Home » Example for the day » प्रपायाम् fLs

प्रपायाम् fLs

Today we will look at the form प्रपायाम् fLs from श्रीमद्भागवतम् 7.2.21.

भूतानामिह संवासः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ।। ७-२-२१ ।।
नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः । धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान् ।। ७-२-२२ ।।

श्रीधर-स्वामि-टीका
भवतु नाम तस्य श्लाघ्यो वधस्तथाप्यस्माकं तावद्बन्धुर्गत एवेति चेत्तत्राह – भूतानामिति । दैवेन प्राचीनकर्मणा एकत्र नीतानां संयोजितानां पुनश्च स्वैः स्वैः कर्मभिरुन्नीतानां वियोजितानाम् ।। २१ ।। एवं लौकिकदृष्ट्या शोकं निवार्य तत्त्वदृष्ट्या वारयति – नित्य इति । आत्मा नित्यो मृत्युशून्यः । अव्ययोऽपक्षयशून्यः । शुद्धो निर्मलः । सर्वगतः सर्ववित्सर्वज्ञश्च । सर्वत्र हेतुः – परो देहादिव्यतिरिक्तः । अतो मृत इति मलिन इति वियुक्त इत्यज्ञ इति च मत्वा शोको न कार्य इत्यर्थः । कथं तर्हि तस्य संसारस्तत्राह – धत्त इति । आत्मनो मायया स्वाविद्यया लिङ्गं मूर्तीर्धत्तेगुणानुच्चावचान्देहान्सुखदुःखादीन्वा विशेषेण सृजन्स्वीकुर्वन् । लिङ्गशरीरोपाधिः संसार इत्यर्थः ।। २२ ।।

Gita Press translation – The dwelling together in this world of created beings (first) collected at one place (under one roof) and (then) separated by Providence on account of their (past) actions, is (just) like the gathering of men in a shed (on the roadside) containing a reservoir of water (for the wayfarers), O virtuous mother! (21) The soul is eternal (deathless) free from decay, taintless, omnipresent, all-knowing and transcendent. It assumes bodies (of various kinds,) procuring the (numerous) objects of senses by its own Māyā (ignorance) (22).

प्रपिबन्त्यस्यामिति प्रपा (पानीयस्य शाला) is derived from the verbal root √पा (पा पाने १. १०७४) preceded by the उपसर्ग: ‘प्र’।

(1) प्र पा + अङ् । By 3-3-106 आतश्चोपसर्गे – Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 1.

(2) प्र पा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) प्र प् + अ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

= प्रप ।

‘प्रप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(4) प्रप + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(5) प्रप + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) प्रपा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is सप्तमी-एकवचनम्

(7) प्रपा + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(8) प्रपा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ‘ङि’, following a base ending in ‘नदी’ or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of ‘आम्’ from getting the इत्-सञ्ज्ञा।

(9) प्रपा + याट् आम् । By 7-3-113 याडापः – The ङित् affixes following a base ending in an ‘आप्’ affix get the augment ‘याट्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘याट्’ joins at the beginning of the affix ‘आम्’।

(10) प्रपा + या आम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) प्रपायाम् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. The affix अङ् prescribed by the सूत्रम् 3-3-106 आतश्चोपसर्गे is a अपवाद: (exception) to which affix?

2. The सूत्रम् ‘आतश्चोपसर्गे’ occurs twice in the अष्टाध्यायी। One is 3-3-106 (used in step 1 here.) Where in the अष्टाध्यायी is the other one?

3. Can you spot the affix क्विँप् in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘वध’ (used in the commentary)?

5. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the commentary?

6. How would you say this in Sanskrit?
“The thirsty  travelers searched for a place where water is distributed.” Use the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) with the उपसर्ग: ‘अनु’ for ‘to search.’ Use the सूत्रम् 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः to form a प्रातिपदिकम् for ‘traveler’ (अध्वानं गच्छति)। Use a प्रातिपदिकम् from the following post for ‘thirsty’ – http://avg-sanskrit.org/2012/12/19/

Easy questions:

1. From which verbal root is धत्ते derived?

2. Where has the प्रातिपदिकम् ‘अदस्’ been used in the verses?


1 Comment

  1. 1. The affix अङ् prescribed by the सूत्रम् 3-3-106 आतश्चोपसर्गे is a अपवाद: (exception) to which affix?
    Answer: The affix अङ् prescribed by the सूत्रम् 3-3-106 आतश्चोपसर्गे is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।

    2. The सूत्रम् ‘आतश्चोपसर्गे’ occurs twice in the अष्टाध्यायी। One is 3-3-106 (used in step 1 here.) Where in the अष्टाध्यायी is the other one?
    Answer: The other one is 3-1-136 आतश्चोपसर्गे – The affix ‘क’ may be used after a verbal root ending in the letter ‘आ’, when in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे)।

    3. Can you spot the affix क्विँप् in the verses?
    Answer: The affix क्विँप् is used in the derivation of the compound सर्ववित् (प्रातिपदिकम् ‘सर्वविद्’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    सर्वं वेत्ति = सर्ववित्।

    The compound प्रातिपदिकम् ‘सर्वविद्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९) as follows:
    सर्व + ङस् + विद् + क्विँप् । By 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix ‘क्विँप्’ may also be used (following any verbal root with or without the presence of a उपपदम्)।
    Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 क्विप् च from the सूत्रम् 3-2-4 सुपि स्थः) ends in the seventh (locative) case. Hence ‘सर्व + ङस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।

    Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = सर्व + ङस् + विद् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = सर्व + ङस् + विद् । By 6-1-67 वेरपृक्तस्य, 1-2-41 अपृक्त एकाल् प्रत्ययः।
    Note: 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    We form a compound between ‘सर्व + ङस्’ (which is the उपपदम्) and ‘विद्’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, ‘सर्व + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘सर्व + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case.
    ‘सर्व + ङस् + विद्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    = सर्व + विद् । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = सर्वविद् ।

    4. Which कृत् affix is used to form the प्रातिपदिकम् ‘वध’ (used in the commentary)?
    Answer: The affix ‘अप्’ is used to form the प्रातिपदिकम् ‘वध’।

    Please refer to the following post for derivation of the प्रातिपदिकम् ‘वध’ – http://avg-sanskrit.org/2013/04/12/वधः-mns/

    5. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the commentary?
    Answer: The सूत्रम् 3-2-3 आतोऽनुपसर्गे कः has been used in the form सर्वज्ञः (प्रातिपदिकम् ‘सर्वज्ञ’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    सर्वं जानाति = सर्वज्ञः।
    ‘ज्ञ’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).

    The (compound) प्रातिपदिकम् ‘सर्वज्ञ’ is derived as follows:
    सर्व + ङस् (ref: 2-3-65 कर्तृकर्मणोः कृति) + ज्ञा + क । By 3-2-3 आतोऽनुपसर्गे कः – When in composition with a पदम् which denotes the object (of the action) a verbal root which ends in the letter ‘आ’ may take the affix ‘क’ as long as there is no उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे) associated with the verbal root.। Note: The affix ‘क’ (prescribed by this सूत्रम्) is an exception to the affix ‘अण्’ prescribed by 3-2-1 कर्मण्यण्।
    Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence ‘सर्व + ङस्’ (which is the object (कर्म-पदम्) of जानाति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = सर्व + ङस् + ज्ञा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = सर्व + ङस् + ज्ञ् + अ । By 6-4-64 आतो लोप इटि च।
    = सर्व + ङस् + ज्ञ ।

    We form a compound between ‘सर्व + ङस्’ (which is the उपपदम्) and ‘ज्ञ’ by using the सूत्रम् 2-2-19 उपपदमतिङ्।
    In the compound, ‘सर्व + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘सर्व + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case. ‘सर्व + ङस् + ज्ञ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = सर्वज्ञ । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    6. How would you say this in Sanskrit?
    “The thirsty travelers searched for a place where water is distributed.” Use the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) with the उपसर्ग: ‘अनु’ for ‘to search.’ Use the सूत्रम् 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः to form a प्रातिपदिकम् for ‘traveler’ (अध्वानं गच्छति)। Use a प्रातिपदिकम् from the following post for ‘thirsty’ – http://avg-sanskrit.org/2012/12/19/
    Answer: तृषिताः अध्वगाः प्रपाम् अन्वैच्छन् = तृषिता अध्वगाः प्रपामन्वैच्छन्।

    Easy questions:

    1. From which verbal root is धत्ते derived?
    Answer: The form धत्ते is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके #३. ११)।

    Please see answer to question 2 in the following comment for derivation of the form धत्ते – http://avg-sanskrit.org/2011/11/27/अनुकीर्तय-2as-लोँट्/#comment-2875

    2. Where has the प्रातिपदिकम् ‘अदस्’ been used in the verses?
    Answer: The प्रातिपदिकम् ‘अदस्’ has been used in the form असौ (पुंलिङ्गे प्रथमा-एकवचनम्)।

    Please see answer to easy question 1 in the following comment for derivation of the form असौ – http://avg-sanskrit.org/2012/01/01/ददौ-3as-लिँट्/#comment-3086

Leave a comment

Your email address will not be published.

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics