Home » Example for the day » चिन्तया fIs

चिन्तया fIs

Today we will look at the form चिन्तया fIs from श्रीमद्भागवतम् 11.9.4.

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ।। ११-९-४ ।।
क्वचित्कुमारी त्वात्मानं वृणानान्गृहमागतान् । स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु ।। ११-९-५ ।।
तेषामभ्यवहारार्थं शालीन्रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् ।। ११-९-६ ।।

श्रीधर-स्वामि-टीका
नन्वज्ञसर्वज्ञयोः किं सादृश्यं नैश्चिन्त्यं परमसुखमित्याह – द्वाविति । विमुग्धोऽज्ञः जडोऽनुद्यमः एवंभूतो यो बालो यश्च प्रकृतेः परमीश्वरं प्राप्तस्तौ द्वौ ।। ४ ।। कुमार्याः शिक्षितं वक्तुमाख्यायिकामाह – क्वचिदित्यादिना । वृणानान् स्ववरणायागतान् । बन्धुषु पित्रादिषु ।। ५ ।। शङ्खाः शङ्खवलयाः । महद्यथा भवति तथा स्वनं चक्रुः ।। ६ ।।

Gita Press translation – Only two are free from cares and anxieties and are immersed in supreme bliss – the ignorant and guileless child and he who has transcended the three Guṇas (and realized the Supreme Being) (4). In a certain place, a maiden herself had to attend to the comforts of those who came to her house to choose her for a bride when her relations had gone away to some other place (5). O king, while she was pounding paddy aside to provide them food, the bangles of shells on her wrists made a loud jingling sound (6).

चिन्तनं चिन्ता ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘चिन्ता’ is derived from the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २).

The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is a इदित्।

(1) चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the augment नुँम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the इकार:) of the अङ्गम् “चित्”।

(3) चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(5) चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

‘चिन्ति’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(6) चिन्ति + अङ् । By 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च – Following verbal roots √चिन्त् (चितिँ स्मृत्याम् १०. २), √पूज् (पूजँ पूजायाम् १०. १४४), √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०. ३८९), √कुम्ब् (कुबिँ छादने १०. १५७) and √चर्च् (चर्चँ अध्ययने १०. २३७), the affix ‘अङ्’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अङ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix युच् prescribed by 3-3-107 ण्यासश्रन्थो युच्

(7) चिन्ति + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) चिन्त् + अ । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by a आर्धधातुकम् affix which does not have the augment इट्।

‘चिन्त’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(9) चिन्त + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(10) चिन्त + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) चिन्ता । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(12) चिन्ता + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(13) चिन्ता + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(14) चिन्ते + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get एकारः as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’। Note: As per the सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of the अङ्गम् ‘चिन्ता’ gets replaced.

(15) चिन्तया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the प्रातिपदिकम् ‘चिन्ता’ been used in Chapter Sixteen of the गीता?

2. Commenting on the सूत्रम् 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च (used in step 6) the तत्त्वबोधिनी says – चकारोऽनुक्तसमुच्चयार्थः। तेन तोलयतेस्तुलेति हरदत्तः। Please explain.

3. What would be an alternate form for विमुग्धः?

4. Why is अवघ्नन्त्याः a आर्ष-प्रयोग: (irregular grammatical usage)?

5. Can you spot the affix अप् in the verses?

6. How would you say this in Sanskrit?
“I want to be free from anxiety.”

Easy questions:

1. Where has the सूत्रम् 7-1-13 ङेर्यः been used in the commentary?

2. How would you say this in Sanskrit?
“There is no anxiety in my mind.”


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘चिन्ता’ been used in Chapter Sixteen of the गीता?
    Answer: The प्रातिपदिकम् ‘चिन्ता’ has been in the form चिन्ताम् (द्वितीया-एकवचनम्) in the following verse of Chapter Sixteen of the गीता –
    चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः |
    कामोपभोगपरमा एतावदिति निश्चिताः || 16-11 ||

    2. Commenting on the सूत्रम् 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च (used in step 6) the तत्त्वबोधिनी says – चकारोऽनुक्तसमुच्चयार्थः। तेन तोलयतेस्तुलेति हरदत्तः। Please explain.
    Answer: The mention of ‘च’ in the सूत्रम् 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च is intended to include verbal roots that have not been explicitly stated in the सूत्रम्। हरदत्तः (the author of the famed पदमञ्जरी commentary on the काशिका) says that’s how the affix अङ् (prescribed by the सूत्रम् 3-3-105) may be applied to the verbal root √तुल् (तुलँ उन्माने १०.८८) to justify the formation of the feminine प्रातिपदिकम् ‘तुला’ even though the verbal root √तुल् is not explicitly mentioned in the सूत्रम् 3-3-105. Note: One further complication in deriving the प्रातिपदिकम् ‘तुला’ is that the affix णिच् (prescribed by the सूत्रम् 3-1-25 सत्यापपाश….चुरादिभ्यो णिच्) has to be irregularly elided in order to arrive at the form ‘तुला’।

    3. What would be an alternate form for विमुग्धः?
    Answer: The alternate form would be विमूढः।

    The प्रातिपदिकम् ‘विमुग्ध’ is derived from the verbal root √मुह् (मुहँ वैचित्ये ४. ९५) preceded by the उपसर्गः ‘वि’ as follows:
    वि मुह् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = वि मुह् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: The optional augment ‘इट्’ that would have been prescribed by 7-2-45 रधादिभ्यश्च is stopped by 7-2-15 यस्य विभाषा। And 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = वि मुघ् + त । By 8-2-33 वा द्रुहमुहष्णुहष्णिहाम् – वृत्ति: एषां हस्‍य वा घ: स्याज्झलि पदान्‍ते च । The ending letter ‘ह्’ of the verbal roots √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४), √मुह् (मुहँ वैचित्त्ये ४. ९५), √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) and √स्निह् (ष्णिहँ प्रीतौ ४. ९७) is optionally replaced by the letter ‘घ्’ when either (i) followed by a झल् letter or (ii) at the end of a पदम्।
    Note: We have not studied 8-2-33 in the class but we have used it in a previous comment – http://avg-sanskrit.org/2013/01/01/सन्-mns/#comment-13167
    = वि मुघ् + ध । By 8-2-40 झषस्तथोर्धोऽधः।
    = विमुग्ध । By 8-4-53 झलां जश् झशि।
    ‘विमुग्ध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The optional form ‘विमूढः’ is derived from the verbal root √मुह् (मुहँ वैचित्ये ४. ९५) preceded by the उपसर्गः ‘वि’ as follows:
    वि मुह् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = वि मुह् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: The optional augment ‘इट्’ that would have been prescribed by 7-2-45 रधादिभ्यश्च is stopped by 7-2-15 यस्य विभाषा। And 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = वि मुढ् + त । By 8-2-31 हो ढः। Note: This is the case where we don’t apply the optional सूत्रम् 8-2-33 वा द्रुहमुहष्णुहष्णिहाम्।
    = वि मुढ् + ध । By 8-2-40 झषस्तथोर्धोऽधः।
    = वि मुढ् + ढ । By 8-4-41 ष्टुना ष्टुः।
    = वि मु + ढ । By 8-3-13 ढो ढे लोपः। Note: The situation of the letter ‘ढ्’ followed by the letter ‘ढ्’ only arises after applying 8-4-41. So even though 8-3-13 is an earlier rule (compared to 8-4-41) in the अष्टाध्यायी, it has to be allowed (in spite of 8-2-1 पूर्वत्रासिद्धम्) to see the operation done by 8-4-41, for otherwise 8-3-13 would become useless.
    = वि मू + ढ । By 6-3-111 ढ्रलोपे पूर्वस्य दीर्घोऽणः। Note: The situation of the elision of the letter ‘ढ्’ or the letter ‘र्’ (रेफ:) only arises after applying 8-3-13/8-3-14. So even though 6-3-111 is an earlier rule (compared to 8-3-13/8-3-14) in the अष्टाध्यायी, it has to be allowed (in spite of 8-2-1 पूर्वत्रासिद्धम्) to see the operation done by 8-3-13/8-3-14, for otherwise 6-3-111 would become useless.
    ‘विमूढ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Why is अवघ्नन्त्याः a आर्ष-प्रयोग: (irregular grammatical usage)?
    Answer: The grammatically correct form is अवघ्नत्याः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘अवघ्नती’, षष्ठी-एकवचनम्)।

    The प्रातिपदिकम् ‘अवघ्नती’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) preceded by the उपसर्गः ‘अव’ as follows –
    अव हन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अव हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अव हन् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = अव हन् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अव हन् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = अव हन् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: The सार्वधातुकम् affix ‘अत्’ is अपित् (does not have the letter ‘प्’ as a इत्) and hence behaves ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This allows 6-4-98 to apply in the next step.
    = अव ह् न् + अत् । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।
    = अव घ् न् + अत् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, 1-1-50 स्थानेऽन्तरतमः।
    = अवघ्नत् । ‘अवघ्नत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Now the feminine प्रातिपदिकम् ‘अवघ्नती’ is derived as follows –
    अवघ्नत् + ङीप् । By 4-1-6 उगितश्च। Note: ‘अवघ्नत्’ ends in the affix ‘शतृँ’ which is a उगित् because it has the letter ‘ऋ’ (which belongs to the प्रत्याहार: ‘उक्’) as a इत्। This allows us to apply 4-1-6.
    = अवघ्नत् + ई । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अवघ्नती ।
    Note: The अङ्गम् (‘घ्न्’) to which the affix ‘शतृँ’ is added does not end in the letter ‘अ’ (it ends in the letter ‘न्’) । Therefore it cannot take the ‘नुँम्’ augment by 7-1-80 आच्छीनद्योर्नुम्। Also the अङ्गम् does not end in the affix ‘शप्’ (which has taken the लुक् elision here) or ‘श्यन्’। Therefore it cannot take the ‘नुँम्’ augment by 7-1-81 शप्श्यनोर्नित्यम्।
    In spite of this, the augment ‘नुँम्’ has been added to arrive at the प्रातिपदिकम् ‘अवघ्नन्ती’ (used in the form अवघ्नन्त्याः in the text.) This is reason अवघ्नन्त्याः is a आर्ष-प्रयोग: (irregular grammatical usage.)

    5. Can you spot the affix अप् in the verses?
    Answer: The affix ‘अप्’ is used in the form स्वनम् (पुंलिङ्ग-प्रातिपदिकम् ‘स्वन’, द्वितीया-एकवचनम्)।
    Please refer to the following post for derivation of the form स्वनम् – http://avg-sanskrit.org/2013/04/04/स्वनम्-mas/

    6. How would you say this in Sanskrit?
    “I want to be free from anxiety.”
    Answer: अहम् चिन्तया मुक्तः भवितुम् इच्छामि = अहं चिन्तया मुक्तो भवितुमिच्छामि ।
    – or in the feminine –
    अहम् चिन्तया मुक्ता भवितुम् इच्छामि = अहं चिन्तया मुक्ता भवितुमिच्छामि ।

    Easy questions:

    1. Where has the सूत्रम् 7-1-13 ङेर्यः been used in the commentary?
    Answer: The सूत्रम् 7-1-13 ङेर्यः has been used in the form स्ववरणाय (नपुंसकलिङ्ग-प्रातिपदिकम् ‘स्ववरण’, चतुर्थी-एकवचनम्)।

    स्ववरण + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = स्ववरण + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in ‘अ’, the affix ‘ङे’ is replaced by ‘य’।
    = स्ववरणाय । By 7-3-102 सुपि च।

    2. How would you say this in Sanskrit?
    “There is no anxiety in my mind.”
    Answer: मम मनसि चिन्ता न अस्ति = मम मनसि चिन्ता नास्ति।

Leave a comment

Your email address will not be published.

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics