Home » Example for the day » जानीहि 2As-लोँट्

जानीहि 2As-लोँट्

Today we will look at the form जानीहि 2As-लोँट् from श्रीमद्भागवतम् Sb10.48.35

गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा ।
विज्ञाय तद्विधास्यामो यथा शं सुहृदां भवेत् ।। १०-४८-३५ ।।

Gita Press translation “Go (therefore) and ascertain his behavior (towards them) now – whether it is good or bad. Having definitely known it, we shall so arrange that the welfare of our relations (the Pāṇḍavas) may be ensured.”

जानीहि is derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३)

The √ज्ञा-धातुः does not have any इत् letters in the धातु-पाठः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore by default, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √ज्ञा-धातुः takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “सिप्”।

(1) ज्ञा + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ज्ञा + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) ज्ञा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) ज्ञा + हि । By 3-4-87 सेर्ह्यपिच्च , “सि” of लोँट् is substituted by “हि” and it is an अपित्। “हि” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) ज्ञा + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) ज्ञा + ना + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) जा + ना + हि । By 7-3-79 ज्ञाजनोर्जा, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः । See easy question 1.

(9) जानीहि । By 6-4-113 ई हल्यघोः, when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः, excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा । (Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-113 to apply.)

Questions:

1. Where does जानीहि occur in the गीता?

2. Which सूत्रम् is used for the छकारादेश: in the form गच्छ?

3. Commenting on the सूत्रम् 6-4-113 ई हल्यघोः (used in the last step of this example), the तत्त्वबोधिनी says क्ङितीति किम्? लुनाति। Please explain.

4. Commenting further on the same सूत्रम् (as in the question above), the तत्त्वबोधिनी says अघोः किम? दत्तः। Please explain.

5. Use some words from the verse to compose the following sentence in Sanskrit:
“I don’t know whether your behavior is good or bad.”

6. How would you say this in Sanskrit?
“This anxiety troubles me even at night.” Use the feminine प्रातिपदिकम् “चिन्ता” for “anxiety” and use √त्रस् (त्रसीँ उद्वेगे ४. ११) in the causative for “to trouble.”

Easy questions:

1. In step 8, why didn’t the substitute (आदेश:) “जा” replace only the ending आकार: of the item being substituted (स्थानी) “ज्ञा” as per 1-1-52 अलोऽन्त्यस्य?

2. By which सूत्रम् does वा get the अव्यय-सञ्ज्ञा?


1 Comment

  1. Questions:
    1. Where does जानीहि occur in the गीता?
    Answer: क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
    कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति || 9-31||

    2. Which सूत्रम् is used for the छकारादेश: in the form गच्छ?
    Answer: The सूत्रम् used for the छकारादेश: in the form गच्छ is 7-3-77 इषुगमियमां छः – The ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement when followed by a शित्-प्रत्ययः (a प्रत्यय: having a शकार: as an इत्)।
    गच्छ is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७). The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    गम् + लोँट् । By 3-3-162 लोट् च
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = गम् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = गम् + शप् + हि । By 3-1-68 कर्तरि शप्।
    = गम् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + हि । By 7-3-77 इषुगमियमां छः
    = गतुँक् छ् + अ हि । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = गत् छ हि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गत् छ । By 6-4-105 अतो हेः।
    = गच्छ । तकारः gets चकार-आदेशः by 8-4-40 स्तोः श्चुना श्चुः।

    3. Commenting on the सूत्रम् 6-4-113 ई हल्यघोः (used in the last step of this example), the तत्त्वबोधिनी says क्ङितीति किम्? लुनाति। Please explain.
    Answer: “क्ङितीति किम्” means why क्ङिति (when a कित्-प्रत्ययः or a ङित्-प्रत्ययः follows) is applicable in the सूत्रम् 6-4-113 ई हल्यघोः। This is in order to prevent 6-4-113 from applying in forms like लुनाति। लुनाति is derived from the धातुः √लू (क्र्यादि-गणः, लूञ् छेदने, धातु-पाठः # ९. १६). Here the सार्वधातुक-प्रत्ययः “तिप्” is a पित् (and hence not a ङित् by 1-2-4 सार्वधातुकमपित्)। Hence the condition क्ङिति is not satisfied and 6-4-113 does not apply. If 6-4-113 had applied here it would have given an undesirable form.
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    लू + लँट् । By 3-2-123 वर्तमाने लट्।
    = लू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = लू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = लू + श्ना + ति । By 3-1-81 क्र्यादिभ्यः श्ना। (Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.)
    = लू + ना + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = लुनाति। 7-3-80 प्वादीनां ह्रस्वः।

    4. Commenting further on the same सूत्रम् (as in the question above), the तत्त्वबोधिनी says अघोः किम? दत्तः। Please explain.
    Answer: “अघोः किम? दत्तः” means that why अघोः is used in the सूत्रम् 6-4-113 ई हल्यघोः। “अघो:” in the सूत्रम् 6-4-113 ई हल्यघोः means that the आकारः of the verbal roots having the घु-सञ्ज्ञा will not be substituted by ईकारः by 6-4-113. पाणिनि: hays “अघो:” to avoid ईकारादेशः in the verbal roots having घु-सञ्ज्ञा। If पाणिनि: had not said “अघो:”, then in the derivation of दत्तः, in step 9, instead of 6-4-112 श्नाभ्यस्तयोरातः applying, 6-4-113 would have applied, resulting in an undesired form.
    दत्तः is derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने,धातु-पाठः #३. १०).
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    (1) दा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    (2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    (3) दा + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    (4) दा + तस् । 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “तस्” from getting the इत्-सञ्ज्ञा।
    (5) दा + शप् + तस् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    (6) दा + तस् । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).
    (7) दा + दा + तस् । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.
    (8) द + दा + तस् । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.
    (9) द + द् + तस् । By 6-4-112 श्नाभ्यस्तयोरातः, when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्नाप्रत्ययः and of the reduplicated root is elided.
    (10) दद्त: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः।
    (11) दत्त: । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

    5. Use some words from the verse to compose the following sentence in Sanskrit:
    “I don’t know whether your behavior is good or bad.”
    Answer: तव वृत्तम् साधु असाधु वा न जानामि = तव वृत्तं साध्वसाधु वा न जानामि।

    6. How would you say this in Sanskrit?
    “This anxiety troubles me even at night.” Use the feminine प्रातिपदिकम् “चिन्ता” for “anxiety” and use √त्रस् (त्रसीँ उद्वेगे ४. ११) in the causative for “to trouble.”
    Answer: इयम् चिन्ता माम् रात्रौ अपि त्रासयति = इयं चिन्ता मां रात्रावपि त्रासयति।

    Easy questions:
    1. In step 8, why didn’t the substitute (आदेश:) “जा” replace only the ending आकार: of the item being substituted (स्थानी) “ज्ञा” as per 1-1-52 अलोऽन्त्यस्य?
    Answer: As per 1-1-55 अनेकाल्शित् सर्वस्य, a substitute (आदेश:) which is अनेकाल् (has more than one letter) or has “श्” as a marker, takes the place of the entire term which is in the sixth case (in the सूत्रम् which prescribes the substitution.) The substitute (आदेश:) “जा” has two letters (जकार:, आकार:) and hence it replaces the entire (स्थानी) “ज्ञा”।

    2. By which सूत्रम् does वा get the अव्यय-सञ्ज्ञा?
    Answer: “वा” belongs to the चादि-गण: – referenced in 1-4-57 चादयोऽसत्त्वे। It is a निपातः since it is listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् it gets the अव्यय-सञ्ज्ञा।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics