् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(7) व उम् च् + अ + त । By 7-4-20 वच उम् – A अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)) takes the augment “उम्” when followed by the affix “अङ्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “उम्” joins after the last vowel (अकार:) of the अङ्गम् “वच्”।

(8) व उ च् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) वोच् + अ + त । By 6-1-87 आद्गुणः

(10) अट् वोच् + अ + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अवोचत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In Chapter 18 of the गीता can you spot a word in which the affix “च्लि” has taken the substitution “अङ्”?

2. Could the form अवोचत be derived from √वच् (वचँ परिभाषणे २. ५८)?

3. Which सूत्रम् is used for the एकारादेशः in the form देहि?

4. Can you spot a तिङन्तं पदम् in the verses where the यक्-प्रत्ययः may have been used?

5. Where is the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च been used in the commentary?

6. How would you say this in Sanskrit?
“What did the teacher say?”

Easy Questions:

1. Where has the सूत्रम् 7-2-109 दश्च been used in the verses?

2. Which सूत्रम् has been used for the गुणादेशः in the form दुहितरि?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics