Home » Example for the day » कुर्वन्ति 3Ap-लँट्

कुर्वन्ति 3Ap-लँट्

Today we will look at the form कुर्वन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb1.3.39

अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे ।
कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्त उग्रः ।। १-३-३९ ।।

Gita Press translation “Now you blessed ones are lucky indeed, since you in this life and in this world (which is full of impediments and obstacles) thus cultivate that undivided love to Bhagavān Vāsudeva (Śrī Kṛṣṇa), the Lord of the entire universe, by virtue of which one never falls again into the terrible vortex of birth and death.”

कुर्वन्ति is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since ‘डुकृञ्’ has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले this verbal root takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – it takes परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √कृ takes either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ is उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष-बहुवचनम्।

(1) कृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कृ + उ + झि । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(5) कर् + उ + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
Note: By 1-2-4 सार्वधातुकमपित्, the “झि”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending उकार: (of the अङ्गम् “करु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(6) कुर् + उ + झि । By 6-4-110 अत उत्‌ सार्वधातुके, when √कृ (डुकृञ् करणे ८. १०) ends in the “उ”-प्रत्यय: and is followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, then there is a substitution of उकारः in place of the अकारः (which is a result of गुणादेशः) of √कृ। See question 2.

(7) कुर् + उ + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) कुर्वन्ति । By 6-1-77 इको यणचि

Note: The दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च is prevented by 8-2-79 न भकुर्छुराम् which states –
The दीर्घादेश: (prescribed by 8-2-77) for the penultimate (उपधा) इक् letter of an अङ्गम् does not take place in the following three cases:
i. The अङ्गम् has the भ-सञ्ज्ञा or
ii. The अङ्गम् is ‘कुर्’ or
iii. The अङ्गम् is ‘छुर्’।

Questions:

1. Where has कुर्वन्ति been used in the गीता?

2. After step 6, why didn’t the उकार: of the अङ्गम् “कुर्” take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?

3. Which सूत्रम् prescribes the “नुँम्”-आगम: in the form भगवन्त: (पुंलिङ्गे प्रथमा-बहुवचनम्, प्रातिपदिकम् “भगवत्”)? Note: The प्रातिपदिकम् “भगवत्” ends in the “वतुँप्”-प्रत्यय:।

4. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

5. Match the following अव्ययानि with their meanings:
a) अथ
b) इत्थम्
c) यत्
d) भूय:

i. thus
ii. since
iii. again
iv. now

6. How would you say this in Sanskrit?
“(You) Obey my order.” Use the neuter प्रातिपदिकम् “शासन” for “order” and use √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) for “to obey.”

Easy questions:

1. Which सूत्रम् has been used to get अथ + इह = अथेह?

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verse?


1 Comment

  1. Questions:
    1. Where has कुर्वन्ति been used in the गीता?
    Answer: सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
    कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्‌ || 3-25||
    कायेन मनसा बुद्‌ध्या केवलैरिन्द्रियैरपि |
    योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 5-11||

    2. After step 6, why didn’t the उकार: of the अङ्गम् “कुर्” take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?
    Answer: It is true that since the “उ”-प्रत्यय: has the आर्धधातुक-सञ्ज्ञा (by 3-4-114 आर्धधातुकं शेषः), it should have done the गुणादेश: in place of the उकार: of the अङ्गम् “कुर्” by 7-3-86 पुगन्तलघूपधस्य च। But this does not happen for the following reason:
    पाणिनि: has used the term “उत्” in the सूत्रम् 6-4-110 अत उत् सार्वधातुके। What was the need to say “उत्” (ref. 1-1-70 तपरस्तत्कालस्य)? Only “उ” would have been enough. From this we gather that पाणिनि: intends the उकारादेश: to stay as a उकार: (and not be subject to गुण:)। The काशिका (under 6-4-110) summarizes this as follows: तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्।

    3. Which सूत्रम् prescribes the “नुँम्”-आगम: in the form भगवन्त: (पुंलिङ्गे प्रथमा-बहुवचनम्, प्रातिपदिकम् “भगवत्”)? Note: The प्रातिपदिकम् “भगवत्” ends in the “वतुँप्”-प्रत्यय:।
    Answer: The सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः prescribes the “नुँम्”-आगम: in the form भगवन्त: (पुंलिङ्गे प्रथमा-बहुवचनम्, प्रातिपदिकम् “भगवत्”)।
    भगवत् + जस् । 4-1-2 स्वौजसमौट्छष्टा…..। “जस्” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = भगवत् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा ।
    = भगव नुँम् त् + अस् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel in the अङ्गम् “भगवत्”।
    = भगवन्त् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भगवन्त: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: The final form in this example if a आत्मनेपद-प्रत्यय: had been used would have been कुर्वते
    कृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = कृ + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कृ + उ + झे । By 3-1-79 तनादिकृञ्भ्य उः।
    = कर् + उ + झे । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः। Note: By 1-2-4 सार्वधातुकमपित्, the affix “झे” becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending उकार: (of the अङ्गम् “करु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुर् + उ + झे । By 6-4-110 अत उत्‌ सार्वधातुके।
    = कुर् + उ + अते । By 7-1-5 आत्मनेपदेष्वनतः – The letter “झ्” of a आत्मनेपदम् affix gets “अत्” as the replacement when following an अङ्गम् that does not end in the letter ‘अ’।
    = कुर्वते । By 6-1-77 इको यणचि।

    5. Match the following अव्ययानि with their meanings:
    a) अथ
    b) इत्थम्
    c) यत्
    d) भूय:
    i. thus
    ii. since
    iii. again
    iv. now
    Answer:
    a) अथ — iv. now
    b) इत्थम् — i. thus
    c) यत् — ii. since
    d) भूय: — iii. again

    6. How would you say this in Sanskrit?
    “(You) Obey my order.” Use the neuter प्रातिपदिकम् “शासन” for “order” and use √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) for “to obey.”
    Answer: मम शासनम् कुरु = मम शासनं कुरु।

    Easy questions:
    1. Which सूत्रम् has been used to get अथ + इह = अथेह?
    Answer: The सूत्रम् 6-1-87 आद्गुणः – in place of a preceding अवर्ण: (long आकार: or short अकार:) letter and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ” – ref. 1-1-2 अदेङ् गुणः) – has been used to get अथ + इह = अथेह।

    2. Where has 8-3-22 हलि सर्वेषाम् been used in the verse?
    Answer: The सुत्रम् 8-3-22 हलि सर्वेषाम् has been used in the in सन्धि-कार्यम् between धन्या:, भगवन्त: ।
    धन्यास् + भगवन्त: ।
    = धन्यारुँ + भगवन्त: । 8-2-66 ससजुषो रुः ।
    = धन्याय् + भगवन्त: । 8-3-17 भोभगोअघोअपूर्वस्य योऽशि ।
    = धन्या + भगवन्त: । 8-3-22 हलि सर्वेषाम्, when a हल् letter follows then in the opinion of all teachers the letter “य्” at the end of a पदम् drops, when it is preceded by the अवर्ण: (long आकार: or short अकार:) letter.

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics