Home » Example for the day » विधुनोति 3As-लँट्

विधुनोति 3As-लँट्

Today we will look at the form विधुनोति 3As-लँट् from श्रीमद्भागवतम् Sb12-12-47.

सङ्कीर्त्यमानो भगवाननन्तः श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः ।। १२-१२-४७ ।।

Gita Press translation “Entering the mind of men (even) while His name or praise is being loudly chanted or when His glory is heard of (by them), the infinite Lord, the wise declare, puts an end to all their misfortune in the same way as the sun dispels darkness and a tempestuous gale dispenses the clouds.”

धुनोति is derived from the धातुः √धु (स्वादि-गणः, धुञ् कम्पने, धातु-पाठः # ५. ९)

Since “धुञ्” has ञकारः as a इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √धु-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √धु-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √धु-धातुः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √धु-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) धु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) धु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) धु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) धु + श्नु + ति । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) धु + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः
Note: By 1-2-4 सार्वधातुकमपित्, the नु-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “धु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(7) धुनोति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

“वि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + धुनोति = विधुनोति।

Questions:

1. In the last ten verses of Chapter Five of the गीता, can you spot a तिङन्तं पदम् in which the “श्नु”-प्रत्यय: has been used and the विवक्षा (as in this example) is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्?

2. Which term used in the verse gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

3. The word पुंसाम् (षष्ठी-बहुवचनम्) used in this verse is derived from the प्रातिपदिकम् “पुम्स्”। Can you recall a सूत्रम् in which पाणिनि: specifically mentions the प्रातिपदिकम् “पुम्स्”? Why did that सूत्रम् not apply in the form पुंसाम्?

4. How would you say this in Sanskrit?
“The moon dispels the darkness of the night.” Use √धु (स्वादि-गणः, धुञ् कम्पने, धातु-पाठः # ५. ९) with the उपसर्ग: “वि” for “to dispel” and use a word from the verse for “darkness.”

5. How would you say this in Sanskrit?
“Wind blows away the pollen of flowers.” Use (in the plural) the masculine/feminine प्रातिपदिकम् “रेणु” for “pollen.” Use the same धातु:/उपसर्ग: (as in the question above) for “to blow away.”

6. How would you say this in Sanskrit?
“O Lord! (Please) remove my ignorance.” Use the neuter प्रातिपदिकम् “अज्ञान” for “ignorance.” Use the same धातु:/उपसर्ग: (as in the question above) for “to remove.”

Easy questions:

1. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the verse?

2. Can you spot a उकारादेश: (letter “उ” as a substitute) in the verse?


1 Comment

  1. Questions:

    1. In the last ten verses of Chapter Five of the गीता, can you spot a तिङन्तं पदम् in which the “श्नु”-प्रत्यय: has been used and the विवक्षा (as in this example) is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्?
    Answer: A तिङन्तं पदम् in which the “श्नु”-प्रत्यय: has been used and the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् is शक्नोति derived from the धातुः √शक् (स्वादि-गणः, शकॢँ शक्तौ, धातु-पाठः # ५. १७)
    शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् |
    कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः || 5-23||
    शक् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शक् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शक् + तिप्। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = शक् + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शक् + श्नु + ति । By 3-1-73 स्वादिभ्यः श्नुः।
    = शक् + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शक्नोति । By 7-3-84 सार्वधातुकार्धधातुकयोः।

    A तिङन्तं पदम् in which the “श्नु”-प्रत्यय: has been used and the विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् is also “अश्नुते” derived from the धातुः √अश् (स्वादि-गणः, अशूँ व्याप्तौ सङ्घाते च, धातु-पाठः # ५. २०)
    बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |
    स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते || 5-21||
    अश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = अश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अश् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अश् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = अश् + श्नु + ते । By 3-1-73 स्वादिभ्यः श्नुः ।
    = अश्नुते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: Note: By 1-2-4 सार्वधातुकमपित्, the “ते”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ending उकार: (of the अङ्गम् “अश्नु”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।

    2. Which term used in the verse gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?
    Answer: The term यथा gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः। यथा is formed by adding थाल्-प्रत्ययः to the प्रातिपदिकम् “यद्” – ref: 5-3-23 प्रकारवचने थाल्।

    3. The word पुंसाम् (षष्ठी-बहुवचनम्) used in this verse is derived from the प्रातिपदिकम् “पुम्स्”। Can you recall a सूत्रम् in which पाणिनि: specifically mentions the प्रातिपदिकम् “पुम्स्”? Why did that सूत्रम् not apply in the form पुंसाम्?
    Answer: पाणिनि: specifically mentions the प्रातिपदिकम् “पुम्स् in 7-1-89 पुंसोऽसुङ्, when the intention is to add a सर्वनामस्थानम् affix, “पुम्स्” gets the असुँङ् replacement. In the word पुंसाम् (षष्ठी-बहुवचनम्) the प्रत्यय: “आम्” is not a सर्वनामस्थान-प्रत्ययः (ref: 1-1-43 सुडनपुंसकस्य). Therefore, 7-1-89 does not apply.

    4. How would you say this in Sanskrit?
    “The moon dispels the darkness of the night.” Use √धु (स्वादि-गणः, धुञ् कम्पने, धातु-पाठः # ५. ९) with the उपसर्ग: “वि” for “to dispel” and use a word from the verse for “darkness.”
    चन्द्र: रात्र्याः तम: विधुनोति = चन्द्रो रात्र्यास्तमो विधुनोति ।

    5. How would you say this in Sanskrit?
    “Wind blows away the pollen of flowers.” Use (in the plural) the masculine/feminine प्रातिपदिकम् “रेणु” for “pollen.” Use the same धातु:/उपसर्ग: (as in the question above) for “to blow away.”
    Answer: वायुः पुष्पाणाम् रेणू:/रेणून् विधुनोति = वायुः पुष्पाणां रेणूर्विधुनोति / रेणून् विधुनोति ।

    6. How would you say this in Sanskrit?
    “O Lord! (Please) remove my ignorance.” Use the neuter प्रातिपदिकम् “अज्ञान” for “ignorance.” Use the same धातु:/उपसर्ग: (as in the question above) for “to remove.”
    Answer: हे भगवन् मम अज्ञानम् विधुनु = हे भगवन्ममाज्ञानं विधुनु।

    Easy questions:
    1. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the verse?
    Answer: 6-4-14 अत्वसन्तस्य चाधातोः has been used in the form भगवान् – प्रातिपदिकम् “भगवत्”, पुंलिङ्गे प्रथमा-एकवचनम्।
    भगवत् + सुँ । 4-1-2 स्वौजसमौट्छष्टा…………।
    = भगवत् + स्। अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = भगवात् + सुँ । 6-4-14 अत्वसन्तस्य च अधातोः – When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in an “अस्” which is not of a verbal root, has its penultimate letter elongated.
    Note: 7-1-70 is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 will become useless – it will never find application because then the उपधा will always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
    = भगवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. “सुँ” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = भगवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भगवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, भगवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = भगवान्। By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “भगवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् takes लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Can you spot a उकारादेश: (letter “उ” as a substitute) in the verse?
    Answer: A उकारादेश: (letter “उ” used as a substitute) is used in two places:
    (1) सन्धि-कार्यम् between तमः, अर्कः giving तमोऽर्कः ।
    (2) सन्धि-कार्यम् between अर्कः, अभ्रम् giving अर्कोऽभ्रम् ।
    तमस् + अर्कः ।
    तमर् + अर्कः । 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    तम उ + अर्कः । उकारादेश: by 6-1-113 अतो रोरप्लुतादप्लुते -when the letter “रुँ” is sandwiched between two short “अ” letters, then it is substituted by the letter “उ”
    तमो + अर्कः । 6-1-87 आद्गुणः ।
    तमोऽर्कः । 6-1-109 एङः पदान्तादति।

    Similar steps for (2).

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics