Home » Example for the day » इच्छुः mNs

इच्छुः mNs

Today we will look at the form इच्छुः mNs from श्रीधर-स्वामि-टीका on श्रीमद्भागवतम् 10.3.21.

त्वमस्य लोकस्य विभो रिरक्षिषुर्गृहेऽवतीर्णोऽसि ममाखिलेश्वर । राजन्यसंज्ञासुरकोटियूथपैर्निर्व्यूह्यमाना निहनिष्यसे चमूः ।। १०-३-२१ ।।
अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर । स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्युदायुधः ।। १०-३-२२ ।।

श्रीधर-स्वामि-टीका
रिरक्षिषु: रक्षितुमिच्छुवतीर्णोऽसि कृष्णेन वर्णेन । अतः साधूनां रक्षणार्थे राजन्यसंज्ञा येऽसुरकोटियूथपास्तैर्निर्व्यूह्यमाना इतस्ततश्चाल्यमानाश्चमूः सेना निहनिष्यसे संहरिष्यसि ।। २१ ।। किंतु तथाप्यप्रमत्तेन त्वया भाव्यमित्याह – अयं त्विति । असभ्यः खलः । समर्पितं कथितम् । अभिसरत्यागमिष्यति ।। २२ ।।

Gita Press translation – Intending to protect this universe, O Lord, the Ruler of all, You have descended in my house. You will (in course of time) extirpate (for the protection of the righteous) armies led by numberless Asura chiefs passing under the name of Kṣatriya princes (21). Hearing of (anticipating) Your birth in our house, this villain (of a Kaṁsa) actually killed Your elder brothers, O Ruler of the gods! Learning of Your advent as soon as it is intimated by his men, he will rush in this very moment with uplifted weapons (22).

इच्छति तच्छील: = इच्छुः ।

The प्रातिपदिकम् ‘इच्छु’ is derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८). The ending उकार: of ‘इषुँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The प्रातिपदिकम् ‘इच्छु’ has been given as a readymade form by पाणिनिः by the सूत्रम् 3-2-169 विन्दुरिच्छुः। The derivation can be deduced as follows:

(1) इछ् + उ । By 3-2-169 विन्दुरिच्छुः – The two ready made forms ‘विन्दु’ (from the verbal root √विद् (विदँ ज्ञाने २. ५९) with the augment ‘नुँम्’) and ‘इच्छु’ (from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) with the substitution ‘छ्’) are given to denote an agent who performs an action because of his nature/habit or sense of duty or skill. Note: The अनुवृत्तिः of उः comes into this सूत्रम् from 3-2-168 सनाशंसभिक्ष उः।

(2) इतुँक् छ् + उ । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the “तुँक्”-आगमः when a छकारः follows in संहितायाम्। 1-1-46 आद्यन्तौ टकितौ places the “तुँक्”-आगमः at the end of the short vowel (in this case इकारः।)

(3) इत् छ् + उ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) इच्छु । By 8-4-40 स्तोः श्चुना श्चुः

‘इच्छु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) इच्छु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) इच्छु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) इच्छुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 3-2-169 विन्दुरिच्छुः (used in step 1), the तत्त्वबोधिनी says – ‘विद ज्ञाने’ इत्यस्यैव ग्रहणं नेतरेषाम्। एवमिषेरपि इच्छार्थकस्यैव ग्रहणं न तु ‘इष गतौ’, ‘इष आभीक्ष्ण्ये’ इत्यनयोः। Please explain.

3. Which सूत्रम् prescribes the substitution of ‘वध’ in the form न्यवधीत्?

4. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the verses?

5. Can you spot the affix ‘ड’ in the verses?

6. How would you say this in Sanskrit?
“All people are (naturally) desirous of obtaining happiness.” Use the अव्ययम् ‘आप्तुम्’ for ‘of obtaining (to obtain.)’

Easy questions:

1. In the verses can you spot a प्रातिपदिकम् which ends in a नकार:?

2. Which सूत्रम् prescribes the सकार-लोप: (elision of ‘स्’) in the form असि?


1 Comment

  1. 1. Where has the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) been used for the last time in the गीता?
    Answer: The verbal root √इष् (इषुँ इच्छायाम् ६. ७८) has been used for the last time in the गीता in the form इष्टः in the following verse –
    अध्येष्यते च य इमं धर्म्यं संवादमावयोः |
    ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः || 18-70||

    The प्रातिपदिकम् ‘इष्ट’ is derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) as follows –
    इष् + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = इष् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-15 यस्य विभाषा stops 7-2-35 आर्धधातुकस्येड् वलादेः because of the optionality prescribed by 7-2-48 तीषसहलुभरुषरिषः।
    = इष् + ट । By 8-4-41 ष्टुना ष्टुः।

    ‘इष्ट’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा in इष्ट: is पुंलिङ्गे प्रथमा-एकवचनम्।

    2. Commenting on the सूत्रम् 3-2-169 विन्दुरिच्छुः (used in step 1), the तत्त्वबोधिनी says – ‘विद ज्ञाने’ इत्यस्यैव ग्रहणं नेतरेषाम्। एवमिषेरपि इच्छार्थकस्यैव ग्रहणं न तु ‘इष गतौ’, ‘इष आभीक्ष्ण्ये’ इत्यनयोः। Please explain.
    Answer: The form ‘विन्दु’ is derived from the verbal root विदँ ज्ञाने २. ५९ and not विदँ सत्तायाम् ४. ६७, विदॢँ लाभे ६. १६८, विदँ विचारणे ७. १३ or विदँ चेतनाख्याननिवासेषु १०. २३२. This is what is meant by ‘विद ज्ञाने’ इत्यस्यैव ग्रहणं नेतरेषाम्।
    So also, the form ‘इच्छु’ is derived from the verbal root इषुँ इच्छायाम् and not इषँ गतौ ४. २२ or इषँ आभीक्ष्ण्ये ९. ६१. This is what is meant by एवमिषेरपि इच्छार्थकस्यैव ग्रहणं न तु ‘इष गतौ’, ‘इष आभीक्ष्ण्ये’ इत्यनयोः।

    3. Which सूत्रम् prescribes the substitution of ‘वध’ in the form न्यवधीत्?
    Answer: The सूत्रम् 2-4-43 लुङि च prescribes the substitution of ‘वध’ in the form न्यवधीत्।

    Please see the following post for the derivation of the form अवधीत् – http://avg-sanskrit.org/2012/04/30/अवधीत्-3as-लुँङ्/
    ‘नि’ is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + अवधीत् = न्यवधीत् । By 6-1-77 इको यणचि।

    4. Where has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the verses?
    Answer: The सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used in the form अवतीर्ण: (पुंलिङ्गे प्रथमा-एकवचनम्।) The प्रातिपदिकम् ‘अवतीर्ण’ is derived from the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) along with the उपसर्गः ‘अव’।

    अव तॄ + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix ‘क्त’ may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
    (i) any verbal root used in the sense of motion (गत्यर्थ:)
    (ii) any verbal root used intransitively (अकर्मक:)
    (iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
    Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).
    = अव तॄ + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: As per 7-2-11 श्र्युकः क्किति – An affix which is either a गित् (has the letter ‘ग्’ as a इत्) or कित् (has the letter ‘क्’ as a इत्) does not take the augment इट् when following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or any verbal root which ends in a उक् letter. 7-2-11 श्र्युकः क्किति prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix ‘क्त’ is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = अव तिर् + त । By 7-1-100 ॠत इद्धातोः, 1-1-51 उरण् रपरः।
    = अव तिर् + न । By 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः – A नकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows a रेफ: or a दकार: and also in place of a दकार: which immediately precedes a निष्ठा affix.

    Thus there are two cases:
    (i) The तकार: of a निष्ठा affix is immediately following a रेफ:। In this case the तकार: is replaced by a नकार:।
    (ii) The तकार: of a निष्ठा affix is immediately following a दकार:। In this case the तकार: (of the निष्ठा affix) as well as the दकार: (of the धातु:) is replaced by a नकार:।

    = अव तीर् + न । By 8-2-77 हलि च।
    = अवतीर्ण । By 8-4-1 रषाभ्यां नो णः समानपदे।

    ‘अवतीर्ण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

    5. Can you spot the affix ‘ड’ in the verses?
    Answer: The affix ‘ड’ has been used in the form अग्रजान् (प्रातिपदिकम् ‘अग्रज’, पुंलिङ्गे द्वितीया-बहुवचनम्)।

    अग्रे जातः = अग्रजः।

    The derivation of the प्रातिपदिकम् ‘अग्रज’ is similar to that of ‘अब्ज’ as shown in the following post, except that in the case of ‘अग्रज’ there is no need for 8-2-39 झलां जशोऽन्ते – http://avg-sanskrit.org/2012/11/14/अब्जम्-nas/

    6. How would you say this in Sanskrit?
    “All people are (naturally) desirous of obtaining happiness.” Use the अव्ययम् ‘आप्तुम्’ for ‘of obtaining (to obtain.)’
    Answer: सर्वे जनाः सुखम् आप्तुम् इच्छवः = सर्वे जनाः सुखमाप्तुमिच्छवः।

    Easy questions:

    1. In the verses can you spot a प्रातिपदिकम् which ends in a नकार:?
    Answer: The form जन्म (द्वितीया-एकवचनम्) is derived from the नपुंसकलिङ्ग-प्रातिपदिकम् ‘जन्मन्’ (which ends in a नकारः।)

    जन्मन् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = जन्मन् । By 7-1-23 स्वमोर्नपुंसकात्‌। ‘जन्मन्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = जन्म । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Which सूत्रम् prescribes the सकार-लोप: (elision of ‘स्’) in the form असि?
    Answer: The सूत्रम् 7-4-50 तासस्त्योर्लोपः prescribes the सकार-लोप: (elision of ‘स्’) in the form असि।
    Please see answer to easy question 2 in the following comment for the derivation of the form असि – http://avg-sanskrit.org/2012/10/24/जनमेजयः-mns/#comment-5711

Leave a comment

Your email address will not be published.

Recent Posts

January 2013
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics