Home » Example for the day » अनीनशत् 3As-लुँङ्

अनीनशत् 3As-लुँङ्

Today we will look at the form अनीनशत् 3As-लुँङ् from श्रीमद्भागवतम् 9.15.15.

यवीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुतः ।। ९-१५-१३ ।।
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ।। ९-१५-१४ ।।
दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । रजस्तमोवृतमहन्फल्गुन्यपि कृतेऽंहसि ।। ९-१५-१५ ।।

श्रीधर-स्वामि-टीका
अनीनशन्नाशयामास तदेवाह रजस्तमोवृतमिति । पाठान्तरे सुगमम् ।। १५ ।।

Gita Press translation – The youngest of these became widely celebrated under the name of Rāma (Paraśurāma), whom the learned speak of as a part manifestation of Lord Vāsudeva (Viṣṇu) and the destroyer of the race of the Haihayas, (nay) who divested this earth of the Kṣatriya race thrice seven (twenty-one) times and struck and exterminated the wicked Kṣatriyas, that had turned hostile to the Brāhmaṇas and constituted a (veritable) burden on the earth – enveloped (overcome) as they were by the (element of) Rajas (passion) and Tamas (ignorance) – even though they committed the slightest offence.

अनीनशत् is a causative form derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१).

The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”।
The ending अकार: at the end of “नशँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

नश् + णिच् । By 3-1-26 हेतुमति च।
= नश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
= नाश् + इ । By 7-2-116 अत उपधायाः।
= नाशि । “नाशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

“नाशि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) नाशि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) नाशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नाशि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) नाशि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) नाशि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) नाशि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) नाशि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) नाशि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) नशि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”।

(10) नश् नशि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) न नशि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “नशि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(12) नि नशि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(13) नी नशि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “नि”) of the अभ्यासः (reduplicate) is elongated.

(14) नी नश् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(15) अट् नी नश् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अनीनशत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In the first five verses of Chapter 3 of the गीता, where has the सूत्रम् 6-4-51 णेरनिटि (used in step 14) been used?

2. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे the काशिका says परग्रहणं किम्? चङ्येव केवले मा भूत् – अचकमत।

3. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः the काशिका says लघोः किम्? अबिभ्रजत्।

4. Where has the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?

5. In the verses can you spot a तिङन्तं पदम् wherein the affix शप् has taken the लुक् elision?

6. How would you say this in Sanskrit?
“Terrorists destroyed our beautiful temple.” Use the adjective प्रातिपदिकम् “आततायिन्” for “terrorist” and “शोभन” for “beautiful”.

Easy Questions:

1. Where has the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् been used in the verses?

2. Which सूत्रम् is used to get यवीयान् + जज्ञे = यवीयाञ्जज्ञे?


1 Comment

  1. 1. In the first five verses of Chapter 3 of the गीता, where has the सूत्रम् 6-4-51 णेरनिटि (used in step 14) been used?
    Answer: In verse 5 of Chapter 3, the सूत्रम् 6-4-51 णेरनिटि has been used in the form कार्यते, which is a causative passive form derived from √कृ (डुकृञ् करणे ८. १०).
    न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्‌ ।
    कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 3-5 ॥

    The विवक्षा is लँट्, कर्मणि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

    कृ + णिच् । By 3-1-26 हेतुमति च।
    = कृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कर् + इ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = कारि । By 7-2-116 अत उपधायाः। “कारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    कारि + लँट् । By 3-2-123 वर्तमाने लट्।
    = कारि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कारि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = कारि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कारि + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    Note: The प्रत्यय: “यक्” is a आर्धधातुक-प्रत्यय: but it does not begin with a letter of the वल्-प्रत्याहार:। Hence it cannot take an इट्-आगम: by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कारि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कार्यते । By 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

    2. Commenting on the सूत्रम् 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे the काशिका says परग्रहणं किम्? चङ्येव केवले मा भूत् – अचकमत।
    Answer: By the 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.
    The affix “चङ्” by itself cannot satisfy the conditions for applying 7-4-93. In the सूत्रम् 7-4-93, पाणिनिः has used चङ्परे and not चङि।  चङ्परे means that the अङ्गम् must be followed by the affix “णि” which itself is followed by the affix “चङ्”। (Only चङि would have meant “when चङ् follows” – without any requirement of “णि” being present.)

    The form अचकमत is derived from √कम् (कमुँ कान्तौ १. ५११). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

    Here the affix णिङ् (which is optional here by 3-1-31 आयादय आर्धद्धातुके वा) is not applied. (“णिङ्”-अभावपक्षे।)
    कम् + लुँङ् । By 3-2-110 लुङ्।
    = कम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = कम् + च्लि + त । By 3-1-43 च्लि लुङि।
    = कम् + चङ् + त । By the वार्तिकम् (under 3-1-48) “कमेश्च्लेश्चङ् वक्तव्यः।”
    = कम् + अ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कम् कम् + अ + त । By 6-1-11 चङि। Note: Here we have the affix “चङ्” following the अङ्गम्, but in order for 7-4-93 to apply the अङ्गम् must be followed by the affix “णि” which itself is followed by the affix “चङ्”। Since the affix “णि” is not present here 7-4-93 (and hence 7-4-79 and 7-4-94) does not apply.
    = क कम् + अ + त । By 7-4-60 हलादिः शेषः।
    = च कम् + अ + त । By 7-4-62 कुहोश्चुः।
    = अट् च कम् + अ + त । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अचकमत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    3. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः the काशिका says लघोः किम्? अबिभ्रजत्।
    Answer: The form अबिभ्रजत् is a causative form derived from √भ्राज् (भ्राजृँ दीप्तौ १. २०५, टुभ्राजृँ दीप्तौ १. ९५७).

    The विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    भ्राज् + णिच् । By 3-1-26 हेतुमति च।
    = भ्राज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भ्राजि । “भ्राजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    भ्राजि + लुँङ् । By 3-2-110 लुङ्।
    = भ्राजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भ्राजि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भ्राजि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भ्राजि + त् । By 3-4-100 इतश्‍च।
    = भ्राजि + च्लि + त् । By 3-1-43 च्लि लुङि।
    = भ्राजि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्।
    = भ्राजि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भ्रजि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः।*
    = भ्रज् भ्रजि + अ + त् । By 6-1-11 चङि।
    = भ भ्रजि + अ + त् । By 7-4-60 हलादिः शेषः। Since the conditions specified in 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे are satisfied – the operations on the अभ्यासः “भ” are to be carried out as if the affix “सन्” follows the अङ्गम्। This allows 7-4-79 to apply in the next step.
    = भि भ्रजि + अ + त् । By 7-4-79 सन्यतः।
    Note: By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
    Here even though the conditions specified in 7-4-93 are satisfied, the vowel (इकारः) of the अभ्यासः (“भि”) is not लघु since it is followed by “भ्र्” which is a संयोगः। As per 1-4-11 संयोगे गुरु, the इकारः of the अभ्यासः “भि” gets the गुरु-सञ्ज्ञा। Hence we cannot apply 7-4-94 here.
    = भि भ्रज् + अ + त् । By 6-4-51 णेरनिटि।
    = अट् भिभ्रजत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अ भिभ्रजत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अबिभ्रजत् । By 8-4-54 अभ्यासे चर्च्च।

    *Note: The ह्रस्वादेशः (by 7-4-1 णौ चङ्युपधाया ह्रस्वः) is made optional here by the सूत्रम् 7-4-3 भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्‌ (we have not studied this सूत्रम् in the class.) This optionality gives अबभ्राजत् as an alternate form.

    4. Where has the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?
    Answer: The सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि has been used in the form जज्ञे derived from √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जन् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = जन् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् जन् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।
    = ज जन् + ए । By 7-4-60 हलादिः शेषः।
    = ज ज्न् + ए । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः। Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the प्रत्यय: “ए” is कित्। This allows 6-4-98 to apply.
    = ज ज् ञ् + ए = जज्ञे । By 8-4-40 स्तोः श्चुना श्चुः।

    5. In the verses can you spot a तिङन्तं पदम् wherein the affix शप् has taken the लुक् elision?
    Answer: The affix शप् has taken the लुक् elision in the form अहन् derived from √हन् (हनँ हिंसागत्योः २. २).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    हन् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + त् । By 3-4-100 इतश्च।
    = हन् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = हन् + त् । By 2-4-72 अदिप्रभृतिभ्यः शप: – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।
    = अट् हन् + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अहन् + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अहन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    6. How would you say this in Sanskrit?
    “Terrorists destroyed our beautiful temple.” Use the adjective प्रातिपदिकम् “आततायिन्” for “terrorist” and “शोभन” for “beautiful”.
    Answer: आततायिनः अस्माकम्/नः शोभनम् देवालयम् अनीनशन् = आततायिनोऽस्माकं शोभनं देवालयमनीनशन् – अथवा – आततायिनो नः शोभनं देवालयमनीनशन्।

    Easy Questions:

    1. Where has the सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् been used in the verses?
    Answer: The सूत्रम् 7-1-52 आमि सर्वनाम्नः सुट् has been used in the form एतेषाम् (सर्वनाम-प्रातिपदिकम् “एतद्”, पुंलिङ्गे षष्ठी-बहुवचनम्।)

    एतद् + आम् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = एत अ + आम् । By 7-2-102 त्यदादीनामः, “एतद्” gets अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
    = एत + आम् । By 6-1-97 अतो गुणे।
    = एत + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट्, the affix “आम्” prescribed to a pronoun (सर्वनाम-शब्द:), takes the augment “सुँट्” when the base (अङ्गम्) ends in a अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the “सुँट्”-आगम: attaches to the beginning of “आम्”।
    = एत + स् आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = एते साम् । By 7-3-103 बहुवचने झल्येत्।
    = एतेषाम् । By 8-3-59 आदेशप्रत्यययोः।

    2. Which सूत्रम् is used to get यवीयान् + जज्ञे = यवीयाञ्जज्ञे?
    Answer: The सूत्रम् 8-4-40 स्तोः श्चुना श्चु: is used to get यवीयान् + जज्ञे = यवीयाञ्जज्ञे। When the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “श्” or a letter of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”), then it is replaced respectively by “श्”, च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”)।

Leave a comment

Your email address will not be published.

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics