Home » Example for the day » तनुते 3As-लँट्

तनुते 3As-लँट्

Today we will look at the form तनुते 3As-लँट् from श्रीमद्भागवतम् Sb3.29.43

नभो ददाति श्वसतां पदं यन्नियमाददः ।
लोकं स्वदेहं तनुते महान्सप्तभिरावृतम् ।। ३-२९-४३ ।।

Gita Press translation “Subject to His control the yonder sky allows room to living beings and Mahat-tattva (the principle of cosmic intelligence) expands its own (sprout-like) form into this (vast) universe enveloped by seven sheaths (in the shape of earth, water, fire, air, ether, the ego and Prakṛti).”

तनुते is derived from the धातुः √तन् (तनादि-गणः, तनुँ विस्तारे, धातु-पाठः # ८. १)

The ending उकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “तनुँ” has स्वरित-स्वरः। As per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √तन्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √तन्-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √तन् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √तन्-धातुः will be उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “त”।

(1) तन् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) तन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) तन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) तन् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) तन् + उ + ते । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः
Note: By 1-2-4 सार्वधातुकमपित्, the “ते”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending उकार: (of the अङ्गम् “तनु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(6) तनुते।

Questions:

1. In which chapter of the गीता has 3-4-79 टित आत्मनेपदानां टेरे (used in step 4 of the example) been used in the last verse?

2. Can you spot a “श्लु” elision in the verse?

3. The word महान् used in the verse is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “महत्”। In which सूत्रम् (which we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “महत्”?

4. Why didn’t 7-1-9 अतो भिस ऐस् apply in the form सप्तभि:?

5. How would you say this in Sanskrit?
“In which chapters of the आष्टाध्यायी does पाणिनि: prescribe affixes?” Use the masculine noun “प्रत्यय” for “affix” and use √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसर्ग: “वि” for “to prescribe.”

6. How would you say this in Sanskrit?
“I (masculine) am married.” Paraphrase this to “I am one who has a wife.” Use the adjective प्रातिपदिकम् “कलत्रवत्” for “one who has a wife.” Note: “कलत्रवत्” ends in the “वतुँप्”-प्रत्यय:।

Easy questions:

1. In the verse, can you spot two प्रातिपदिके which end in a सकार:?

2. Where has 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?


1 Comment

  1. Questions:
    1. In which chapter of the गीता has 3-4-79 टित आत्मनेपदानां टेरे (used in step 4 of the example) been used in the last verse?
    Answer: The सूत्रम् 3-4-79 टित आत्मनेपदानां टेरे has been used three times in the forms (1) भजते, chapter 6 verse 47 (ii) पर्युपासते, chapter 12, verse 20 and (iii) उच्यते, chapter 17 verse 28.

    योगिनामपि सर्वेषां मद्‌गतेनान्तरात्मना |
    श्रद्धावान्भजते यो मां स मे युक्ततमो मतः || 6-47||
    भजते is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्, धातु-पाठः #१.११५३ ). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भज् + लँट् । By 3-2-123 वर्तमाने लट्।
    = भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = भज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.
    = भज् + शप् + ते । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = भज् + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भजते ।

    अर्जुन उवाच |
    ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
    श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः || 12-20||
    पर्युपासते is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथमा-पुरुषः, बहुवचनम्।
    आस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आस् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् । “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् ।
    = आस् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = आस् + शप् + झे । By 3-1-68 कर्तरि शप्। The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = आस् + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आस् + अते । By 7-1-5 आत्मनेपदेष्वनतः।
    = आसते ।
    “परि” and “उप” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    परि + उप + आसते = पर्युपासते । By 6-1-77 इको यणचि and 6-1-101 अकः सवर्णे दीर्घः।

    अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्‌ |
    असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह || 17-28||
    उच्यते is derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८). This is a कर्मणि प्रयोग: and hence as per 1-3-13 भावकर्मणोः only आत्मनेपदम् can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: is “त”।
    वच् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = वच् + यक् + ते । By 3-1-67 सार्वधातुके यक्।
    = वच् + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व् अ च् + य + ते = उ अ च् + य + ते । By 6-1-15 वचिस्वपियजादीनां किति ।
    = उच्यते । By 6-1-108 सम्प्रसारणाच्च।

    2. Can you spot a “श्लु” elision in the verse?
    Answer: A “श्लु” elision is seen in the form ददाति derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०).The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    दा + लँट् । By 3-2-123 वर्तमाने लट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + शप् + ति । By 3-1-68 कर्तरि शप्‌ ।
    = दा + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः – The “शप्”-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).
    = दा + दा + ति । By 6-1-10 श्लौ।
    = द + दा + ति = ददाति । By 7-4-59 ह्रस्वः।

    3. The word महान् used in the verse is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “महत्”। In which सूत्रम् (which we have studied) does पाणिनि: specifically mention the प्रातिपदिकम् “महत्”?
    Answer: पाणिनि: specifically mentions the प्रातिपदिकम् ‘महत्’ in the सूत्रम् 6-4-10 सान्त महतः संयोगस्य, when a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter (vowel) preceding the letter ‘न्’ of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word ‘महत्’ is elongated.
    महत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………। The affix ‘सुँ’ gets the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = महत् + स् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = मह नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात् परः।
    = महन्त् + स् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = महान्त् + स् । By 6-4-10 सान्तमहतः संयोगस्य
    = महान्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। ‘महान्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = महान् । By 8-2-23 संयोगान्तस्य लोपः।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot be applied because of 8-2-1 पूर्वत्रासिद्धम्।

    4. Why didn’t 7-1-9 अतो भिस ऐस् apply in the form सप्तभि:?
    Answer: सप्तभि: is formed from the प्रातिपदिकम् ‘सप्तन्’ । The विवक्षा here is तृतीया-बहुवचनम्।
    सप्तन् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा………। “सप्तन्” has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “भिस्” from getting इत्-सञ्ज्ञा ।
    = सप्त + भिस् । The ending letter “न्” of सप्तन् (which has पद-सञ्ज्ञा and प्रातिपदिक-सञ्ज्ञा) is dropped by 8-2-7 नलोपः प्रातिपदिकान्तस्य।
    = सप्तभि: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    By 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति, the लोपः of नकारः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य) is not visible to 7-1-9 अतो भिस ऐस् because 7-1-9 is a सुँब्विधिः। 8-2-2 limits the application of 8-2-1 पूर्वत्रासिद्धम्। The meaning of 8-2-2 is as follows:
    The लोपः of नकारः (done by 8-2-7) is not visible only to those prior rules that are in following categories:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
    Since 7-1-9 falls in category 1, the नकार-लोप: done by 8-2-7 remains असिद्ध: in the eyes of 7-1-9 अतो भिस ऐस्। It still sees an अङ्गम् ending in a नकार:। Hence it cannot apply.

    5. How would you say this in Sanskrit?
    “In which chapters of the आष्टाध्यायी does पाणिनि: prescribe affixes?” Use the masculine noun “प्रत्यय” for “affix” and use √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसर्ग: “वि” for “to prescribe.”
    Answer: पाणिनि: आष्टाध्याय्याः केषु अध्यायेषु प्रत्ययान् विदधाति = पाणिनिराष्टाध्याय्याः केष्वध्यायेषु प्रत्ययान्विदधाति।

    6. How would you say this in Sanskrit?
    “I (masculine) am married.” Paraphrase this to “I am one who has a wife.” Use the adjective प्रातिपदिकम् “कलत्रवत्” for “one who has a wife.” Note: “कलत्रवत्” ends in the “वतुँप्”-प्रत्यय:।
    Answer: कलत्रवान् अस्मि = कलत्रवानस्मि।

    Easy questions:
    1. In the verse, can you spot two प्रातिपदिके which end in a सकार:?
    Answer: The two प्रातिपदिके which end in a सकार: are (i) the सर्वनाम-प्रातिपदिकम् “अदस्” and (ii) the नपुंसकलिङ्ग-प्रातिपदिकम् “नभस्”। In both cases the विवक्षा is नपुंसकलिङ्गे प्रथमा-एकवचनम्।
    अदस्/नभस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………।
    = अदस्/नभस् । By 7-1-23 स्वमोर्नपुंसकात्, the affixes “सुँ” and “अम्” that follow a neuter अङ्गम् take the लुक् elision.
    = अदः/नभः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर् विसर्जनीयः ।

    2. Where has 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?
    Answer: 7-1-12 टाङसिङसामिनात्स्याः has been used in the form नियमात् (पुंलिङ्ग-प्रातिपदिकम् “नियम”, पञ्चमी-एकवचनम्।)
    नियम + ङसिँ । By 4-1-2 स्वौजसमौट्… ।
    =नियम + आत् । By 7-1-12 टाङसिङसामिनात्स्याः, following a प्रातिपदिकम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”
    = नियमात् । By 6-1-101 अकः सवर्णे दीर्घः।
    = नियमाद् । By 8-2-39 झलां जशोऽन्ते।
    = नियमात्/नियमाद् । By 8-4-56 वाऽवसाने।

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics